वार्तकी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वार्तकीसस्यानि
वार्तकी

एषा वार्तकी अपि भारते वर्धमानः कश्चन शाकविशेषः । इयम् अपि सस्यजन्यः आहारपादार्थः । एषा वार्तकी आङ्ग्लभाषायां Tomato इति उच्यते । एषा वार्तकी भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतया क्वथितं, व्यञ्जनं, सारः, अवलेहः, उपसेचनं, पेयं,दाधिकम् इत्यादिकं निर्मीयते । चित्रान्न-पृथुक-उपमादीनाम् उपहाराणां निर्माणे अपि एषा वार्तकी उपयुज्यते । अनया वार्तक्या "वार्तक्यन्नम्" (टोमेटो बात्) इति विशिष्टः उपहारः अपि निर्मीयते ।

वार्तकीवृक्षः
वार्तकीपुष्पम्
बहुवर्णीयाः वार्तक्यः
अपक्ववार्तकी
पूर्णा, कर्तिता च वार्तकी
वार्तकीरसः

अधिकानि चित्राणि[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=वार्तकी&oldid=345548" इत्यस्माद् प्रतिप्राप्तम्