ब्रह्मवैवर्तपुराणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(ब्रह्मवैवर्त पुराणम् इत्यस्मात् पुनर्निर्दिष्टम्)
ब्रह्मवैवर्तपुराणम्  
लेखक वेदव्यासः
देश भारतम्
भाषा संस्कृतम्
शृंखला पुराणम्
विषय श्रीकृष्णः भक्तिरसः
प्रकार हिन्दूधार्मिकग्रन्थः
पृष्ठ १८,००० श्लोकाः

ब्रह्मवैवर्तपुराणं( Brahmavaivarta Purana) वेदमार्गस्य दशमं पुराणम् । अस्मिन् पुराणे भगवतः श्रीकृष्णस्य लीलानां विस्तृतरूपेण वर्णनं, श्रीराधायाः गोलोकलीलायाः अवतारलीलायाः च सुन्दरविवेचनानि, विभिन्नदेवतानां महिमा, तेषां साधनोपासनानां सुन्दरनिरूपणं च अस्ति। अनेकानि भक्तिपराणि आख्यानानि, स्तोत्राणि च अस्मिन् ग्रन्थे सङ्गृहीतानि सन्ति। इदं पुराणं चतुर्षु खण्डेषु विभक्तमस्ति। ब्रह्मखण्डः, प्रकृतिखण्डः, श्रीकृष्णजन्मखण्डः गणेशखण्डः चेति।

संदर्भः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ब्रह्मवैवर्तपुराणम्&oldid=480687" इत्यस्माद् प्रतिप्राप्तम्