जे एच् पटेल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(जे. एच्. पटेलः इत्यस्मात् पुनर्निर्दिष्टम्)
J. H. Patel
15th Chief Minister of Karnataka
In office
31 May 1996 - 7 October 1999
Preceded by H. D. Deve Gowda
Succeeded by S. M. Krishna
Constituency Channagiri
व्यैय्यक्तिकसूचना
Born 1 October 1930
Kariganur, Davanagere district
Died 12 December 2000
Bangalore
Political party Janata Dal
Spouse(s) Sarvamangala Patel

मैसूरुसंस्थानस्य प्रतिनिधिसभायाः सदस्यस्य शिवमोग्गामण्डलस्य कारिगनूरुभूस्वामिनः हालप्प- पटेलस्य पुत्रः जयदेवप्पपटेलः । माता श्रीमती महादेवम्मा । जन्मदिनं - क्रि.श.१९३०तमे वर्षे अक्टोबर् मासे प्रथमः दिनाङ्कः । आढ्ये भूस्वामिनः कुले जातस्य बालकजयदेवप्पस्य समाजवादविषये आसक्तिः आसीत् । बहुमुखव्यक्तित्वस्य जयदेवप्पहालप्पपटेलमहोदयस्य राजकीयसिद्धान्तेषु, सहित्यसङ्गीतेषु च रुचिः आसीत् । पितुः प्रोत्साहनात् एव जे.एच्.पटेलः महाजनः संवृत्तः ।

विद्याभ्यासः[सम्पादयतु]

कत्तलगेरे, कुन्दूरु, दावणगेरे, इत्यादिषु स्थानेषु पटेलस्य प्रथमिकिशिक्षा प्रौढशिक्षा च सम्पन्ना । अनेन मैसूरुविश्वविद्यालयात् बि.ए.पदवी प्राप्ता । बेळगावीनगरे आधुनिकन्यायशास्त्रे पदविशिक्षा अधीता । जन्मना धनिकस्य पटेलमहोदयस्य ग्रन्थपठनस्य व्यसनम् आसीत् । कन्नडभाषायाः नैकाः कृतयः पठिताः । क्रि.श.१९४७तमे वर्षे स्वातन्त्र्यसङ्ग्रामे सक्रियः अभवत् । सागरपत्तने कारागृहवासावसरे डा.यु आर् अनन्तमूर्तिः, शान्तवेरी गोपालगौडः, शङ्करनारायणभट्टः इत्यादिभिः महाजनैः सह मित्रत्वं प्राप्तम् । गिरिजनानाम् उद्धरणार्थं प्रवृत्ते कागोडु आन्दोलने सहभागी भूत्वा पुनः कारागृहवासम् अनुभूतवान् । पटेलमहोदयः क्रि.श.१९६७तमे वर्षे प्रचालिते लोकसभानिर्वाचने शिवमोग्गाक्षेत्रतः जितवान् । डा.राममनोहरलोहियाचिन्तनधाराः मनसि निधाय एव राजकीयं प्रविष्टवान् । जे.एच्.पटेलमहोदयः संयुक्तसमाजवादिपक्षस्य शिवमोग्गाक्षेत्रस्य लोकसभासांसदः भूत्वा प्रथमवारं संसत्सदने कन्नडभाषया भाषणं कृतवान् । समाजवादिपक्षम् इतोपि सुदृढं कृतवान् । एषः भूधारकानाम् एव भूस्वामित्वम् इति आन्दोलनस्य रूवारी आसीत् । धनाढ्यभूस्वामिनः पुत्रः जे.एच्.पटेलः सङ्घर्षस्य आन्दोलनस्य च हेतुना कारागृहमपि गतवान् । यत् किं वापि सभूतं तथापि काङ्ग्रेस् पक्षं न समागतवान् ।

राजकीयजीवनम्[सम्पादयतु]

जे.एच्.पटेलमहोदयः यदा इन्दिरागान्धिमहाभागा विषमस्थितिम् उद्घोषितवती तदा तीव्रं विरोधं प्रकटितवान् । अतः अनेन शिवमोग्गा-बेङ्गळूरु-गुल्बर्गपत्तनेषु कारागृहवासः प्राप्तः । क्रि.श.१९७८तमे वर्षे चेन्नगिरिविधानसभाक्षेत्रे स्पर्धयित्वा जितवान् । विरोधपक्षस्य नायकः अभवत् । दीनानां दुर्बलानां गिरिजनानाम् उद्धारार्थं परिश्रमं कृतवान् । ’आङ्गनवाडी’(बालवाटिका) योजनां चेन्नगिरिउपमण्डले प्रचालने यशस्वी अभवत् । क्रि.श.१९८३तमे वर्षे द्वितीयवारमपि विधानसभा सदस्यः अभवत् । तदा रामकृष्णहेगडेमहोदयस्य मन्त्रिमण्डले स्थानम् अवाप्नोत्। क्रि.श.१९८४तमे वर्षे पक्षस्य बलवर्धनार्थं स्वेच्छया सचिवस्थानं त्यक्तवान् । चेन्नगिरिक्षेत्रे विधानसभा अभ्यर्थी भूत्वा जित्वा पुनः मन्त्री अभवत् । क्रि.श१९८९तमे वर्षे जनतादलम् इति पक्षं परिश्रमेण रचयित्वा संस्थापकाध्यक्षः अभवत् । क्रि.श.१९९४तमे वर्षे प्रचालिते विधानसभानिर्वाचने पटेलस्य देवेगौडस्य रामकृष्णहेगडेमहोदयस्य च परिश्रमेण कर्णाटके जनतदलपक्षः बहुमतेन जायम् प्राप्नोत् । तदा देवेगौडमहोदयः मुख्यमन्त्री अभवत् । जे.एच्.पटेलमहोदयः विद्युत्विभागं प्रवासोद्यमविभागं च स्वीकृत्य उपमुख्यमन्त्री अपि अभवत् । क्रि.श. १९९६तमे वर्षे लोकसभानिर्वाचने न केनापि पक्षेण बहुमतः प्राप्तः । तदा देशस्य राजतन्त्रे नूतनः शकः आरब्धः । लघु लघु १३पक्षाः सम्भूय संयुक्तरङ्गः इति रचयित्वा देवेगौडं गणनायकम् अकुर्वन् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जे_एच्_पटेल&oldid=363911" इत्यस्माद् प्रतिप्राप्तम्