सदस्यः:2130407jahnavib/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनोविज्ञानम्

मनोविज्ञाने , मनस्य तथा मानव परिचार्या पठामः | अन्तरात्मन् , भावाः , चित्त धीतानि  च पठामः |

मनोविज्ञानस्य चिन्हः

अनियत विकारिन् व्ययहारह् निमित्तः तथा उत्पत्तिः परिजानाति मनोविज्ञानस्य साहाय्ये |

मनोदशा समस्याः मनोवैज्ञानिक चिकित्सेण सम्यक् भवति | कदाचित् , बाल्ये दृष्ट समस्याः तथा घटनाः अर्धवृद्धे , महाव्रिद्धे अनुवर्तते | अतः तानि समस्यानि न कदाचित् निर्गच्छन्ति |

इतः परं , मनोवैज्ञानिक चिकित्सा सज्चिखासु अथीव उपकारकः भवति |

प्राणिन् मनोविज्ञान: ,

अपराधी मनोविज्ञान: ,

शिक्षण मनोविज्ञान: ,

आरोग्य मनोविज्ञान: ,

क्रीडा मनोविज्ञान: ,

विरुजालय मनोविज्ञान: ,

सामाजिक मनोविज्ञान: ,

मानवनिर्मण मनोविज्ञान: ,

औध्योगिक मनोविज्ञान:

कतिपय मनोविज्ञानस्य क्षेत्राणि |

बोबो पाञ्चालिका प्रयोगः

अल्बेर्त बन्दुर

बोबो पाञ्चालिका प्रयोगः मनोविज्ञानस्य अतीव ख्यातः प्रयोगः | अल्बेर्त बन्दुर एतद् प्रयोगः कृतः मनोवैज्ञानकः |

आल्बेर्त बान्दुर
जन्म आल्बेर्त बान्दुर
दिसेम्बेर ४, १९२५
मन्देर्, आल्बेर्टा, केनडा
मृत्युः जुलै २६, २०२१
स्टान्फ़ोर्ड् , कालिफ़ोर्निया
देशीयता केनेडिअन् , अमेरिकन्
शिक्षणस्य स्थितिः

युनिवेर्सिटि आफ़् ब्रिटिश् कोलम्बिया

युनिवेर्सिटि आफ़् लोवा
वृत्तिः मनोवैज्ञानकः
कृते प्रसिद्धः

बोबो पाञ्चालिका प्रयोगः सामाजिक काग्निटिव् सिद्धान्त:

सामाजिक शिक्षा
पुरस्काराः ई. एल्. थार्नडैक् पुरस्कारः

१९६१ तथा १९६३ मध्ये सः बालिका: बालकाः याः आचरणं परिशीलितः, प्रौढानां आचरणं परिशीलितः, प्रौढानां आचरणं बोबो पन्चालिकस्य उपरि अवलोक्य अनन्तरं , सः विश्रुतः यत् बालैः यः अवलोक्य प्रौढानां अपनय तथा दुर्नीतभाव , ताः समान आचरणं प्रतिरूढ: ( दुर्नीतभावः ) बोबो पन्चालिकस्य उपरि |

बोबो पाञ्चालिका प्रयोगः

एतद् प्रयोगस्य चलनः -

किं पर्यन्तं बालानां आचरणं परिणाति , तान् एव प्रौढानां दण्डं अथवा फलोदय दर्शणं प्राप्यनन्तरम् |

एतद् प्रयोगस्य प्रमुखः आशयः -

प्रौढानां आचरण प्रकारः अवलोक्य तथा दर्शनेण , बालाः यत् शिक्षितव्यम् |[१]

आधुनिक काले बालकाः तथा बालिकाः तुमुलानि / चलनाचित्राणि दृष्टुं इच्छन्ति | उग्र तथा निर्दय चित्रक्रीडा अपि क्रीडन्ति | एतद् कारणेन , ताः नाशक दुराचारः जानाति तु कुर्वन्ति |

अल्बेर्त बन्दुर द्वि बालवर्गः अनयन् सः एकः बालवर्गः दुराचार चर्या विसर्जितः | तत् बालवर्गः दुराचार चर्या उचितः इति विचिन्तया ताः चर्या अनुतवन्ति / अनुसृतः |

आधुनिक काले , बालाः ग्रहिलेचा , अभिवृत्ति प्रवृत्ति  ( दुराचार , सुवृत्ति ) च जानाति , परितः परिज्मन् विश्वात् |

अतः प्रौडानां साधु , विपुण , हृदयालु , उपयोग , सदाचार ,अनुचरणचरितानि अतीव महत्वपूर्णम् | [२]

यदाकदापि विपुन्यु प्रतिकृति , आदर्शः धूमशिखा रचितः , तदा , बालानां विडम्बनं संयोगः वर्धनं करोति |

वोल्फ़्गङ्ग् कोह्लेर प्रयोगः -

वोल्फ़्गङ्ग् कोह्लेर बुभुक्षित मेध्यवानरः एकः पञ्जरातः आरोपितः | सः कदलीफलं अपि पञ्जरस्य बहिः आरोपितः | सः मेध्यवानरं प्रति द्वि दण्डः दत्तवान् , स्वीकरोतुम् |[३] पुरस्तात् , यत् मेध्यवानरः परीक्षितं यद्यपि तानि कदलीफलानि न प्राप्तम् |[४]

कतिपय अभियोग अनन्तरं , यत् मेध्यवानरः दीर्घ दण्डस्य साहाय्ये , तानि कदलीफलानि प्राप्तुं परीक्षितं फलवत् आसन् |   मेध्यवानरः पाञ्जरस्य बहिः विदित्वा कदलीफलानि अन्तः आकृष्टः , दीर्घ दण्डस्य सहाय्येण |

एतद् प्रयोगस्य मुख्य दृशिका सम्बोधन / प्रज्ञा अध्ययनः |[५]

अत्र , मेध्यवानरः खदलीफलं स्वीकरोतुं स्पष्टं , व्यक्तं अवगमनं , अभियोग तथा विभ्रम अध्ययन अनन्तरं भवति इति एतद् प्रयोगस्य प्रमाणः तथा लक्ष्यः | अतः मृगाः मनुष्याः च अभियोग तथा विभ्रम अध्ययन अनन्तरं परिज्ञा समाप्यन्ति इति एतद् प्रयोगः प्रमाणी करोति |


References

  1. "Bandura's Bobo Doll Experiment". 
  2. "Bandura's Bobo Doll Experiment". 
  3. "Bandura's Bobo Doll Experiment". 
  4. "Kohler's Insight Learning Theory". 
  5. "Insight". 

6.

https://en.wikipedia.org/wiki/Bobo_doll_experiment

7. https://en.wikipedia.org/wiki/Trial_and_error