जी पी राजरत्नम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(जी. पी.राजरत्नम् इत्यस्मात् पुनर्निर्दिष्टम्)

जी.पी. राजरत्नमहोदयः(G P Rajaratna) कर्णाटकस्य बालसाहित्यकारेषु अत्यन्तं प्रसिद्धः। बहुभाषाज्ञः एषः विविधाः भाषाः अधीत्य तत्रत्यकृतीनां च अध्ययनं कृत्वा तत्रज्ञानेन कन्नडसाहित्यस्य पोषणं कृतवान्। सहृदयः एषः अनेकेषां लेखाकानां निर्माणे महत् पात्रम् आवहत्। भावजीविनः एतस्य कृतीषु भावनानां विशेषप्राधान्यं भवति।

जीवनम्[सम्पादयतु]

१९०८ तमे वर्षे तदानीन्तनबेङ्गलूरुतः प्रायशः५० कि।मी दूरे रामनगरे राजरत्नस्य जननम् अभवत् । कलाविषये स्नातकोत्तरपदविं प्राप्तवान् सः सुवर्णपदकमपि अलभत्। शिशुमन्दिरे, प्राथमिकशालायां, माध्यमिकशालायां च अध्यापकः आसीत् । अन्ते बेङ्गलूरुनगरे सेन्ट्र्लमहाविद्यालये उपन्यासकः भूत्वा १९६४ तमे वर्षे निवृत्तिं प्राप्तवान् ।

बालप्रीतिः[सम्पादयतु]

बालानां विषये राजरत्नस्य महती प्रीतिः। अतः एव एषः बालसाहित्यम् अधिकतया लिखितवान् । शिशुमन्दिरस्य पाठनकालस्य स्मरणार्थं तुत्तुरी(बालानां प्रियं वाद्यम्), कडलेपुरी(भृष्टतण्डुलः-बालानां प्रियं खाद्यम्), गुलगञ्जी(गुञ्जाबीजानि-बालस्य कृष्णस्य प्रियं क्रीडावस्तु) इति कवितासङ्ग्रहान् लिखितवान् । बालान् मनसि निधाय ७० कृतीः रचितवान् । पञ्जेमहोदयः कन्नडभाषया शिशुसाहित्यस्य आरम्भं कृतवान् आसीत्। एषः तस्य पोषणं वर्धनं च कृतवान्।

सहित्यरचना[सम्पादयतु]

राजरत्नः भावनात्मकतया लिखति स्म । कन्नडेन सह आङ्गल-संस्कृत-पालि-प्राकृत-हिन्दि-तमिलु-तेलुगुभाषाः च जानाति स्म । तत्रत्यं ज्ञानम् अपि स्वीकृत्य कन्नडभाषायां तस्य प्रसरणं कृतवान् । 'रत्नन पदगलु(रत्नस्य पद्यानि)’ तस्य श्रेष्ठा जनप्रिया कृतिः । अत्र 'रत्न' नामकस्य पात्रस्य द्वारा आनन्दः, दुःखं, शोषणं प्रति आक्रोशः, हास्यप्रज्ञा, अर्थिकी असमानता इत्येतादृशाः विषयाः निरूपिताः सन्ति। एतस्य भाषायाः काचित् विशिष्टा शक्तिः अस्ति । 'नागन पदगलु(नागस्य पद्यानि)’ अपि एतस्य एतादृशी एव कृतिः। नञ्जः, मुनीशः इत्येतादृशानि पात्राणि राजरत्नमहोदयः केवलं स्रष्टुं शक्नोति। 'गण्डुगोडली नामकं नाटकमपि एतस्य प्रमुखा कृतिः । अत्र अन्यायस्य अधर्मस्य विरुद्धं परशुरामस्य कोपः, अन्ते शान्ततया तस्य कोपस्य उपसंहारः च चित्रितः अस्ति। पुरुषसरस्वती इति एषा एका तस्य विडम्बनात्मिका कृतिः। अत्र राजरत्नस्य गाम्भीर्यता, विद्वत्ता च दृश्यते । राजरत्नं कश्चित् अत्युत्तमः भाषणकारः अपि च हास्यकारः। तस्य वैविध्यविडम्बनलेखनानि 'निर्भयोग्रफि’ नाम्ना प्रकाशितानि सन्ति । बौद्धधर्मसाहित्यस्य प्रसाराय पालिभाषाध्ययनं कृत्वा 'चीनाद-बौद्धयात्रिकरु’ 'धर्मदानी बुद्ध', बुद्धन जातककथेगळु’ इत्यादीनां कृतिनां रचनां कृतवान् । जैनशास्त्राध्ययनं कृत्वा 'महावीरन मातुकते’ 'गोम्मटेश्वर भगवान्, 'पार्श्वनाथजैन' 'अरवत्तमूरु' इत्यादीनां कृतीनां रचनां कृतवान् । राजरत्नं स्वयं लेखनस्य अपेक्षया अन्येषां द्वारा लेखनं कारयति स्म। स्वस्व वर्धनापेक्षया इतरेषां वर्धनम् इच्छति स्म। एषः अंशः तस्य सहृदयतां दर्शयति। आत्मानं 'साहित्यसेवकम्’ इति सः भावतयति स्म । बि.एम श्री, पञ्जे, मास्ति, कैलासम् इत्येतेषां कृतीनां परिययं प्रकटीकृतवान् । स्वविद्यर्थिनां लेखनप्रवृत्तेः विषये प्रोत्साहनं कृतवान् । गान्धितत्त्वेन प्रभावितः सन् गान्धिबिचारान् अपि लिखितवान् । एतैः कारणैः एव राजरत्नमहोदयस्य नाम कन्नडसाहित्ये विशिष्टस्थानम् आवहति।

प्रशस्तयः[सम्पादयतु]

एतस्य गौरवप्रस्शस्तयः -राज्यसाहित्य-अकाडेमि- प्रशास्तिः (१९६९), राज्येत्सवप्रशस्तिः (१९७०), धर्मस्थलसाहित्यसम्मेलने बालानां साहित्यसम्मेलनस्य अध्यक्षस्थानम् (१९६९) च। सामान्यतः ३० कृतीः प्रकटीकृत्य सेन्ट्रलमहाविद्यालये कर्नाटकसङ्घस्य गौरवं वर्धितवान् । १९७९ तमे वर्षे मरणं प्राप्तवान् ।

"https://sa.wikipedia.org/w/index.php?title=जी_पी_राजरत्नम्&oldid=404194" इत्यस्माद् प्रतिप्राप्तम्