सदस्यः:Swathi Venkatesh 96/प्रयोगपृष्ठम्3

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
इडुगुञ्जी
इडुगुञ्जी गणेशा
इडुगुञ्जी गणेशा

इडगुञ्जी (Idagunji) कर्णाटकराज्ये उत्तरकन्नडमण्डले विद्यमानं कुञ्चन क्षेत्रम् । भरतखण्डे स्थितेषु अष्टसिद्धिप्रदक्षेत्रेषु इदमेकम् अस्ति । हव्यकब्राह्मणजनानां यात्रास्थलम् । अत्र पञ्चमशतके प्रतिष्ठापितः महागणपतेः विग्रहः अस्ति । कदम्बशैल्या कणशिलया निर्मितः अयं विग्रहः गोकर्णक्षेत्रे विद्यमानस्य गण्पतिविग्रहसदृशः अस्ति । जानपदकलासु इडुगुञ्जीया यक्षगानमण्डली प्रसिद्धा अस्ति । प्रतिसङ्कष्टचतुर्थ्याम् अधिकाः भक्ताः अगत्य पूजां समर्पयन्ति ।

मार्गः[सम्पादयतु]

होन्नावरतः १२ कि.मी.

बाह्यानुबन्धाः[सम्पादयतु]

can't use in sandboxकर्णाटकराज्यस्य प्रेक्षणीयस्थलानि]] can't use in sandboxकर्णाटकस्य तीर्थस्थानानि]] can't use in sandboxस्टब्स् भारतसम्बद्धाः]] can't use in sandboxसर्वे अपूर्णलेखाः]]