संस्कृतस्य वैयाकरणाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


यदा सर्वासु अष्टाध्यायीटीकासु महाभाष्यमनितरसांधारणं स्थानं प्रपेदे तदाऽष्टाध्यायीमाश्रित्य विराचिता अन्ये सर्वे वृत्तिग्रन्थाः गौणत्वं भेजिरे । महाभाष्यं न केवलं व्याकरणनिबन्धमात्रमपितु ग्रन्थेऽस्मिन् सर्वाण्यपि ज्ञातव्यानि विषयजातानि स्थाने स्थाने विवेचितानि सन्ति । तत्र सर्वेऽपि लौकिकव्यवहारा, प्राक्तना इतिहासाः, आवश्यकधर्माः दर्शनानां सिध्दान्तानां सिध्दान्ताश्च वर्णिताः । सूत्राणां व्याख्यानावसरे पतञ्जलिना बहवो वैयाकरणाः स्मृताः । कुत्रचित् नामोल्लेखं कृत्वा कुत्रचित् नामोल्लेखं विनाऽपि वैयाकरणान् स्मरति पतञ्जलिः । महाभाष्ये नैकेषु स्थलेषु पूर्वेषां वैयाकरणानां वचनमपि अपरे, अन्ये, केचित् इत्यादिभिर्वाक्यैरुधृतानि सन्ति । संस्कृतस्य प्रमुखाः वैयाकरणाः......

पाणिनिसम्प्रदायः
अन्यसम्प्रदायः

आधाराः[सम्पादयतु]

  • Coward, Harold G., and K. Kunjunni Raja, eds., The Philosophy of the Grammarians, Volume V of Encyclopedia of Indian Philosophies, ed. Karl Potter, Princeton: Princeton University Press, 1990.
"https://sa.wikipedia.org/w/index.php?title=संस्कृतस्य_वैयाकरणाः&oldid=395960" इत्यस्माद् प्रतिप्राप्तम्