१८२६

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८२६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम्

आसीत् । अस्मिन् वर्षे लण्डन्नगरस्य "जेण्ट्स्पार्क" इत्यत्र "जुलाजिकल् सोसैटि आफ् इङ्ग्लेण्ड्" नामकः विश्वे एव प्रथमः मृगालयः आरब्धः ।
अस्मिन्नेव वर्षे ब्रिटिष् जीवविज्ञानी डेम्स् स्मित् नामकः सामान्यं सूक्ष्मदर्शकं निर्मितवान् ।
अस्मिन् वर्षे वान् बेयर् नामकः प्रथमवारं सस्तनीनाम् अण्डाशयं भ्रूणं च अभ्यस्तवान् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

अज्ञात-तिथीनां घटनाः[सम्पादयतु]

जन्मानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८२६&oldid=421002" इत्यस्माद् प्रतिप्राप्तम्