सामग्री पर जाएँ

बिजापुरमण्डलम् (कर्णाटकम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बिजापुरमण्डलम्

ವಿಜಾಪುರ

विजयपुरम्, बिज्जनपुरम्
मण्डलम्
बिजापुरनगरे स्थितं गोल् गुम्बज़
बिजापुरनगरे स्थितं गोल् गुम्बज़
राष्ट्रम्  India
राज्यम् कर्णाटकराज्यम्
केन्द्रम् बिजापुरनगरम्
उपमण्डलानि बिजापुर, बसवनबागेवाडी,सिन्द्गी, इन्डि, मुद्देबिहाळ
Area
 • Total १०,५४१ km
Population
 (2010)
 • Total २२,०६,९१८
 • Density २५०/km
भाषाः
 • अधिकृतभाषा कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
दूरवाणीसंज्ञा + 91 (0) 8352
Vehicle registration KA- 28
Website bijapur.nic.inbijapur.com
कर्णाटके बिजापुरमण्डलम्

बिजापुरमण्डलं (Bijapur District) कर्णाटकराज्यस्य मण्डलेषु अन्यतमम् । विजयपुरम् इति एतस्य नगरस्य पुरातनं नाम । पूर्वं ‘दक्षिणपञ्जाब’ इति ख्यातम् एतत् मण्डलं पञ्चनदीयुक्तम् आसीत् ।‘अन्नस्य कुसूलः(अन्नस्य भाण्डारम्)" इति च प्रसिद्धम् । पूर्वम् आदिलषाही वंशीयाः अत्र प्रशासनं कृतवन्तः । स्वातन्त्र्यात् पूर्वं मुम्बयीप्रशासनस्य अधीनः प्रदेशः आसीत् ।

विस्तीर्णता

[सम्पादयतु]
  • १०४७५च.कि.मी

उपमण्डलानि-५

[सम्पादयतु]

बिजापुरम्, इण्डी, बसवनबागेवाडी, सिन्दगी, मुद्देबिहाळ

कृष्णा भीमा डोणी(द्रोणा)

उत्तरकर्णाटकस्य अभिवृद्धिशीलमण्डलेषु अन्यतमम् एतत् मण्डलम् । राजधान्याः बेङ्गळूरुतः उत्तरपश्चिमस्यां दिशि ५३०कि.मी. दूरे एतन्मण्डलम् अस्ति । इदं मण्डलं पञ्चनदीनां स्थानमिति प्रसिद्धम् । अतिन्यूना वृष्टिः भवति । कृष्यर्थं जलस्य व्यवस्था सम्यक् नास्ति ।

इतिहासः

[सम्पादयतु]
विजयपुरम् इति अस्य पूर्वतनं नाम । इतिहासप्रसिद्धस्थलैः पूर्णम् एतन्मण्डलम् । १०-११ शतकयोः कल्याणीचालुक्यैः स्थापितं नगरमिदम् ।
त्रयोदशशतकस्य उत्तरार्धकाले देहल्याः खिल्जिसुल्तानस्य हस्तगतम् इदं विजयपुरम् क्रि.श. १२४७ तमे वर्षे बीदरस्य बहमनि सुल्तानराजानां वशमागतम् ।
क्रि.श.१७६० तमे वर्षे मराठावंशजैः पराजितः विजापुरनिजामः ।
क्रि.श १८४८ तमे वर्षे ते विजयपुरं साताराजनेभ्यः समर्पितवन्तः । ते विजयपुरं मुम्बैप्रान्ते विलीनं कृतवन्तः ।
स्वातन्त्र्योत्तरकाले क्रि.श. १९५६ तमे वर्षे तदानीन्तनः सर्वकारः बिजापुरमण्डलं कृत्वा मैसूरुराज्ये संयोजनम् अकरोत् ।

भैगोलिकता

[सम्पादयतु]

एतत् मण्डलं महाराष्ट्रस्य सीमाप्रदेशे विराजते । एतेन मण्डलेन कर्णाटकराज्यस्य ५.४९% विस्तीर्णता प्राप्ता अस्ति । पूर्वे गुल्बर्गामण्डलं, दक्षिणे रायचूरुमण्डलं, पश्चिमे बेलगावीमण्डलम् च अस्ति ।

संस्कृतिः

[सम्पादयतु]

प्रमुखा प्रादेशिकभाषा तु कन्नडभाषा एव । किन्तु मराठी-उर्दु-हिन्दिभाषाः भाषमाणाः जनाः अपि अधिकाः सन्ति । कृषिः प्रधानः उद्योगः। तथापि वस्त्रवयनम् अपि बृहत्प्रमाणेन एव अस्ति । जूर्णम् , चणकः, गोधूमः, व्रीहिः, सूर्यकन्तिः, द्राक्षा, पलाण्डुः, दाडिमः, निम्बः इत्यादीनां वर्धनम् आधिक्येन दृश्यते।

प्रसिद्धाः व्यक्तयः

[सम्पादयतु]

बसवेश्वरः, डा.मोदि, चेन्नबसप्प अम्बलि, इत्यादयः ख्यातनामाः अत्रैव सञ्जाताः च ।

शिक्षा

[सम्पादयतु]

बिजापुरमण्डले पूर्वप्राथमिकशिक्षणात् आरभ्य स्नातकोत्तरकेन्द्रपर्यन्तं सर्वविधव्यवस्थाः अत्र सन्ति । कला-विज्ञानम्-वाणिज्य-प्रशासनशास्त्र-गणकविज्ञान- आयुर्वेदशास्त्र-तन्त्रविज्ञानां च बोधनार्थं विश्वविद्यालयाः सन्ति । कर्णाटकस्य एकैकः महिलाविश्वविद्यालयः अत्रैव विराजते । केन्द्रसर्वकारस्य रक्षणाविभागस्य सैनिकशाला अपि अत्र अस्ति ।

दर्शनीयानि स्थानानि

[सम्पादयतु]

अस्य मण्डलस्य अनेकाः चारित्रिकांशाः पर्यटकाकर्षकाः सन्ति । महम्मदीयशैल्याः वास्तुशिल्पाः अत्र प्रसिद्धाः । महम्मद आदिल् शाहस्य काले निर्मितः गोलगुम्बजः, ताजमहल् इव विन्यस्तम् इब्राहिं आदिल् शाहस्मारकम्, मुल्क् ए मैदान् शतघ्नी , बारा कमान्. जुम्मामसीदि, इत्यादीनि प्रसिद्धानि यात्रास्थानानि सन्ति ।

तीर्थक्षेत्राणि

[सम्पादयतु]

बिजापुरम्।बिजापुरं, तोरवी, यलगूरु, निम्बाळ सिन्दगी कोरवार, कोण्डसुळि, इञ्चगेरी, काखण्डकी, बसवनबागेवाडी

बिजापुरनगरस्य समीपे शिवगिरिस्थले ९५ पादपरिमितोन्नता शिवमूर्तिः अस्ति । शिवरात्रिसमये विशेषः उत्सवः अत्र भवति । बिजापुरनगरे जैनानां सहस्रफणिपार्श्वनाथमन्दिरं ३५०० वर्षप्राचीनम् अस्ति । सहस्रशीर्षवान् नागराजः पार्श्वनाथमूर्तेः उपरि अस्ति ।

तोरवी क्षेत्रे गुहायां श्रीनरसिंहदेवालयः अस्ति । षडहस्तयुक्तः नरसिंहः हिरण्यकशिपोः वधं कुर्वन्निव चित्रितोऽस्ति । नृसिंहजयन्तिः अत्र विशेषोत्सवः।

दासश्रेष्ठस्य श्रीमहिपतिदासः।महिपतिदासस्य जन्मभूमिः । एषः । श्रीमहिपतिदासः आदिलषाहसंस्थाने अधिकारी आसीत् । सर्वं त्यक्त्वा गीतानि रचयन् कोल्हारे मृतः । काखण्डकीप्रदेशे तस्य बृन्दावनम् अस्ति । अत्र हिन्दवः मुस्लिमजनाः च भक्ताः इति विशेषः ।

मार्गः

[सम्पादयतु]
बिजापुरम्तः ३५ कि.मी

४)यलगूरु (मुद्धेबिहाळ)

[सम्पादयतु]

कृष्णानदीतीरे स्थितः सप्तग्रामाधिपतिः श्रीवायुपुत्रः हनुमान् यलगुरे एळूरेश यलगुरप्प इत्यपि प्रसिद्धः अस्ति । श्रीरामस्य आज्ञया हनुमान् अत्र स्थितवान् । हनुमतः मूर्तिः अष्टपादपरिमितोन्नता भव्या स्वयंव्यक्ता च अस्ति । अलङ्काररहितसमये स्वर्णालङ्कारभूषितसमये कुङ्कुमाभिषेकसमये च दृश्यवैभवम् अत्र अवर्णनीयम् । विविधमतानुयायिनः भक्ताः इष्टार्थलाभाय अत्र आगत्य विविधसेवाः कुर्वन्ति । प्रदक्षिणनमस्कारः विशेषफलदायकः इति जनानाम् अभिप्रायः । अदिलषाहीकालतः एतत् क्षेत्रम् अतिप्रसिद्धम् अस्ति । एषः हनूमान् सन्तानदायकः भूतबाधानिवारकः रोगनिवारकः मनोभीष्टदायकः इति च प्रसिद्धः। यलगुरेशस्य अर्चनां क्षत्रियाः कुर्वन्ति । नैवेद्यरुपेण घृतं पोलिकाञ्च यच्छन्ति । शानिवासरे विशेषकार्यक्रमः प्रचलति ।

मार्गः

[सम्पादयतु]
आलमट्टीरेलनिस्थानतः ४- कि.मी । गदग-सोलापुररेलमार्गः । राष्ट्रियमार्गः १३

महात्मनः बसवेश्वरस्य जन्मस्थानम् एतत् । द्वादशशतके जातः एषः धार्मिकक्रान्तिकारः। वीरशैवमतस्य च प्रवर्तकः। इदानीम् अपि वीरशैवानां पवित्रं तीर्थक्षेत्रम् अस्ति एतत् । तस्य जन्मस्थाने सुन्दरं मन्दिरं निर्मितम् अस्ति ।

ताळीकोटेयुद्धम्

[सम्पादयतु]

विजयनगरसाम्राज्यस्य पतने कारणीभूतं १५६५ तमे वर्षे प्रवृत्तं ताळीकोटेयुद्धं मण्डलकेन्द्रात् ९० कि.मी. दूरे प्रवृत्तम् ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]