अभिमन्युः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(अभिमन्यु इत्यस्मात् पुनर्निर्दिष्टम्)
अभिमन्युः
अभिमन्युः उत्तरया सह
उत्तराधिकारी परीक्षितः
पत्नी उत्तरा
House कुरुः
पिता अर्जुनः
माता सुभद्रा
मतम् हिन्दुक्षत्रियः

अभिमन्युः महाभारतस्य किञ्चन प्रधानं पात्रम्। चन्द्रवंशे जातोऽयमभिमन्युः अर्जुनसुभद्रयोः पुत्रः। बलरामः श्रीकृष्णश्च अस्य मातुलौ । विराटराजस्य पुत्री उत्तरा, बलरामस्य पुत्री शशिरेखा च अभिमन्योः द्वे पत्न्यौ । षोडशे वयसि एव कुरुक्षेत्रे चक्रव्यूहं प्रविष्टोऽयं शत्रूणां कापट्यकारणात् स्वप्राणान् त्यक्तवान् । उत्त्तरायाः गर्भाम्बुधौ समुत्पन्नः राजा परीक्षित् चन्द्रवंशस्य उत्तराधिकारिरूपेण हस्तिनापुरे राज्यभारं कृतवान् ।

बाल्यं विद्याभ्यासश्च[सम्पादयतु]

अभिमन्युः आबाल्यादेव महान् चतुरमतिः आसीत् । गर्भावस्थायामेव विद्यमानः शिशुः अभिमन्युः श्रीकृष्णमुखात् व्यूहभेदनं तथा व्यूहे आक्रमणञ्च अभ्यस्तवान् आसीत् । मकरव्यूह:,कूर्मव्यूह:,सर्पव्यूह: इत्यादीनां व्यूहानां भेदनम् अभ्यस्तवान् । परं सुभद्रा ईषन्निद्रया आक्रान्ता इति हेतोः केवलं चक्रव्यूहस्य भेदनम् अवगतवान्,न तु ततः प्रत्यागमनम् । अभिमन्युः बाल्यकाले श्रीकृष्णपुत्रेण प्रद्युम्नेन,पित्रा अर्जुनेन च प्रशिक्षितः सन् मातुलयोः बलरामकृष्णयोः वात्सल्येन द्वारकायामभिवृद्धः ।

अभिमन्योः मरणम्[सम्पादयतु]

ह्ळेबीडु देवालयस्य शिल्पकलायां चक्रव्यूहम्

कुरुक्षेत्रयुद्धस्य त्रयोदशे दिने यदा कृष्णार्जुनौ संशप्तकैः सह योद्धुं गतवन्तौ तदा कौरवाः चक्रव्यूहं विरचय्य पन्थाह्वानमकुर्वन् । पाण्डवपक्षे अर्जुनं विहाय अभिमन्युरेव चक्रव्यूहस्य भेदनं जानाति स्म इति कारणेन व्यूहभेदनं कृत्वा अन्तः प्रविष्टवान् । किन्तु कर्णः कपटयुद्धेन अभिमन्योः हस्तद्वयं कर्तितवान् । जयद्रथः अभिमन्युं मारितवान् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अभिमन्युः&oldid=422883" इत्यस्माद् प्रतिप्राप्तम्