लिङ्गपुराणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Linga Purana इत्यस्मात् पुनर्निर्दिष्टम्)
लिंगपुराणम्  
लेखक वेदव्यास
देश भारत
भाषा संस्कृत
शृंखला पुराण
विषय शिवः
प्रकार शैवग्रन्थः
पृष्ठ ११,००० श्लोकाः

अष्टादशपुराणेष्वन्यतमं लिङ्गपुराणम् (LingaPurana) शैवपुराणमित्येव प्रसिद्धं । १६३ अध्यायात्मकं,११००० श्लोकात्मकमिदं लिङ्गपुराणं वराह, नरसिंह, बुद्द, कल्कि, राम, कृष्णादीनां चरित्रं, विशेषतः रुद्रस्य माहात्म्यं निरूपयति। अत्र शर्व, भव, पशुपति, ईशान, भीम, रुद्र, महादेव, उग्र इति शिवस्य अष्टरूपाणि वर्णितानि। तामसपुराणमिदं अध्ययने संदेहजनकः, क्लिष्टकरश्च।

बाह्यनुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=लिङ्गपुराणम्&oldid=480913" इत्यस्माद् प्रतिप्राप्तम्