"भारतस्य स्वातन्त्र्यसङ्ग्रामः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः २१: पङ्क्तिः २१:
:*[[क्रि.श.१९३१ : द्वितीयःवर्तुलोत्पीठपरिषत् । गन्धिइर्विन् सधिः]]।
:*[[क्रि.श.१९३१ : द्वितीयःवर्तुलोत्पीठपरिषत् । गन्धिइर्विन् सधिः]]।
:*[[क्रि.श.१९४२ : भारतं त्यजन्तु आन्दोलनम्]]।
:*[[क्रि.श.१९४२ : भारतं त्यजन्तु आन्दोलनम्]]।
:*[[क्रि.श.१९४६ : मुम्बै नौसेनायाः विद्रोहः]]।
:*[[क्रि.श.१९४६ : मुम्बै नौसेनायाः विद्रोहः]]।
:*[[क्रि.श.१९४७ : भारतस्य विभजनम् । मध्यरात्रं स्वातन्त्र्यप्राप्तिः]]।
:*[[क्रि.श.१९४७ : भारतस्य विभजनम् । मध्यरात्रं स्वातन्त्र्यप्राप्तिः]]।
:*[[क्रि.श.१९६१ : पोर्चुगीसैः गोवाविमुक्तिः]]।
:*[[क्रि.श.१९६१ : पोर्चुगीसैः गोवाविमुक्तिः]]।



{{भारतस्य स्वातन्त्र्यसङ्ग्रामः}}
{{भारतस्य स्वातन्त्र्यसङ्ग्रामः}}
पङ्क्तिः ३०: पङ्क्तिः २९:
[[वर्गः:भारतस्य स्वातन्त्र्यान्दोलनानि]]
[[वर्गः:भारतस्य स्वातन्त्र्यान्दोलनानि]]
[[वर्गः:स्टब्स् भारतसम्बद्धाः]]
[[वर्गः:स्टब्स् भारतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

१३:०६, १० डिसेम्बर् २०१५ इत्यस्य संस्करणं

प्रथमस्वातन्त्र्यसङ्ग्रमदृश्यम्

भारतीयः स्वातन्त्र्यसङ्ग्रामः राष्ट्रीयस्य क्षेत्रीयस्य च उत्तेजनस्य प्रयत्नस्य च फलस्वरूपः । भारतीराजकीयसङ्घटनैः सञ्चालितः अहिंसातत्त्वबद्धं ससैन्यान्दोलम् आसीत् । सर्वजनानम् एकमेव लक्ष्यं एक एव उद्देशः आङ्गप्रशासनं समूलम् उन्मूलयित्वा भारतमातुः दास्यविमोचनम् । अस्य आन्दोलनस्य आरम्भाः क्रि.श.१८५६ वर्षे अभवत् यस्य सिपायी विद्रोहः इति आङ्ग्लाः अवदन् । भारतस्य स्वातन्त्र्यता प्राप्तये सहस्राधिकाः स्वप्राणान् समर्पयन् । क्रि.शा१९३०तमे वर्षे भारतीयकाङ्ग्रेस् सम्भूते अधिवेशने पूर्णस्वातन्त्र्यस्य अभ्यर्थनम् आङ्ग्लानां पुरतः प्रस्तावितवन्तः ।

प्रधानाः भारतस्वातन्त्र्यपूर्वघटनाः