वैदिकवाङ्गमये पाश्चात्यानां योगदानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वैदिकवाङ्गमये पाश्चात्यानां योगदानम्

वैदिकवाङ्गमये पाश्चात्यानां योगदानम् अभ्यासक्रमेषु अपि अन्तर्भवति। वैदिकसाहित्यस्य अर्थात् वेदः, वेदभाष्याणि, उपनिषदः, ब्राह्मणग्रन्थाः इत्यादीनां कृते ग्रन्थनिर्माणं, अनुवादकार्यं, प्रकाशनकार्यं, सङ्कलनकाञ्च अनेके पाश्चात्यविद्वांसः कृतवन्तः।

वेदसम्बद्धं योगदानम्[सम्पादयतु]

अष्टादशशतकस्यान्तिमे चरणे पाश्चात्यवेदज्ञानां कार्याणि अपि वेदानाम् अनुशीलनत्वात् सर्वेषां ध्यानाकृष्टम् अकुर्वन् । १७८४ ख्रीष्टाब्दे सर-विलियम-जोन्स-नाम्ना () अाङ्ग्लविदुषा स्वप्रयासेन कोलकातानगर्याम् 'बंगाल-एशियाटिक-सोसाइटी'-नामक (http://asiaticsocietycal.com/) शोधसंस्थायाः स्थापनाऽभवत् । अयं हि 'कोलकाता'-उच्चन्यायालयस्य प्रधान न्यायाधीशः आसीत् । अस्मादेव कालात् आांग्लविदुषां संस्कृभाषां प्रति ध्यानाकृष्टः अभवत् ।

१८०५ ख्रीष्टाब्दे 'कोलब्रुक' नामकः कोऽपि पाश्चात्यविद्वान् 'एशियाटिक रिसचेंज'-नामिकायां पत्रिकायां भारतीयवेदानामुपरि विस्तृतं, विवेचनात्मकञ्च निबन्धं लिखितवान् ।[१] अस्मिन् निबन्धे वेदविषयकनानाग्रन्थानां विवरणेन सह तेषां महत्त्वमपि दर्शितवान् । आङ्ग्लानां शासनसमये वेदाध्ययनस्य प्रबन्धः प्रारब्धः किन्तु अांग्लभाषामाध्यमेनैव । आग्लाः भारतीयानां प्राचीनग्रन्थवेदानां चान्वेषणं परिशीलनम् अनुवादञ्च अकार्षुः । वेदानुशीलनविषये पाश्चात्यपण्डितानां प्रथमोऽयं प्रयासोऽस्ति । पूर्वमस्मात् फ्रेंचलेखकेन वाल्टेयरमहोदयेन हिन्दू-बुद्धीनां विद्यानाञ्च अनेकशः प्रशंसा कृता । तस्य प्रशंसायाः आधारस्तु 'राबर्ट डी नोविलिस'-नामक ख्रीष्टधर्मप्रचारकमण्डलेन भारतात् समानीतमेकं यजुर्वेदनामकं कल्पितपुस्तकमासीत् । ऊनविंशतिख्रीष्टाब्दस्य अन्तिमे चरणे कोलब्रुक-नामकेन आङ्ग्लविदुषा संस्कृतभाषायाः गाढानुशीलनं कृत्वा संस्कृतग्रन्थरत्नानाम् अांग्लविदुषां मध्ये प्रचारं कृतम् । अस्यैव प्रयत्नेन अांग्लविदुषां ध्यानं वैदिकवाङ्मयं प्रति समाकृष्टमभवत् ।[२] अस्मात् कालात् प्रायः पञ्चविशतिवर्षानन्तरं जर्मनीयविदुषां ‘रोजेन' अतीवोत्साहपूर्वकं ऋग्वेदस्य सम्पादनकार्य समारब्धम् । किञ्च दैवदुविपाकात् १८३७ ख्रीष्टाब्दे एव तस्य मृत्युरभवत् । तेन हि ऋग्वेदस्य प्रथममष्टकमेव सम्पादितं तदेव प्रकाशितमभवत्। अस्मिन्नेव काले 'पेरिस'-नगरस्य संस्कृताध्यापकेन 'बरनूफ-महोदयेन' वेदस्यानुशीलने महत्वपूर्णं कार्यं कृतम् ।

यूरोपे वैदिकानुशीलनस्येतिहासे १८४६ ख्रीष्टाब्दः चिरस्मरणीयी भविष्यति । यतो ह्यस्मिन्नेव वर्षे ‘रूडाल्फ राथ-नामकः' () कश्चन जर्मनविद्वान् ‘वेदस्य साहित्यञ्चेतिहासश्च' इत्यभिधानकमेकं लघ्वाकारं किञ्चातीव महत्त्वपूर्णं पुस्तकं प्रकाशितवान् । येन पुस्तकेन युरोपदेशे वेदानुशीलनं प्रति अतीव गम्भीरा प्रवृत्तिः समुत्पन्नाऽभवत् । वेदस्यैतिहासिकपद्धत्याः समुद्भावकरूपेण राथ-महोदयः प्रसिद्धः । यतो हि अनेन वेदस्य अर्थावबोधने सायणप्रभूतीनां भारतीयभाष्यकाराणां व्याख्यानानि सर्वथा अग्राह्यानि इति कृत्वा पाश्चात्यभाषाविज्ञानं तथा तस्य तुलनात्मकधर्मम् एवाधारं कृत्वा वेदार्थबोधनस्य प्रयत्नो विहितः । दोषपूर्णा अपीयं पद्धतिः वेदानाम् अर्थज्ञानाय महत्त्वपूर्णाऽभवत् । अस्य दृष्टया वेदानां विभिन्नस्थलेषु समागतानां शब्दानां सूक्ष्मपर्यालोचनेन एव वैदिकसन्दिग्धशब्दानाम् अर्थाः स्वयमेव आभासिताः भवन्ति । अस्याः पद्धत्याः अनुसरणं कृत्वैव राथ-महोदयः 'सेन्टपीटर्सवर्गसंस्कृत-जर्मन'-महाकोशस्याऽपि निर्माणं कृतवान्।[३] शब्दकोशोऽयमस्य विद्वत्ता-प्रतिभा-अध्यवसायप्रभृतीनां पर्याससूचकोऽस्ति । अस्मिन् ग्रन्थे प्रत्येकशब्दस्यार्थः विकासक्रमेण निर्वर्णितोऽस्ति। शब्दानाम् अर्थः निर्णतुमस्मिन् ग्रन्थे आवेदात् लौकिकग्रन्थानाम् अपि सन्दर्भः समुद्धृतोऽस्ति । अस्मिन् ग्रन्थे राथ-महोदयेन स्वयमेव वैदिकशब्दानाम् अर्थसङ्कलनं कृतम् । लौकिकसंस्कृतशब्दानाम् अर्थनिर्णयः बोठलिंग-नामकः () कोऽप्यन्यः जर्मनविद्वान् कृतवान् । शब्दकोशोऽयमद्यापि अतुलनीयोऽस्ति ।[४] संस्कृतशब्दानामैतिहासिकार्थावबोधने उपयोगी ग्रन्थोऽयम् ।

राथ-महोदयस्य सहपाठिनां शिष्याणाञ्चैक अतिविस्तीर्णा परम्परा वर्त्तते । विद्वद्भिरेभिः वेदस्यार्थानुशीलने विशेषरूपेण कार्य कृतम् । प्रथमतः एभिः विद्वद्भिः वैदिकग्रन्थानां शुद्धसंस्करणं प्रकाशितं, तदनु वैदिकग्रन्थानाम् अनुवादमपि कृतम् । तत्पश्चात् वेदार्थानुशीलनविषये तु एषां कार्याणि सन्ति एव।

पाश्चात्यैः कृताः ग्रन्थाः[सम्पादयतु]

मैक्स मूलर इत्याख्येन () ऋग्वेदसायणभाष्यस्य विवेचनापूर्णप्रकाशनं कृतम् । ग्रन्थोऽयं नितान्तप्रौढः प्रसिद्धश्चाऽभवत् । अस्य ग्रन्थस्य प्रकाशनेन पाश्चात्यदेशेषु वेदविषयकाध्ययनाध्यापनेषु मूलाधारः सुदृढोऽभवत् । अस्य विशिष्टग्रन्थस्य लेखनारम्भः १८४९ ख्रीष्टाब्देऽभवत् तथा समाप्तिश्च १८७५ खीष्टाब्देऽभवत्।[५] १८९०-९२ ख्रीष्टाब्देऽस्य ग्रन्थस्य परिष्कृतं द्वितीयं संस्करणं प्रकाशितमभवत् । पाश्चात्यपण्डितेषु डाक्टर वेश्वर इत्येषः अपि अस्मिन् कार्येऽतीव प्रसिद्धिमगमत्। अनेन हि न केवलं यजुर्वेदसंहितायास्तथा तैत्तिरीयसंहितायाः सम्पादनं कृतं प्रत्युत, ‘इन्दिशेस्तूदियन’-नामक-जर्मनश्शोधपत्रिकायां वैदिकानुसन्धानम् अप्यग्रसरं कृतम् । रोमनलिप्याम् अतीवयोग्यतापूर्वकेन सम्पादितमेकं संस्करणम् आंग्लविदुषः आउफेक्ट-महोदयस्य उपलब्धो भवति । अस्य संस्करणस्य प्रकाशनं १८६२-६३ ई. समये जातमिति विदुषां निश्चयः । जर्मनविद्वान् श्रोदर इत्यपि मैत्रायणीसंहितायाः योग्यतया सह सुष्ठु संस्करणं १८८६-८७ ई. समये प्रकाशितवान्, तथाऽनेनैव विदुषा काठकसंहितायाः समीचीनं संस्करणम् अप्येकं ख्रीष्टाब्दस्य १९००-११ समये प्रकाशितम् । एताः संहिताः इदानीन्तने काले एव स्वाध्यायमण्डलात् (औंथ) सातबलेकरजीमहोदयस्य सम्पादकत्वे प्रकाशिता अभवन् । एतदतिरिक्ताः वेदविषयकाः विविधाः ग्रन्थाः पाश्चात्यपण्डितानां प्रयासस्य परिश्रमस्य च उज्ज्वलान्युदाहरणानि सन्ति । एषां पाश्चात्यविदुषां कृतिषु १८४२ ख्रीष्टाब्दे स्टेवेन्सन-महोदयस्य राणायनीयशाखान्तर्गत-सामसंहितायाः आंग्लभाषानुवाद:, १८४८ ईशवीये वेन्फीमहोदयस्य कौथुम-शाखीय-सामसंहितायाः जर्मनभाषायामनुवादः तथा १८५६ ख्रीष्टाब्दे राथ एवं ह्निटनी नाम्नोः विदुषोः अथर्ववेदस्य अभिनवसंस्करणश्चेति त्रयो ग्रन्थाः नितान्तप्रौढाः प्रसिद्धाश्चाभवन् । पिप्पलादशाखीयाथर्वसंहितायाः एकैव जीर्णा प्रतिः काश्मीरे समुपलब्धा बभूव । तां जीर्णां प्रतिम् एवाधारं कृत्व अस्याः आलोकालेख्यम् ( फोटो ) विधाय १९०१ ख्रीष्टाब्दे प्रो. ब्लमफील्ड तथा डा. नार्वे नामभ्यां विद्वद्भ्यां तमेव छायाचित्रं खण्डत्रयेषु प्रकाशितम् । ब्राह्मण-श्रौतसूत्र-प्रातिशाख्यप्रभृतीनां ग्रन्थानां शुद्धवैज्ञानिकसंस्करणस्य प्रकाशनम एभिरेवाङ्ग्लपण्डितैः कृतमस्ति ।

प्रो. एम.हाग महोदयकृत-ऐत्तरेयब्राह्मणस्य विशुद्धसंस्करणं तथा तस्यैवांग्लानुवादः अद्यापि स्वभूमिकार्ये अतीवोपादेयमस्ति । डा. आउफेक्ट-महोदयस्य रोमनाक्षरेषु प्रकाशितस्यास्य ब्राह्मणग्रन्थस्य संस्कंरणं विशुद्धं कथ्यते । अनेनैव प्रकारेण प्रो. बी.लिण्डनर-महोदयस्य कौषीतकिब्राह्मणस्य संस्करणं सुष्ठु अस्ति । १८५५ ख्रीष्टाब्दे माध्यन्दिनशतपथब्राह्मणस्य प्रथमं संस्करणं डा. वेवर-महोदयस्य सम्पादकत्वे प्रकाशितमभवत् । डा. वेवर-महोदयस्तु बर्लिन-नगरे १८५८ ईशवीये अद्भुतब्राह्मणस्य शुद्धसंस्करणं प्रकाशितवान्, तथा तेनैव महोदयेन वंशब्राह्मणस्यापि सम्पादनं कृतम्। डा. ए.सी.बर्नेल-महोदयस्तु लन्दन-नगरे १८७३ ख्रीष्टाब्दे विविधसामवेदीयब्राह्मणग्रन्थानां सम्पादनं कृतवान्। वंशब्राह्मणस्य तथा देवताध्यायब्राह्मणस्य प्रकाशनं १८७३ ईशवीयेऽभवत् । आर्षेयब्राह्मणस्य प्रकाशनं १८७६ ईशवीयेऽभवत् तथा १८७७ ख्रीष्टाब्दे संहितोपनिषद्ब्राह्मणस्य प्रकाशनं मङ्गलोर-नगरे अभवत्। डा. एच.ओर्टल-महोदयस्तु जैमिनीब्राह्मणस्य विशेषांशस्यांग्लभाषायामनुवादं कृतवान् तथा जर्मनभाषायामस्यैव ग्रन्थस्यानुवादः डा. कैलेण्डमहोदयेन प्रकाशितः । अस्य प्रथमः ग्रन्थः ‘अमेरिकन ओरियण्टल, जर्नल' नाम्नि पत्रे प्रकाशितः अभवत्। १९१९ ख्रीष्टाब्दे लण्डननगरस्य हालैण्ड-नगरे प्रो. गास्ट्रा-महोदयः गोपथब्राह्मणस्यातीव सुष्ठु संस्करणं प्रकाशितवान् । संस्करणमिदं नागर-अक्षरेषु प्रकाशितमस्ति ।

अस्मिन् विषये आश्वलायनगृह्यसूत्रस्य तथा पारस्करगृह्यसूत्रस्य सम्पादकः स्टैन्जलर-महोदयस्य, शाखायनश्रोतसूत्रस्य सम्पादकः हिलेब्राण्ट-महोदयस्य, बौधायनश्रौतसूत्रस्य सम्पादकः डब्ल्यू.केलेण्ड-महोदयस्य, अापस्तम्बश्रौतसूत्रस्य सम्पादकः आर.गार्वे-महोदयस्य, मानवश्रोतसूत्रस्य सम्पादकः कनाउएर-महोदयस्य, कात्यायनश्रौतसूत्रस्य सम्पादकः वेवर-महोदयस्य तथा कौशिकश्रौतसूत्रस्य सम्पादकः ब्लूमफील्ड-महोदयस्य च नाम प्रसिद्धम् अभवत्। राथ-महाशयस्य शिष्याणाञ्चास्ति विशाला संख्या । सा वेदानुशीलनकर्मणि उल्लेखनीयं कार्यं जग्राह। एतेषु केचन वैदिकग्रन्थानां वैज्ञानिकानि संस्करणानि, इतरे वैदिकग्रन्थानामनुवादम्, अपरे वेदार्थावगाहनपरकग्रन्थान्, अन्ये च वैदिक संस्कृतिस्वरूपोद्भवनकारीणि व्याख्यात्मकानि पुस्तकानि प्राणैषुः ।

वैदिकपुराणविज्ञानस्य ग्रन्थाः[सम्पादयतु]

वैदेशिकाः वैदिकधर्मस्य धर्मान्तरेण सह तुलनां कृत्वा अनेकान् ग्रन्थान् (Comparative Mythology) अरचयन्। हिलेब्राण्ट इत्यस्य 'वैदिक-मीथोलोजी', मैक्डोलन इत्यस्य च 'वैदिकमीथोलोजी' व्यापकत्वात् प्रामाणिकत्वाच्चोपादेये स्तः । फेखविदुषां च श्रौतसम्बन्धिनोऽनेके ग्रन्थाः दृष्टा भवन्ति । एतदतिरिक्तः जर्मनभाषायां हिलेब्राण्टस्य यज्ञविषयान् अधिकृत्य अतीव उपादेयः प्रामाणिकश्च ग्रन्थः (वैदिक रिचुअाल लितरातुर, जर्मनी १९२५ ई० ) उपलब्धो भवति । फ्रेंचविद्वांसोऽपि श्रौतविषयकानेकग्रन्थानां रचनां फ्रेंचभाषायां कृतवन्तः । डा० कीथ-महोदयस्य अस्मिन् विषये ग्रन्थोऽस्ति । अस्य ग्रन्थस्य द्वौ खण्डौ स्तः । ग्रन्थेऽस्मिन् वैदिकधर्मस्य तथा अौपनिषदिकतत्त्वज्ञानस्य प्रामाणिकमीमांसा वर्त्तते । अस्य प्रसिद्धग्रन्थस्य नाम "Religion and Philosophy of Vedas and Upnisadas" [६][७] ग्रन्थस्य प्रकाशनं हार्वर्ड-नगरादभवत् । ग्रन्थस्यास्य प्रथमभागस्य संख्या ३१-३२ एवं द्वितीयखण्डस्य संख्या ९३४-३५ वर्तते । 

वैदिकसाहित्यस्येतिहासाय ग्रन्थाः[सम्पादयतु]

वैदिकसाहित्यस्येतिहासेऽपि सुविदितास्त्रिचतुराः ग्रन्थाः प्राप्यन्ते । डा० बेवर एतस्मिन्विषयेऽपि स्वां लेखनीं प्रयुयोज । एतद्विषयकं यं ग्रन्थं स अजग्रन्थद् विद्वज्जगति स मान्योऽभवत् । ग्रन्थोऽयं स्वविषयस्य प्रथमप्रतिपादकस्य गौरवं लभते । मूलतः ग्रन्थोऽयं जर्मनभाषायां लिखितः अस्ति । अस्यांग्लानुवादः द्रुवनर-संस्कृत-सीरीज-लण्डननगर्याम् अपलब्धोऽस्ति । लण्डननगरीत एव १८५९ ख्रीष्टाब्दे मैक्स मूलर इत्यस्य ʻHistory of Ancient Sanskrit Literature' [८] [९] ग्रन्थः श्रौतग्रन्थानां गम्भीरमनुशीलनं प्रकटीकरोति।। लण्डननगरीत एव विन्टरनित्स(Winternitz)महोदयस्य ग्रन्थः 'History of Indian Literature' [१०] भाषायाः प्रकाशनं १९०४ ख्रीष्टाब्दे समभावत्। अयं हि व्यापकदृष्टया सर्वविदितः अस्त्येव ।

वैदिकसाहित्यस्यानुक्रमणीग्रन्थाः[सम्पादयतु]

प्राचीनकाले भारते तु 'अनुक्रमणी' इत्येतत्संज्ञकाः ग्रन्थाः प्रणीताः अजायन्त एव। परमस्मिन् वर्त्तमानानेहस्यापि प्रतीच्याः विचक्षणाः एतस्मिन् क्षेत्रेऽपि कार्यं कृतवन्तः । तत्र डा० ब्लूम फिल्ड इत्यस्य ‘वैदिककान्कार्डेन्सः' प्रसिद्धः ग्रन्थो विराजते। वेदे वैदिके च विषये लिखितानां ग्रन्थानां लेखानाञ्च पूर्णतया परिचयकारी ग्रन्थो फ्रेञ्चभाषायां ‘बिब्लियोग्राफी वैदिक' [११] नामधेयो हि विदुषा लईरेनो-महाभागेन अलेखि । ग्रन्थश्चायमुपादेयः । इत्थं पाश्चात्यानां पण्डितानां वेदे, वेदाङ्गे अनेकेषु च वैदिकेषु विषयेषु प्रशंसनीयानि कार्याणि वीक्ष्यन्ते ।

पाश्चात्यानाम् अनुवादकार्यम्[सम्पादयतु]

प्रो. हॉग-महोदयस्य ऐतरेयब्राह्मणस्य संस्करणमथ च तदीय आंग्लानुवादोऽद्यापि स्वभूमिकाहेतोः उपादेयो वर्तते । पञ्चाशदधिकाष्टादशशततमेऽब्दे ईशवीये डा. एच.एच.विल्सनो बुधेन्द्रः सायणभाष्यानुसारेण ऋग्वेदं पूर्णमेवांग्लभाषायामनूदितवान् । ऋग्वेदस्यानुवादो जर्मनभाषायां श्रीमद्ग्रासमानलुङ्गाविगाभ्याश्च, एच.ग्रासमान इत्यस्य पद्यानुवादः (१८७६-७७ ई. पर्यन्तं तथा ए.लुड्विगमहोदयस्य गद्यानुवादः विस्तृतव्याख्यया सह १८७६-१८८६ ईशवीये) अक्रियत । बर्लिननगरात् १९०९-१९१२ ईशवीये जर्मनविदुषः डा. एच.ओल्डनबर्गस्य ऋग्वेदेकार्य नितान्तमेव स्पृहणीयं दृश्यते । स द्वाभ्यां बन्धाभ्यां हि ऋग्वेदस्य मार्मिकव्याख्यां विहितवान् । ग्रन्थोऽयं ऋग्वेदस्यानुशीलनाय महत्त्वशाली, प्रामाणिकः तथा उपादेयश्चास्ति ।

काशीतः १८८९ ईशवीये ग्रिफिथो यजुर्वेदस्य माध्यन्दिनसंहितायाः अांग्लभाषायां प्राञ्जल पद्यानुवादं कृतवान्। डा. ए.बी.कीथ-महोदयः तैतिरीयसंहितायाः प्राञ्जलमनुवादमकरोत्।[१२] अस्य ग्रन्थस्य आरम्भे विविधोपयोगिन्या-वार्त्तायाः मीमांसाऽनुवादकस्य विलक्षणप्रतिभायाः परिचायिका वर्तते । ग्रिफिथमहोदयेनैव सामवेदस्याऽपि आंग्लभाषायां पद्यानुवादः कृतः । अथर्ववेदस्य अप्यांग्लभाषायां द्वावनुवादौ स्तः । १८९१-९८ ईशवीये काशीतः ग्रिफिथमहोदयस्यानुवादः मूलार्थावबोधने सहायको वर्त्तते । सी.अार° लेनमेन इत्यनेन पूर्णतां नीतो डब्लू. एच. हिटनी-कृतोऽथर्ववेदानुवादो विद्वत्तापूर्ण-भूमिकावत्वात् उपादेयो वर्त्तते । प्रतीच्यपण्डितस्य साध्यवसायं सश्रमश्च कृतः शतपथब्राह्मणस्य अनुवादो नितान्तमेव श्लाघनीयः । ऋग्वेदीययोः उभयोरपि ब्राह्मणयोः अनुवादं डा. कीथ-महोदयः कृतवान् ।[१३] एषः चानुवादो भूमिकावत्वान्महत्त्वपूर्णोऽस्ति । सामवेदीयसंहिताविषयभूमिकाभूषितत्वात् ताण्ड्यब्राह्मणस्य च डा. कैलेण्डकृतोऽनुवादः (बिब्लि., कलकत्ता १९३२ ईशवीये ) ग्काःरको विद्यते ( उपनिषत्सु प्रातिशाख्येषु निरुक्तादिवेदाङ्गेषु कृतम् अनुवादकार्यं प्रतीच्यकोविदानां निःसंशयमुपादेयं महनीयश्च वर्त्तते ।)

पाश्चात्यानां व्याख्याग्रन्थाः[सम्पादयतु]

प्रतीच्यानां मनीषिणां वैदिकसाहित्ये व्याख्याविषयकं स्वतन्त्रमपि कार्यं स्तुत्यमास्ते। डा. मैकडोनल()-कीथयोः 'वैदिक-इण्डेक्स' इत्येतन्नामधेयो विश्वकोषः प्रसिद्धः। ये विद्वांसो वेदमधिकृत्य ग्रन्थान् अकार्षुः तेषु मैक्समूलर इत्येषः प्रतीच्यपण्डितः । सः वेदविषयकान् बहून् ग्रन्थान् विरचय्य वैदिकं सिद्धान्तं धर्मञ्च लोकप्रियतां निनाय । तदीयम् अतिमहत्त्वपूर्णकार्यमस्ति सायणकृतस्य ऋग्वेदभाष्यस्य विवेचनपूर्णं सम्पादनम् । ततश्च सः 'प्राचीनवैदिकसंस्कृतसाहित्ये' वैदिकसाहित्यस्य वैदूष्यपूर्णां मीमांसाञ्चकार, 'पवित्रप्राच्यग्रन्थमालायां’ स्वयं वैदिकग्रन्थान् अनूदितवान्, किञ्चान्येषां विदुषामपि स्वतन्त्रानुबन्धांस्तत्र प्रकाशयामास ।

डा. वेवर इत्येषोऽपि प्रख्यातः प्रतीच्येषु प्रधीषु । स निजपाण्डित्येन आलोचकान् विस्मापयामास । 'संस्कृतजर्मनमहाकोशस्य चर्चा तु प्रसिद्ध एव। ऋग्वेदीयग्रासमानस्य ‘वैदिककोशः' ( १८७३-७५ ) इत्याख्ये ग्रन्थेऽस्मिन् ऋग्वेदीयप्रत्येक-स्थलस्य उल्लेखं कृत्वा शब्दानाम् अर्थनिर्णयोऽपि ग्रन्थकारेण कृतः । येन पूर्वकृतऋग्वेदस्य अनुवादस्य त्रुटेः परिमार्जनञ्च अभवत् । डा. मैकडोनल-कीथ इत्येतयोः 'वैदिक-इण्डेक्स' वैदिकसंस्कृत्या सम्बद्धविषयाणां कश्चन लघ्वाकारो विश्वकोष एवाऽस्ति । ग्रन्थेऽस्मिन् भौगोलिकैतिहासिकविषयाणाम् अतिरिक्तः सामाजिक-आर्थिकप्रभृतिविषयाणां पूर्णमीमांसा वर्तते ।

१. वैदिकव्याकरणेऽपि सुविदिताः त्रिचतुराः ग्रन्थाः प्राप्यन्ते ।[१४] [१५] [१६] [१७] [१८] [१९] ह्विटनी-महोदयस्य व्याकरणग्रन्थः मुख्यतया लौकिकसंस्कृतस्यैव ग्रन्थोऽस्ति, तथापि वैदिकभाषया सह तुलनां विधाय वैदिकभाषायाः व्याकरणस्यापि इयं रचनाऽस्ति।

२. डा. मैकडोनल इत्यनेन () कृतस्य वैदिकव्याकरणस्य ग्रन्थः (वैदिकग्रामर १९१० जर्मनभाषायाम्) सर्वतो मान्यः प्रामाणिकश्चाऽस्ति । अस्य ग्रन्थस्य सङ्क्षिप्तरूपोऽपि छात्राणां कृते महत्त्वपूर्णोऽस्ति (वैदिक ग्रामर फार स्टुडेण्ट्स, ऑक्सफोर्ड १९२० ई. )। अत्र वैशिष्ट्यमेकं दर्शनीयमस्ति यत्, वैदिकप्रयोगाणां पाणिनीयव्याकरणे यत्र ‘बहुलं छन्दसि' मध्ये निवेशोऽस्ति तत्राप्ययं नियमेन साधितुं प्रयत्नं कृतवान् ।

३. डा. जे. वाकरनागल इत्यस्य व्याकरणग्रन्थः जर्मनभाषायां निबद्धोऽस्ति। कतिपयेषु खण्डेषु प्रकाशितोऽयं ग्रन्थः भाषाशास्त्रीयानुसन्धानस्य मार्गं प्रशस्तं करोति । विदुषां सम्मतौ ग्रन्थोऽयं स्वविषये सर्वोत्कृष्टः प्रौढश्चास्ति ।

वैदिकव्याकरणविषयेऽपि पश्चिमीयाः संख्यावन्तः कार्यं कृतवन्तः । ह्विटनी-मैक्डोनल-वाकरनागल-महाशयानां वैदिकानि व्याकरणानि शिक्षासंसारे प्रियतां गतानि सन्ति ।

वैदिकच्छन्दःस्वपि कार्यं कुर्वाणाः प्रतीच्याः सुधयो दरीदृश्यन्ते । प्रो. वेबर इत्यनेन निज-‘इब्देशेस्तूदियन'-नामकस्य शोधपत्रस्याष्टमे खण्डेऽस्मिन् विषये विस्तृतचर्चा कृताऽस्ति । प्रो. ई. वी. अर्नाल्ड इत्येषः ऋग्वेदीयानि छन्दांसि अधीत्य ‘वैदिकमीटरम्' नाम ग्रन्थं गुम्फतवान् । स मन्त्राणां कालनिर्णयस्य च प्रशंसनीये कार्ये आत्मानं नियोजयामास । अस्य महोदयस्य सिद्धान्तः परिश्रमसाध्ये सत्यपि विदुषां मध्ये मान्यो नाभवत् ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]