१५१७

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१५१७ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे हालेण्ड्-देशस्य आंस्टर्ड्याम् इत्यत्र विशिष्टं किञ्चित् कार्यं प्राचलत् । ईस्ट्-इण्डीस्-प्रदेशस्य उड्डयनं कर्तुम् असमर्थस्य "कास्सोवारिस्" नामकस्य पक्षिणः शवे (मृतशरीरम्) अन्यानि वस्तूनि सम्पूर्य तस्य आकारस्य रक्षणं कृतम् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

अज्ञात-तिथीनां घटनाः[सम्पादयतु]

जन्मानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१५१७&oldid=420690" इत्यस्माद् प्रतिप्राप्तम्