समाधिपादः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पातञ्जलयोगसूत्रग्रन्थे चत्वरः पादाः सन्ति । तत्र प्रथमः पादाःसमाधिपादः ।

सूत्राणाम् आवलिः[सम्पादयतु]

1.1 अथ योगानुशासनम्……
1.2 योगश्चित्तवृत्ति निरोधः…
1.3 तदा द्रष्टुः स्वरूपेवस्थानम्…
1.4 वृत्ति सारूप्यमितरत्र …
1.5 वृत्तयः पंचतय्यः क्लिष्टाक्लिष्टाः …
1.6 प्रमाणविपर्ययविकल्पनिद्रास्मृतयः…
1.7 प्रत्यक्षानुमानागमाः प्रमाणानि…
1.8 विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्…
1.9 शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः…
1.10 अभावप्रत्ययालम्बना वृत्तिः निद्रा
1.11 अनुभूतविषयासंप्रमोषः स्मृतिः…
1.12 अभ्यासवैराग्यभ्यां तन्निरोधः…
1.13 तत्र स्थितौ यत्नोऽभ्यासः …
1.14 स तु दीर्घकाल-नैरन्तर्य-सत्कारासेवितो दृढाभूमिः…
1.15 द्र्ष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्…
1.16 तत्परं पुरुषख्यातेर्गणवैतृष्ण्यम्…
1.17 वितर्कविचारानंदास्मितारोपानुगमात् संप्रज्ञातः…
1.18 विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः…
1.19 भवप्रत्ययो विदेहप्रकृतिलयानाम् …
1.20 श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्…
1.21 तीव्रसंवेगानामासन्नः…
1.22 मृदुमध्यादिमात्रत्वात्ततोऽपि विशेषः…
1.23 ईश्वरप्राणिधानाद्वा…
1.24 क्लेषकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः…
1.25 तत्र निरतिशयं सर्वज्ञाबीजम्…
1.26 पूर्वेषामपि गुरुः कालेनानवच्छेदात्…
1.27 तस्य वाचकः प्रणवः…
1.28 तज्जपस्तदर्थभावनम्…
1.29 ततः प्रत्यक्चेतनादिगमोऽप्यंतरायाभावश्च…
1.30 व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्दभूमिकत्वानवस्थितत्वानि....
1.31 दुःखदौर्मनस्यांगमेजयत्वश्वासप्रश्वसा विक्षेपसहभुवः…
1.32 तत्प्रतिषेधार्थमेकतत्वाभ्यासः…
1.33 मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्…
1.34 प्रच्छर्दनविधारणाभ्यां वा प्राणस्य…
1.35 विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबंधनी…
1.36 विशोका वा ज्योतिष्मती…
1.37 वीतरागविषयं वा चित्तम्…
1.38 स्वप्ननिद्राज्ञानालंभनं वा …
1.39 यथाऽभिमतध्यानाद्वा…
1.40 परमाणुपरममहत्त्वांतोऽस्य वषीकारः…
1.41 क्षीणवृत्तेरभिजातस्येव मणैर्ग्रहीतृग्रहणग्रह्येषु तत्स्थतदांजनता समापत्तिः…
1.42 तत्र शब्दार्थज्ञान्विकल्पैः संकीर्णा सवितर्का समापत्तिः …
1.43 स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितका …
1.44 एतय्यैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता …
1.45 सूक्ष्मविषयत्वं चालिङ्गपर्यवसनानम्…
1.46 ता एव सबीजः समाधिः…
1.47 निर्विचारवैशारद्येऽध्यात्मप्रसादः…
1.48 ऋतुंभरा तत्र प्रज्ञा…
1.49 श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्…
1.50 तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी…
1.51 तस्यापि निरोधे सर्वनिरोधान्निर्बीजसमाधिरिति…

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=समाधिपादः&oldid=481060" इत्यस्माद् प्रतिप्राप्तम्