एस् निजलिङ्गप्पः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
S. Nijalingappa
4th Chief Minister of Mysore State
कार्यालये
21 June 1962 – 29 May 1968
पूर्वगमः S. R. Kanthi
पादानुध्यातः Veerendra Patil
कार्यालये
1 November 1956 – 16 May 1958
पूर्वगमः Kadidal Manjappa
पादानुध्यातः B. D. Jatti
व्यक्तिगत विचाराः
जननम् (१९०२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१०)१० १९०२
Halavagalu, Madras Presidency, British India
(now in Karnataka, India)
मरणम् ८ २०००(२०००-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-०८) (आयुः ९७)
Chitradurga, Karnataka, India
राजनैतिकपक्षः Indian National Congress
मुख्यशिक्षणम् Central College of Bangalore, ILS Law College

सिद्धवनहल्ली निजलिंगप्पा (१० दिसम्बर १९०२ – ८ अगस्त २०००) भारतीयकाङ्ग्रेसराजनेता, वकीलः, भारतीयस्वतन्त्रतासेनानी च आसीत् । अखिलभारतीयकाङ्ग्रेससमितेः अध्यक्षत्वेन अपि सः कार्यं कृतवान् । सः मैसूरुराज्यस्य (अधुना कर्नाटकस्य ) चतुर्थः मुख्यमन्त्री आसीत्, द्वौ कार्यकालौ (१९५६–१९५८ तथा १९६२–१९६८) मुख्यमन्त्रीरूपेण कार्यं कृतवान् । भारतीयस्वतन्त्रतासङ्घर्षस्य अतिरिक्तं कर्णाटकैकीकरण-आन्दोलने अपि तस्य महती भूमिका आसीत् । कर्नाटकराज्यस्य प्रगतेः अपारं योगदानं कृत्वा सः कर्णाटकरत्नपुरस्कारेण सम्मानितः अस्ति ।

प्रारम्भिक जीवन एवं शिक्षा[सम्पादयतु]

निजलिंगप्पा इत्यस्य जन्म १९०२ तमे वर्षे डिसेम्बर् मासस्य १० दिनाङ्के मद्रासराष्ट्रपतिमण्डलस्य बेल्लारीमण्डलस्य हलुवागालु इति लघुग्रामे मध्यमवर्गीयपरिवारे अभवत् । [१] तस्य पिता लघुव्यापारी निजलिंगप्पस्य पञ्चवर्षीयः सन् मृतः; तस्य माता गृहिणी आसीत् । तस्य परिवारः लिंगायत हिन्दुः आसीत् ; निजलिंगप्पस्य माता शिवभक्ता आसीत् . [१] पश्चात् निजलिंगप्पः स्मरणं कृतवान् यत् तस्य "पितुः पूर्वजाः सर्वे धनिनः आसन्" तथा च ते "द्यूते, मद्यपाने, स्त्रीक्रीडायां च स्वधनं व्यययन्ति स्म" इति । सः अपि अवदत् यत्, "यद्यपि मम मातुः पिता [तस्य] मातापितरौ साहाय्यं कृतवान् तथापि परिवारः अद्यापि अतीव दरिद्रः आसीत्।"

दवानगरे पालितः सः बाल्ये एव पारम्परिकशिक्षां वीरप्पा मास्टर इत्यनेन दिग्गजशिक्षकेन दत्तवान् । १९१९ तमे वर्षे दवङ्गरे - नगरस्य औपचारिकपाश्चात्यप्राथमिकविद्यालये ततः चित्रदुर्गे माध्यमिकविद्यालये च सम्मिलितः | अस्मिन् काले एनी बेसान्ट् इत्यस्याः कृतीः पठित्वा तस्य राजनीतिषु रुचिः अभवत् । [२] १९२४ तमे वर्षे बेङ्गलूरु केन्द्रीयमहाविद्यालयात् कलाशास्त्रे स्नातकपदवीं प्राप्तवान्, १९२६ तमे वर्षे भारतीयविधिसङ्घस्य विधिमहाविद्यालये , पुणे [१] इत्यस्मात् विधिशास्त्रस्य उपाधिं प्राप्तवान् ।

भारतीयस्वतन्त्रतासङ्घर्षस्य अन्ये बहवः नेतारः इव सः पारम्परिकभारतीयपाश्चात्यशिक्षायाः संयोजनं प्राप्तवान् । महात्मागान्धिनः राजेन्द्रप्रसादस्य च विचारैः प्रभावितः सः स्वजन्मस्य कर्नाटकस्य स्वातन्त्र्यसङ्घर्षे सक्रियरूपेण भागं ग्रहीतुं आरब्धवान् ।

राजनैतिक जीवन[सम्पादयतु]

निजलिंगप्पा भारतीयराष्ट्रीयकाङ्ग्रेसस्य सत्रेषु प्रेक्षकरूपेण भागं गृह्णाति स्म । १९३६ तमे वर्षे एन. यदा सः हरदिकरस्य सम्पर्कं प्राप्तवान् तदा सः संस्थायां सक्रियरुचिं कृतवान् । प्रारम्भे स्वयम्सेवकरूपेण कार्यं कुर्वन् पश्चात् १९६८ तमे वर्षे प्रदेशकाङ्ग्रेससमित्याः ततः अखिलभारतीयकाङ्ग्रेससमितेः अध्यक्षः अभवत् ।

सः मैसूरकाङ्ग्रेसस्य अध्यक्षः अभवत्, १९४६ तः १९५० पर्यन्तं ऐतिहासिकसंविधानसभायाः सदस्यः अपि आसीत् । १९५२ तमे वर्षे मैसूरुराज्यस्य चित्रदुर्गा निर्वाचनक्षेत्रात् (अधुना चित्रदुर्गा) प्रथमलोकसभा सदस्यत्वेन निर्वाचितः ।

कर्नाटकस्य एकीकरणाय कृतानां सेवानां स्वीकृत्य निजलिंगप्पः संयुक्तराज्यस्य प्रथमः मुख्यमन्त्री इति निर्वाचितः । सः पुनः तस्मिन् एव पदे निर्वाचितः अभवत्, १९६८ तमे वर्षे एप्रिलमासपर्यन्तं तस्मिन् पदे एव स्थितवान् । कर्नाटकदेशे सः कृषि-सिञ्चन-औद्योगिक-यान-परियोजनानां विकासे कार्यं कृतवान् । [३]

१९६७ तमे वर्षे निर्वाचने निजलिंगप्पा काङ्ग्रेसस्य अध्यक्षः अभवत् यदा जनाः दलस्य विषये अविश्वासं प्रकटितवन्तः । सः क्रमशः १९६८ तमे वर्षे १९६९ तमे वर्षे हैदराबाद -फरीदाबाद-नगरयोः आयोजितयोः काङ्ग्रेस-सत्रयोः अध्यक्षतां कृतवान् । अस्मिन् काले दलस्य अन्तः गुटवादः वर्धितः अन्ततः १९६९ तमे वर्षे दलस्य ऐतिहासिकविभाजनं जातम् Nijalingappa, Neelam Sanjeeva Reddy, K. सः अविभक्तभारतीयराष्ट्रीयकाङ्ग्रेसस्य अन्तिमः अध्यक्षः आसीत्, यतः कमराज, मोरारजी देसाई इत्यादिभिः वरिष्ठनेतृभिः सह दलं काङ्ग्रेस-पक्षे (संगठनात्मकं) विभक्तम् इन्दिरागान्धी इत्यस्य समर्थनं यः दलः आसीत् सः काङ्ग्रेस (R) इति नाम्ना प्रसिद्धः आसीत् । . [४]

संघटना काँग्रेस[सम्पादयतु]

१९६९ तमे वर्षे तत्कालीनाः मुख्यनेतारः काङ्ग्रेस-पक्षे इन्दिरागान्धी-महोदयायाः अचूकतायाः विषये प्रश्नं कृतवन्तः, तेषां सर्वेषां कृते विभाजनं निर्मितम्, यत् संगठनात्मक-काङ्ग्रेसम् इति नाम्ना प्रसिद्धम् अभवत् निजलिंगप्पा, नीलम संजीव रेड्डी, के. कमराजः, मोरारजी देसाई च तस्य भागः आसन् । यद्यपि विभाजनपूर्वस्य काङ्ग्रेसपक्षस्य नेतारः अधिकतया संगठनात्मककाङ्ग्रेसपक्षस्य भागाः आसन् तथापि भारतीयराजनीत्यां निष्प्रभावी अभवत् । अतः काङ्ग्रेसस्य विभाजनानन्तरं निजलिंगप्पा क्रमेण राजनीतितः निवृत्तः अभवत् । पश्चात् सरदार वल्लभभाई पटेलः संस्थायाः अध्यक्षत्वेन अपि कार्यं कृतवान् ।

पदं धारितम्[सम्पादयतु]

  • 1936-1940 : चितलद्रूग जिला कांग्रेस समिति के अध्यक्ष
  • १९३७–१९३८ : मैसूर विधानपरिषदः सदस्यः
  • १९३८-१९५० : मैसूरकाङ्ग्रेसकार्यसमितेः सदस्यः
  • १९४२–१९४५ : मैसूरप्रदेशकाङ्ग्रेससमितेः (पीसीसी) महासचिवः ।
  • १९४५–१९४६ : मैसूर पीसीसी अध्यक्ष
  • १९४६ : कर्नाटक पीसीसी अध्यक्ष
  • भारतस्य संविधानसभा एवं अस्थायी संसद सदस्य
  • १९४८–१९५० : मैसूरस्य संविधानसभायाः सदस्यः अध्यक्षः च
  • १९४९ : काङ्ग्रेसकार्यसमितेः सदस्यः
  • सदस्य गोपाल राव जाँच समिति, मैसूर सरकार

मृत्युः विरासतः च[सम्पादयतु]

दवङ्गरे निजालिगप्पा प्रतिमा

८ अगस्त २००० तमे वर्षे ९७ वर्षे चित्रदुर्गानगरे स्वगृहे निजलिंगप्पस्य निधनम् अभवत् ।

१९६३ तमे वर्षे निजलिंगप्पस्य मुख्यमन्त्रीत्वकाले सः अमेरिकादेशे भूमिअनुदानमहाविद्यालयव्यवस्थायाः आदर्शे यूएएस-स्थापनस्य निर्णयं कृत्वा कृषिविज्ञानविश्वविद्यालयविधेयकं (अधिनियमसंख्या २२) पारितवान् सः गान्धीकृषिविज्ञानकेन्द्रपरिसरस्य कृते १३०० एकरभूमिं आवंटितवान् । [५]

२००३ तमे वर्षे निजलिंगप्पस्य सम्मानार्थं मुद्रिका निर्गतवती । [६] चित्रदुर्गायाः बहिः स्थिते एनएच-४ इत्यस्य समीपे निजलिंगप्पस्य स्मारकं निर्मितम् ; २०११ तमस्य वर्षस्य जनवरीमासे दलाईलामा इत्यनेन अस्य उद्घाटनं कृतम् । कर्नाटकस्य मुख्यमन्त्री बी.एस.येदियुरप्पा इत्यनेन घोषितं यत् बेल्गौमनगरस्य शर्करासंशोधनसंस्थायाः नाम निजलिंगप्पा इत्यस्य नामधेयेन भविष्यति।

सन्दर्भः[सम्पादयतु]

  1. १.० १.१ १.२ "FACTIONS AND POLITICAL LEADERS". p. 193. आह्रियत 11 March 2018. 
  2. Riti, M. D. "A politician who rose above politics". Rediff.com. आह्रियत 11 March 2018. 
  3. "NIJALINGAPPA – ARCHITECT OF KARNATAKA". presidentvenkatraman.in. Archived from the original on 2016-03-03. 
  4. "Split in the Congress". Indiansaga. 
  5. "History". uasbangalore.edu.in. Archived from the original on 2023-04-02. आह्रियत 2023-04-02. 
  6. Ainy (2016-06-01). "S. Nijalingappa". iStampGallery (in en-US). आह्रियत 2023-03-11. 

अग्रे पठनार्थम्[सम्पादयतु]

  •  
राजनैतिक-कार्यालयाः

फलकम्:Succession box फलकम्:Succession box

फलकम्:Indian National Congress Presidentsफलकम्:Karnataka ministries

"https://sa.wikipedia.org/w/index.php?title=एस्_निजलिङ्गप्पः&oldid=484314" इत्यस्माद् प्रतिप्राप्तम्