अष्टादश महाशक्तिपीठ

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अष्टादशमहाशक्तिपीठः

अष्टादशमहाशक्तिपीठशाक्तानुसारं सतीदेव्याः १०८ शरीराङ्गाः पृथिव्यां पतिताः । पीठतन्त्रस्य मते एतेषु ५१ मुख्याः सक्तिपीठाः सन्ति [१] । आदिशङ्कराचार्यः परिब्रजनस्य समये १८ सक्तिपीठेषु [२] यात्रां कृतवान् । सः तान् महाशक्तिपीठः इति संज्ञापयति स्म | [३]

अष्टादशमहाशक्तिपीठस्तोत्रम्[सम्पादयतु]

अष्टादशमहापीठे शङ्कराचार्यः स्तोत्रं [४] लिखितवान्-

लङ्कायां शङ्करीदेवी कामाक्षी काञ्चिकापुरे ।

प्रद्युम्ने शृङ्खलादेवी चामुण्डी क्रौञ्चपट्टणे ॥ १ ॥
अलम्पुरे जोगुलाम्बा श्रीशैले भ्रमराम्बिका ।

कोल्हापुरे महालक्ष्मी मुहुर्ये एकवीरिका ॥ २ ॥
उज्जयिन्यां महाकाली पीठिकायां पुरुहूतिका ।
ओढ्यायां गिरिजादेवी माणिक्या दक्षवाटिके ॥ ३ ॥
हरिक्षेत्रे कामरूपी प्रयागे माधवेश्वरी ।
ज्वालायां वैष्णवीदेवी गया माङ्गल्यगौरिका ॥ ४ ॥
वारणाश्यां विशालाक्षी काश्मीरेतु सरस्वती ।
अष्टादश सुपीठानि योगिनामपि दुर्लभम् ॥ ५ ॥

शक्तिपीठ की सूची[सम्पादयतु]

आदिशङ्करेण लिखिते अष्टादशमहाशक्तिपीठस्तोत्रे [५] महाशक्तिपीठरूपेण उल्लिखितानां १८ शक्तिपेठानां सूची निम्नलिखितम् अस्ति :

क्रमाङ्क सं स्थानम्‌ पतिताः शरीरस्य अङ्गाः शक्तिनाम भैरवनाम
त्रिंकोमाली ( श्रीलङ्का ) . कटिः शङ्करीदेवी राक्षसेश
कांचीपुरम् ( तमिलनाडु ) . पृष्ठस्य भागः कामाक्षी देवी एकाम्रनाथ
प्रद्युम्न ( पश्चिम बंगाल ) . उदरभागः शृङ्खला देवी अज्ञात
मैसूर ( कर्नाटक ) . केशाः देवी चामुण्डेश्वरी महावालेश्वर
आलमपुर ( आन्ध्र प्रदेश ) . ऊर्ध्वदन्ताः जगुलाम्बा देवी वालब्रह्मेश्वर
श्रीशैलम ( आन्ध्र प्रदेश ) . कण्ठस्य भागः भ्रमराम्बा देवी मल्लिकार्जुन
कोल्हापुर ( महाराष्ट्र ) . नेत्रम् अम्बाबाई क्रोधीश
नन्दद ( महाराष्ट्र ) . दक्षिणहस्तः एकवीरा देवी
उज्जैन ( मध्य प्रदेश ) . ऊर्ध्वम् उदरम् देवी हरसिद्धि लम्बकर्ण
१० पीठपुरम् ( आन्ध्र प्रदेश ) . वामहस्तः पुरुहुतिका देवी कुक्कुटेश्वर
११ जाजपुर ( ओडिशा ) . नाभि बिरजा / गिरिजा देवी श्वेत बराह
१२ द्राक्षरमण ( आन्ध्र प्रदेश ) . वामगण्डः मणिकाम्बा देवी दण्डपाणि
१३ गौहाटी ( असम ) . योनिः कामाख्यादेवी कामेश्वर
१४ प्रयाग ( उत्तर प्रदेश ) . अङ्गुलीः माध्वेश्वरीदेवी भवः
१५ काङ्गरा ( हिमाचल प्रदेश ) . शिरः भागः ज्वाला (अम्बिका) देवी उन्मत्त
16 गया ( बिहार ) . स्तनभागः देवी मंगलागौरी
17 वाराणसी ( उत्तर प्रदेश ) . कटिबन्ध/कटिबन्ध विशालाक्षी काल
१८ शारदा पीठ, कश्मीर, भारत दक्षिणहस्तः/कर्णः शारदा देवी

लङ्कायां शङ्करीदेवी[सम्पादयतु]

श्रीलङ्कादेशे स्थिता शक्तिपीठः शङ्करी देवी [६] इत्यनेन स्थापिता अस्ति । स रावणेन पूज्यते। रामायणस्य अनुसारं देवी पार्वती शिवात् प्रासादं याचितवान् । शिवः पुनः पुनः तं निवर्तयति परन्तु अन्ते तत् दातुं सहमतः भवति। विश्वकर्मा लङ्कायां स्वर्णमन्दिरं निर्मितवान् । रावणः शिवपार्वतीप्रवेशस्य अध्यक्षः । प्रतिफलस्वरूपं रावणः तेभ्यः प्रासादं याचितवान् । देवी आशीर्वादरूपेण दत्तवती। किन्तु रावणस्य अनुरोधेन सः शङ्करीरूपेण एव स्थितवान् [७]

काञ्चिकापुरे कामाक्षी[सम्पादयतु]

आदिशङ्कराचार्येन स्थापितेषु चतुर्षु आश्रमेषु काञ्चीपुरम् अन्यतमम् अस्ति । कामाक्षी अम्मन श्रीकुल के देवी। कामाक्षी [८] धनुः पारधनुषः धनुषः बाणः। पाशः मायायाः प्रतीकः, अङ्कुशः मोक्षस्य प्रतीकः, पञ्चबन् पञ्च इन्द्रियाणां प्रतीकः, इक्कुधनुः मनसः प्रतीकः ।

अष्टादश महाशक्तिपीठ

प्रद्युम्ने शृङ्खला देवी[सम्पादयतु]

अस्याः देव्याः स्थानं पश्चिमबङ्गस्य हुगलीमण्डलस्य पाण्डुआनगरे इति मन्यते [९] । अत्र सतिस्य उदरं पतितम्।

चामुण्डी क्रौञ्चपट्टन[सम्पादयतु]

भारतस्य कर्णाटकराज्यस्य प्रमुखनगरात् मैसूरुतः श्रीचामुण्डेश्वरी [१०] मन्दिरं प्रायः १३ कि.मी दूरे अस्ति । उग्ररूपम् । देवी अष्टभुजा च सा च महिषं ताडयति।

आलमपुरे जोगुलाम्बा[सम्पादयतु]

तेलङ्गानाराज्यस्य तुङ्गभद्रनद्याः तटे आलमपुरनगरे जोगुलाम्बा सक्तिपीठः स्थितः अस्ति । देव्याः नाम जगुलम्बा [११] अथवा योगुलम्बा । देवी भैरवः वालब्रह्मेश्वरः अस्ति। अत्र सतीयाः दन्ताः बहिः पतिताः इति विश्वासः अस्ति । अष्टादशमहाशक्तिपेठस्य अन्तर्भवति .জোগুলাম্বা মন্দির</img>

श्रीशैले भ्रमरम्बिका[सम्पादयतु]

देवीभ्रमरम्बा [१२] सक्तिपीठं मल्लिकार्जुनज्योतिर्लिंगं च आन्ध्रप्रदेशराज्यस्य कुर्नूलमण्डलस्य पर्वतप्रदेशेषु स्थितौ स्तः । श्रीशैलम् इत्यत्र स्थापितं 'माँ भ्रमरम्बा मन्दिरम्', माँ सती इत्यस्याः पवित्रेषु ५१ सक्तिपीठेषु अन्यतमम् अस्ति । अत्रैव मातुः सतिगर्भः पतितः इति विश्वासः अस्ति । अत्र माता भ्रारम्बिका अथवा भ्रारामम्बा देवी इति रूपेण पूज्यते या वस्तुतः माँ भ्रमरी अस्ति। शंबरानन्दभैरवरूपेण मल्लिकार्जुन इति ख्यातः तेन सह भगवान् शिवः उपविष्टः अस्ति।

कोल्हापुरे महालक्ष्मी[सम्पादयतु]

महालक्ष्मी इति देवी अत्र चण्डीयां मुख्यरहस्यरूपेण वर्णिता अस्ति | सा महाराष्ट्रे अम्बबाई इति नाम्ना अपि प्रसिद्धा अस्ति ।

देवीयाः केन्द्रीयप्रतिमा

'लक्ष्मीविजय' 'कर्बिरक्षेत्रमाहात्म्य' इति पुस्तकेभ्यः ज्ञायते यत् प्राचीनकाले 'कोलासुर' नामकः राक्षसः आसीत् यस्य घोरशक्तिः आसीत् । सः देवीभक्तः आसीत् । देवानामपि दुर्जयः ऋषीभ्यः बहु कष्टप्रदः | अन्ते ते देवा भयभीताः सर्वे महाविष्णुमाश्रिताः | सः पूर्वमेव वरं प्राप्तवान् आसीत् यत् स्त्रीशक्तिं विना कोऽपि तं मारयितुं न शक्नोति। अतः भगवान् विष्णुः स्वस्य शक्तिं स्त्रीरूपेण प्रकटितवान् सा च महालक्ष्मी अस्ति। सिंहमारुह्य महादेवी कार्बीरनगरं प्राप्य तत्र कोलासुरनाम्ना राक्षसेन सह घोरं युद्धं कृतवती । अन्ते देवी हत्वा मोक्षं प्रयच्छति ।

मृत्योः पूर्वं असुरः देव्याः आश्रयम् आगतः, अतः सा देवी वरं याचयितुम् अपृच्छत् । स आह - 'मम नाम्ना अयं प्रदेशः भवतु' इति। भगवती 'तथास्तु' इति उक्त्वा तस्य जीवनं भगवति लीनम्। देवाः प्रसन्नाः अभवन् । भव्यं विजयोत्सवम् आचरितम् । देवाः तां देवीं स्तुवन् मुहुर्मुहुः | ततः परं देवी अस्मिन् स्थाने स्थापिता, 'कर्बिरक्षेत्र' इति नाम अपि 'कोलापुर' इति नाम्ना प्रसिद्धम् अभवत् ।

मुहुर्ये एकवीरा[सम्पादयतु]

एकवीरा इति चतुर्भुजा भद्रकाली। देवी रेणुका [१३] इति अपि ज्ञायते । महाराष्ट्रे पुणा मण्डलस्य करला-गुहामध्ये स्थितं मन्दिरम्। एकवीरा आई

उज्जैन्यङ महाकाली[सम्पादयतु]

इति देवी हरसिद्धि [१४] देवी। एषा शक्तिपीठः शिवेन एव प्रबोधिता इति कथ्यते। देवी भैरव लम्बकर्ण या महाकालेश्वर ज्योतिर्लिंग . देवी सती अत्र पतिता। अत्र पुण्यसलीलशिप्रानद्याः तटे भैरवपर्वते महादेवः 'महाकाल' इति नाम्ना पूज्यते । तस्य मन्दिरस्य समीपे रुद्रसागरसायरः अस्ति । तस्याः तटे महाकालीदेव्याः पीठमन्दिरम् अस्ति ।

पीठिकायङ पुरुहुतिका[सम्पादयतु]

ध्यानमन्त्रानुसारं देवी पुरुषहुतिका [१५] चतुर्भुज। चतुर्हस्तेषु परशुं बीजपूर्णं पुटं पद्मं अमृतकुम्भं च अस्ति । देवीमन्दिरं आन्ध्रप्रदेशस्य पिठापुरम्-नगरे स्थितम् अस्ति । दक्षिणहस्ते कुठारबीजपुटं वामहस्तस्य प्रतीकं वामहस्ते कमलं कलशं च दक्षिणाचारस्य प्रतीकं भवति ।

ओढ्यायाङ गिरिजादेवी[सम्पादयतु]

Goddess spearing an animal
बिर्जा देवी

जाजपुर में स्थित मन्दिर। सः बिर्जा इति अपि प्रसिद्धः [१६] । ध्यानमन्त्रस्य मते सः गणेशं, शिषणं, योनिं, नागं च शिरसि धारयति । महिषस्य वक्षःस्थलं विदारितं शूलं दक्षिणहस्ते धारयति। महिषस्य वक्षःस्थलात् द्रवितं रक्तं भूमौ प्रवहति । सः वामपादेन महिषं ताडयति।

माणिकाङ दक्षवाटिके[सम्पादयतु]

देवी मणिकाम्बा गोदावरी-नगरे स्थिता अस्ति ।

देवी मणिकाम्बस्य मूर्तिः

पीठतन्त्रानुसारं देव्याः सतीयाः वामगण्डः गोदावरीतीरे पतितः । देवी विश्वमातृका त् भैरव दण्डपाणी। गोण्डो गोदावरी विश्वस्तरीयः जलसम्पदः अस्ति । ४०. वामहस्तः राकिणी । भैरव वत्सनभस्त तत्र सिद्धिंसंशय: .. [१७]

हरिक्षेत्रे कामरूपी[सम्पादयतु]

अष्टादश महाशक्तिपीठ

कामरूपी कामाख्या देवी। अयं असम-राज्यस्य गौहाटी-नगरे स्थितः अस्ति । भगवतीसती इत्यस्याः योनिः (गर्भः) नीलाचलपर्वते पतितः इति भक्ताः मन्यन्ते, योनिः (गर्भः) कामाख्या देवी इति स्त्रियाः रूपं गृहीतवान् इति । योनि (गर्भः) इति स्थानं यत्र ९ मासान् यावत् गर्भस्य पोषणं भवति तथा च यस्मात् बालकः अस्मिन् जगति जन्म प्राप्नोति तथा च जगतः निर्माणस्य कारणं मन्यते भक्ताः अत्र आगच्छन्ति लोकमातुः पतितां योनिं (गर्भं) कामाख्यारूपेण पूजयित्वा सतीदेव्याः गर्भं जगतः सृष्टेः, पोषणस्य च कारणत्वेन पूजयन्ति। यथा बालः मानवमातुः योनितः (गर्भः) उत्पद्यते तथा जगत् कामाख्यदेव्याः सतीयाः योनितः (गर्भः) उत्पद्यते ।

प्रयागे माधबेश्वरी[सम्पादयतु]

ललिता शक्तिपीठ, माधवेश्वरी [१८] शक्तिपीठ, प्रयाग अथवा इलाहाबाद स्थित। त्रिधा विभक्तम् अस्ति । सतीः अङ्गुली अत्र पतिता।

जाल्याङ् वैष्णवीदेवी[सम्पादयतु]

हिमाचलप्रदेशे जालामुखी अथवा अम्बिका(सिद्धिदा)देवीमन्दिरम् । देवी अत्र अग्निरूपा। न तु काश्मीरस्य वैष्णोदेवी [१९]

देवी चतुर्भुजा रक्तवर्णा। चतुरस्रहस्तेषु बाणपार्श्वे वर, अभयमुद्रा |

गया मंगलगौरीका[सम्पादयतु]

देवीमन्दिरं बिहारस्य गयानगरे स्थितम् अस्ति । देवी मंगलगौरी चतुर्भुज, सिंह सेना। माला त्रिशूलं बारामुद्रां च कमण्डलुः चतुःहस्तेषु ।

वाराणस्याङ् विशालाक्षी[सम्पादयतु]

विशालाक्षी इत्यस्य अर्थः "सा (स्त्री) बृहदक्षिणी"), [२०] (देव्याः पार्वती /गौरी इत्यस्य रूपम्) वाराणसी , उत्तरप्रदेशस्य भारतस्य गङ्गायाः तटे मीरघाटे । [२१] [२२] सामान्यतया हिन्दुदेव्याः मातुः समर्पितं पवित्रतमं तीर्थं शक्तिपीठम् इति गण्यते । अष्टादशमहाशक्तिपेठस्य अन्तर्गतम् अस्ति . अत्र देव्या कर्णसहितः कुण्डलः पतितः।

कश्मीरेषु सरस्वती[सम्पादयतु]

शारदा देवी

ध्यानमन्त्रस्य मते शारदादेवी षड्भुजसिंहसेना अस्ति । सर्वप्राप्तिप्रदाता यः शारदा । तस्य त्रिनेत्रं, पूर्णिमा इव उज्ज्वलं मुखम्; तस्य षट् उज्ज्वलहस्तेषु शूलं (शक्तिशस्त्रम्), धनुः, बाणः, घण्टाः, अमृतस्य घटः; रत्नयुक्तं च कुम्भम् । शार्दा शिलायां निहितहासदेवी त्रिलोकजननी सूर्याग्निलोचना षड्भुजः सर्वशक्तिमान् रूपम्। नमो भगवत्यै या साधवभक्त्या लभ्यते।। सिंहासनस्थः शारदा शीघ्रमेव इष्टं फलं पूरयतु !

अधिकं पश्यन्तु[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

2: http://www.blog.vedicfolks.com/अष्ट -दास-शक्ति-पीठ-महा-यज्ञ/

4: कामाख्या देवी <ref> https://www.boldsky.com/yoga-spirituality/faith-mysticism/2014/ambubasi- जद-माता-पृथिवी-मासिकधर्म-041120.html </ref

५: बिर्जा सक्तिपीठः

  1. Empty citation‎ (help) 
  2. [18 Shaktipeethas list]
  3. [Ashtadasha Shakti Peethas]
  4. Empty citation‎ (help) 
  5. [18 Shaktipeethas]
  6. [Shankari shaktipeeth]
  7. [Shankari Devi]
  8. [Kamakshi Ammam Temple]
  9. [Shrinkhala Devi]
  10. [Chamundeshwari]
  11. [Jogulamba temple]
  12. [Bhramaramba]
  13. []
  14. [Harasiddhi]
  15. [Pithapuram Puruhutika]
  16. [Biraja Temple]
  17. Empty citation‎ (help) 
  18. [Lalita ]
  19. [Jawalamukhi]
  20. Bangala Bhasar Abhidhaan ( Dictioanary of the Bengali Language), Shishu Sahitya Samsad Pvt Ltd., 32A, APC Road, Kolkata – 700009, Volume 2, p.1600. (ed. 1988)
  21. Eck 1982.
  22. Varanasi Temples
"https://sa.wikipedia.org/w/index.php?title=अष्टादश_महाशक्तिपीठ&oldid=485067" इत्यस्माद् प्रतिप्राप्तम्