रामनगरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रामनगरमण्डलम् district

ರಾಮನಗರ ಜಿಲ್ಲೆ
Location of रामनगरमण्डलम् district in कर्णाटकराज्यम्
Location of रामनगरमण्डलम् district in कर्णाटकराज्यम्
Country India
State कर्णाटकराज्यम्
Administrative division बेङ्गलूरूविभागः
Headquarters रामनगरम्
Area
 • Total ३,५५६ km
Population
 (2001)
 • Total १०,३०,५४६
 • Density २९०/km
रामनगरमण्डलम्

रामनगरमण्डलं (Ramanagara) कर्णाटकराज्ये विद्यमानं किञ्चन मण्डलम् । कर्णाटकराज्ये रामनगरमण्डलं नूतनतया निर्मितं मण्डलम् अस्ति । इतः पूर्वम् एतत् बेङ्गलूरुग्रामान्तरमण्डलस्य एव भागः आसीत् । क्रि.श.२००७ तमे वर्षे पृथक् मण्डलत्वम् आप्नोत् । रामनगरं तु चीनांशुक(कौशेय)नगरम् (रेश्मेपट्टण) इत्येव प्रसिद्धम् । अत्रत्यं बिडदि औद्यमिककेन्द्रम् अस्ति अत्र सर्वप्रकारैः यन्त्रागारैः औद्योगिकक्रान्तिः सञ्जाता ।

विस्तीर्णता[सम्पादयतु]

५३५५६च.कि.मी |

नद्यः[सम्पादयतु]

अर्कावती, कण्व

उपमण्डलानि -४[सम्पादयतु]

चन्नपट्टणं, रमनगरं, मागडि, कनकपुरं चेति चत्वारि उपमण्डलानि भवन्ति ।

दर्शानीयानि स्थानानि[सम्पादयतु]

अत्र जानपदलोकः, केङ्गल् मन्दिरम्, दोड्डमलूरु, रामनगरलघुविधानसौधः च सन्ति ।

क्षेत्राणि[सम्पादयतु]

रामनगरम्, सावनदुर्गम्, चन्नपट्टणम्, सातनूरु अळूरु, कनकपुर, मागडि ।

१ रामनगरम्[सम्पादयतु]

रामनगरे आञ्जनेयः, चामुण्डेश्वरी, लक्ष्मीनारायणः बसवेश्वरदेवालयः च सन्ति । अर्कावतीनदीतीरे अर्केश्वरदेवालयः विजय नगरशैल्या निर्मितः । समीपे रामगिरिप्रदेशे सुग्रीव स्थापितरामेश्वरमन्दिरम् अस्ति । श्रीरामः काकासुरम् अत्र मारितवान् इति इतिहासः ।

२ चेन्नपट्टणम्[सम्पादयतु]

अस्मिन् नगरे कण्वनदीतीरे कोटेआञ्जनेय-वरदराजस्वामी-नीलकण्ठेश्वरदेवालयाः सन्ति । वरदराजस्वामिनं श्री रामानुजाचार्याः स्थापितवन्तः । कनकपुरनगरे व्यासरायस्वामिभिः स्थापितम् आञ्जनेयदेवस्थानमास्ति । विग्रहे हनुमभीममध्वावताराः क्रमशः निरुपिताः सन्ति । काष्ठनिर्मितानि क्रीडनकानि अत्रत्यानि वैशिष्ट्यानि । क्रीडनकानां कृते उपयुज्ज्यमानः वर्णः सावयवतन्त्रैः निर्मितः परिसरस्नेही इति तु वैशिष्ट्यम् ।

३ सावनदुर्गम्[सम्पादयतु]

अत्र एकशिलापर्वतः दश कि.मी परिधियुक्तः ४०२४ पादपरिमितोन्नतः अस्ति । पर्वतस्य मूले एका गुहा अस्ति अत्र श्रीलक्ष्मीनरसिंहः अस्ति । शिलायाः उद्भवः जातः इति दृश्यते । नरसिंहक्षेत्रगमनमार्गे गुण्डु आञ्जनेय देवालयः अस्ति । एषः ग्रामरक्षकः इति प्रसिद्धः ।

मार्गः[सम्पादयतु]

  • बेङ्गलूरुतः ६२.कि.मी ।
  • मागडितः ३० कि.मी ।
  • रामनगरतः २५ कि.मी ।
रामदेवरबेट्टस्य मनोहरदृष्यम्

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

विधानसौधस्य निर्माता केङ्गल् हनूमन्तय्यः, कर्णाटकीयः सर्वप्रथमः प्रधानमन्त्री एच्.डि.देवेगौडा, कर्णाटकस्य भूतपूर्वमुख्यमन्त्री एच्.डि.कुमारस्वामी च अस्य रामनगरमण्डलस्य एव प्रजाः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=रामनगरमण्डलम्&oldid=365367" इत्यस्माद् प्रतिप्राप्तम्