भारतस्य स्वातन्त्र्यसङ्ग्रामः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भारतस्वतन्त्रतान्दोलन इत्यस्मात् पुनर्निर्दिष्टम्)
प्रथमस्वातन्त्र्यसङ्ग्रमदृश्यम्

भारतीयः स्वातन्त्र्यसङ्ग्रामः राष्ट्रीयस्य क्षेत्रीयस्य च उत्तेजनस्य प्रयत्नस्य च फलस्वरूपः । भारतीराजकीयसङ्घटनैः सञ्चालितः अहिंसातत्त्वबद्धं ससैन्यान्दोलम् आसीत् । सर्वजनानम् एकमेव लक्ष्यं एक एव उद्देशः आङ्गप्रशासनं समूलम् उन्मूलयित्वा भारतमातुः दास्यविमोचनम् । अस्य आन्दोलनस्य आरम्भाः क्रि.श.१८५६ वर्षे अभवत् यस्य सिपायी विद्रोहः इति आङ्ग्लाः अवदन् । भारतस्य स्वातन्त्र्यता प्राप्तये सहस्राधिकाः स्वप्राणान् समर्पयन् । क्रि.शा१९३०तमे वर्षे भारतीयकाङ्ग्रेस् सम्भूते अधिवेशने पूर्णस्वातन्त्र्यस्य अभ्यर्थनम् आङ्ग्लानां पुरतः प्रस्तावितवन्तः ।

प्रधानाः भारतस्वातन्त्र्यपूर्वघटनाः[सम्पादयतु]