१५४६

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१५४६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे जिरोलावो फ्राकास्टोरो नामकः इटलीदेशस्थः वैद्यः तथा तर्कपण्डितः "अन्कण्टीजियम् आण्ड् कण्टीजियस् डिसीसस्" नामकं पुस्तकं प्रकाशयत् । तस्मिन् पुस्तके सः कतिपय रोगाः एकस्मात् अन्यं प्रति प्रसरन्ति । कतिपय् रोगाः वस्तूनां माध्यमेन अपि प्रसरन्ति" इति विवृतवान् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

अज्ञात-तिथीनां घटनाः[सम्पादयतु]

जन्मानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१५४६&oldid=420719" इत्यस्माद् प्रतिप्राप्तम्