कारवेल्लम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कारवेल्लम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Cucurbitales
कुलम् Cucurbitaceae
वंशः Momordica
जातिः M. charantia
द्विपदनाम
Momordica charantia
Descourt.
कारवेल्लम्

कारवेल्लम् (Bitter guard) कश्चन शाकविशेषः । कारवेल्लं भारते शाकत्वेन सर्वत्र उपयुज्यते । एतेन क्वथितं, व्यञ्जनं, भर्ज्यं, दाधिकम् इत्यादिकं निर्मीयते । अनेन कारवेल्लेन गुलिका अपि निर्मीयते । एतत् कारवेल्लं तिक्तरुचियुक्तम् । कारवेल्लं कर्तयित्वा लवणजले संस्थाप्य किञ्चित्समयानन्तरं सम्यक् अग्नौ पचनीयम् तदनन्तरं जलं संशोध्य केवलं खण्डानां स्वीकारे कृते तस्य तिक्तता न्यूना भवति । कारवेल्लस्य त्वचः निवारणेनापि तिक्तता न्यूना भवति । इदं सामान्यतः भारतस्य सर्वेषु प्रदेशेषु वर्धते ।

नामानि[सम्पादयतु]

संस्कृतं नाम - कारवल्लः/ कारवेल्ली
वैज्ञानिकं नाम - Momoraliea charantia Linn
कन्नडनाम - हागलकायि
आंग्लनाम - Bitter guard
हिन्दीनामनी - करैला, करेला
तमिळुनामनी - पवक्का, पाकल्
तेलगुनामनी - काकर, कारकचेट्ट
तुळुनाम - कञ्चोळ्

जीर्णकारकम्[सम्पादयतु]

कारवेन्लस्य रसस्य पानेन जीर्णशक्तिः वर्धते । बुभुक्षा अपि भवति । एतत् अजीर्णदोषम्, उदरे विद्यमानान् क्रिमीन् अपि निवारयति । यकृतः रोगाः अपि अस्य सेवनेन अपगच्छन्ति ।

चर्मरोगनिवारकम्[सम्पादयतु]

कारवेल्लपर्णस्य रसलेपनेन चर्मणः रोगाः, ज्वलनम्, पिटकः, कुष्टरोगः च निवारितः भवति । पादयोः अस्य लेपनं ज्वलननिवारकम् । लघुव्रणस्य रक्तप्रवाहनिवारणे कारवेल्लरसलेपनं परिणामकारि ।

मधुमेहस्य रामबाणः[सम्पादयतु]

मधुमेहनियन्त्रणाय कारवेल्लं बहु परिणामकारि । इदं रक्ते विद्यमानं शर्करांशं न्यूनीकरोति । यकृतः आमाशयस्य च कार्यसामर्थ्यं वर्धयति । अगन्याशयम् उत्तेज्य इन्सूलिन् स्रावं वर्धयति ।

इतरे उपयोगाः[सम्पादयतु]

कारवेल्लसेवनं नेत्रस्यापि हितकरम् । सर्पदंशने सति अस्य रसस्य सेवनेन वमनं भवति । विषप्रभावः न्यूनः भवति रक्तार्शोरोमः (ब्रीडिङ्ग पैल्स्) प्रतिदिनं खण्डशर्करायुक्तस्य कारवेल्लस्य सेवनेन निवारितः भवति । रसः १०-२० मि. ली. प्रमाणेन सेवितुं शक्यते कारवेल्लरसेन सह मरीचं पिष्ट्वा नेत्रे कज्जलवत् लेपनेन दिवान्धता (day blindness) दूरीकृतं भवति । खण्डशर्करायुक्तस्य कारवेल्लरसस्य पानेन मुखस्य पिटाकाः शान्ताः भवति । कारवेल्लरसे गर्भनिरोधकशक्तिरस्ति इति केषाञ्चित् विश्वासः तदर्थं मासिकदिनोत्तरं दिनत्रयं यावत् पञ्चचमसपरिमितः कारवेल्लरसः पातव्यः इति वदन्ति ।

जागरुकता[सम्पादयतु]

कारवेल्लरसस्य सेवनम् अधिकं भवति चेत् कदाचित् वमनम् , शौचसमस्या च भवेत् । तदा घृतमिश्रितस्य ओदनस्य सेवनेन शमनं भवति

रासायनिकांशाः[सम्पादयतु]

• ममोर्डिसिन् नामकं विशिष्टं रासायनिकघटकं कारवेल्ले अस्ति इति संशोधकाः वदन्ति । • कारवेल्लस्य मूले तिक्तं ग्लुकोसैड् , सुगन्धिततैलम् , सेफोनिन्सहशपदार्थः म्यूसिलेज् च भवति • बीजे क्रिमिनाशाकांशः , रक्तवर्णस्य तैलांशः च भवति । • १ चैना मलयः आफ्रिका इत्यादिषु देशेषु अपि कारवेल्लं वर्धते ।

वर्धनस्य कालः क्रमश्च[सम्पादयतु]

सामान्यतः वर्षाकाले , ग्रीष्मकाले च इदम् अधिकं वर्धते । बीजवापात् पूर्वं जले किञ्चित् कालं शीघ्रं अङ्कुरितं भवति ।


अधिकानि चित्राणि[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=कारवेल्लम्&oldid=481486" इत्यस्माद् प्रतिप्राप्तम्