अरग्वदवृक्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अरग्वदवृक्षः
अरग्वदवृक्षः
अरग्वदवृक्षः
संरक्षणस्थितिः
अनाकलित (IUCN)
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) ओषधिः
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Fabales
कुलम् Fabaceae
वंशः Cassia
जातिः C. fistula
द्विपदनाम
Cassia fistula
L.
पर्यायपदानि
  • Bactyrilobium fistula Willd.
  • Cassia bonplandiana DC.
  • Cassia excelsa Kunth
  • Cassia fistuloides Collad.
  • Cassia rhombifolia Roxb.
  • Cathartocarpus excelsus G.Don
  • Cathartocarpus fistula Pers.
  • Cathartocarpus fistuloides (Collad.) G.Don
  • Cathartocarpus rhombifolius G.Don
अरग्वदवृक्षः, पुष्पाणि च

अयम् अरग्वदवृक्षः अपि भारते वर्धमानः कश्चन वृक्षविशेषः । अयं भारते तु सर्वेषु प्रदेशेषु वर्धते । तदतिरिच्य सिलोन्, मलया, चीना इत्यादिषु देशेषु अपि वर्धते । अयम् अरग्वदः ६ – ९ मीटर् यावत् उन्नतः भवति । तस्य काण्डः ऋजु भवति । काण्डं परितः मृदु त्वक् भवति । अस्य अरग्वदस्य पर्णानि ६.८ – ९.५ से.मी. यावत् दीर्घाणि, गाढहरिद्वर्णीयानि च भवन्ति। अस्य पुष्पाणि पीतवर्णीयानि । अस्य अरग्वदस्य अपक्वानि फलानि ३० – ६० से.मी. यावत् व्यासयुक्तानि, कान्तियुक्त – कपिलवर्णीयानि च भवन्ति । तेषाम् अपक्वानां फलानाम् अन्तः नाणकसदृशानि बहूनि बीजानि भवन्ति । तानि बीजानि कागदसदृशेन कृशेण आवरणेन पृथक् भूतानि भवन्ति ।

इतरभाषाभिः अस्य अरग्वदस्य नामानि[सम्पादयतु]

अयम् अरग्वदवृक्षः आङ्ग्लभाषया "cassia fistula" इति उच्यते । हिन्दीभाषया “अमलतास” इति, तेलुगुभाषया“कोण्ड्रकायि” अथवा “रेलाचिट्टु” इति वा वदन्ति । तमिळ्भाषया “कोन्या” इति, मलयाळभाषया“कणिकोन्न” इति, कन्नडभाषया“केक्के मर” इति, मराठीभाषया "बहावा" इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य अरग्वदस्य प्रयोजनानि[सम्पादयतु]

अरग्वदपुष्पाणि

अस्मिन् “ब्यूटरिक् आसिड्”, “शर्करा – निर्यासः”, “ब्यूतिन्” तथा “वोलटैले आयिल्” इत्यादयः अंशाः च भवन्ति । अयं गुरुगुणयुक्तः, उष्णवीर्यः च । अस्य रसः तिक्तः, विपाके मधुरः भवति ।
१. अस्य अरग्वदस्य बीजेभ्यः उत्पादितं तैलं सर्वविधान् चर्मरोगान् निवारयति ।
२. “सोरियसिस्” बाधायाम् अस्य अरग्वदस्य पर्णानां निर्यासः हितकरः भवति ।
३. गर्भवतीनाम् उदरस्य उपरि श्वेतवर्णस्य कालकाः जाताः चेत्, कालकानां कण्डूतिः भवति चेत् च अस्य अरग्वदस्य पर्णानि दुग्धेन सह उद्घर्षणेन प्राप्यमणम् उपसेचनसदृशं निर्यासयुक्तं द्रवं लेपनीयम् । तेन कण्डूतिः अपि अपगच्छति, कालाकाः अपि अपगच्छन्ति ।
४. अस्य अरग्वस्य अपक्वेभ्यः फलेभ्यः तथा पर्णेभ्यः च उत्पादितानि औषधानि चर्मरोगान्, मलबद्धतां, कीलवेदनां च अपगमयन्ति ।
५. अरग्वदः वातम् अपि निवारयति, कामलां, कासं, मूत्रविकारान् च अपगमयति ।
६. अरग्वदस्य उत्पन्नानि क्षयरोगे अपि हितकराणि ।
७. अस्य अरग्वदस्य प्रमुखाणि उत्पन्नानि “अरग्वदादि तैलम्”, “अरग्वदादि लेह्यम्”, “अरग्वदारिष्टम्” इत्यादीनि आयुर्वेदस्य आपणेषु लभ्यन्ते ।
८. अस्य अरग्वस्य मूलस्य कषायं चेत् २५ – ३० मी.लि यावत्, चूर्णं चेत् ५ – १० मि. ग्रां. यावत् सेवनीयम् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अरग्वदवृक्षः&oldid=482789" इत्यस्माद् प्रतिप्राप्तम्