सुखदेव

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सुखदेवः इत्यस्मात् पुनर्निर्दिष्टम्)
सुखदेव
जन्म १५ मे १९०७ Edit this on Wikidata
लुधियाना Edit this on Wikidata
मृत्युः २३ मार्च् १९३१ Edit this on Wikidata (आयुः २३)
लाहोर Edit this on Wikidata
शिक्षणस्य स्थितिः National College of Arts Edit this on Wikidata
वृत्तिः राजनैतिज्ञः, क्रांतिकारी, स्वतंत्रता सेनानी&Nbsp;edit this on wikidata
सुखदेव थापरः

भारतस्य महाक्रान्तिकारी स्वातन्त्र्ययोद्धा भगत सिंहस्य राजगुरोः च सहचरः सुखदेवस्य जन्म क्रि.श. १९०७तमवर्षस्य मे मासस्य १५तमे दिने अभवत् । अस्य पूर्णं नाम सुखदेव थापर् इति । पिता राम लालः । बाल्यादेव ब्रिटिश् जनानां दौर्जन्य असहमानः मनसि क्रान्तेः बिजम् उपवान् । समान्याः यौवने वैयक्तिकजीवने मोहपरवशाः भवन्ति किन्तु एष तारुण्ये देशस्य दास्यं विमोचयितुं मतिमकरोत् ।

सङ्ग्रामभूमिप्रवेशः[सम्पादयतु]

आङ्ग्लानां दुश्शसनं विरुद्ध्य सङ्घर्षितुम् सुखदेवः हिन्दुस्तान् सोशियलिस्ट् रिपब्लिकन् असोसियेषन् सङ्घटनम् प्रविष्टवान् । केवलं नाम्मा सदस्य भूत्वा नोपविष्टवान् । पञ्जाबराज्यम् उत्तरभारतस्य अन्यप्रदेशेषु च चण्डमारुतः इव सञ्चार्य देशार्थं सङ्गर्षणसमर्थान् यूनः सङ्घटितवान् । लाहोरस्य न्याषनल् महाविद्यालयं गत्वा देशार्थं सङ्घर्षितुं निमन्त्रणम् अयच्छात् । भारतस्य भव्यदिव्यपरम्परायाः विषये यूनां मनसि बीजान् उप्तवान् । अन्यक्रान्तिकारिभिः सह मिलित्वा लाहोर्मध्ये नवजवान् भारत् सभा इति गणं निर्मीय आङ्ग्लान् विरुद्ध्य आन्दोलनम् आरब्धवान् । सुखदेवः न केवलम् अन्यान् बोधयति स्म स्वयं क्रान्तिकारकाभिचेष्टासु सक्रियः अभवत् । तेषु प्रमुखौ क्रि.श. १९२८तमे वर्षे सम्भूते लाहोर् विप्लवे क्रि.श. १९२९तमे वर्षे सञ्चालिते कारावारनिरशनान्दोलनम् च । अनेन ब्रिटिश् सर्वकारस्य मूलमेव कम्पितम् । सुखदेवः भगत सिंहेन शिवराम राजगुरुणा च सह मिलित्वा लला लजपतरायं हत्यायाः प्रतिशोधत्वेन ब्रिटिश् आरक्षकाधिकारिणं जे.पि.साण्डर्स् इत्येनम् मारितवान् ।

उद्बन्धनदण्डः[सम्पादयतु]

भगत सिंहः शिवराम राजगुरुः सुखदेव थापरः

क्रि.शा. १९२९तमे वर्षे सेण्ट्रल् अस्सेम्ब्ली सभायां विस्फोटकं प्रक्ष्पवन्तः इति व्याजेन त्रयाणाम् अपि वधदण्डः विहितः । एवं क्रि.श. १९३१तमवर्षस्य मार्चमासस्य २३तमे दिने एते त्रयः महान्तः नायकाः भगत सिंहः सुखदेव थापरः, शिवराम राजगुरुः च स्मितवदनाः वधस्तम्भस्य पाशकुण्डलं शरणङ्गताः । तदा सुखदेवस्य आयुः केवलं २४वर्षाणि ।

"https://sa.wikipedia.org/w/index.php?title=सुखदेव&oldid=433664" इत्यस्माद् प्रतिप्राप्तम्