चम्पानेरपावागढपुरातत्त्वोद्यानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चम्पानेरपावागढ़स्य पुरातत्त्वविभागस्य उद्यानम् ।
विश्वपरम्परास्थानानि

७ तोरणानि
राष्ट्रम् भारतम्भारतम्, भारतीयराष्ट्रियकाङ्ग्रेस्
प्रकारः सांस्कृतिकम्
मानदण्डः iii, iv, v, vi
अनुबन्धाः ११०१
क्षेत्रम् एषियापेसिफिक्
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः क्रि.श.२००४  (२६तमं सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

चम्पानेरस्य पावागडस्य पुरातत्त्वविभागस्य उद्यानम् युनेस्को निश्चितं विश्वपरम्परास्थानं भारते स्थितम् अस्ति । विश्वपरम्परावल्यां क्रि.श. २००४तमे वर्षे संयोजितम् । अत्र अतिविशाले स्थाने भारतससर्वकारस्य पुरातत्त्वविभागद्वारा उत्खननेन प्राप्तानि ऐतिहासिकानि सांस्कृतिकानि वस्तूनि प्राप्तानि। तेषु प्रागैतिहासिकविशिष्टस्थानानि, प्राचीनहिन्दुसाम्राज्यस्य राजधानीभवनं दुर्गाः, सप्तदशतमशतकस्य गुजरातप्रदेशस्य राजधान्यवशेषाः, मुख्याः भवन्ति । अपि च अत्र अष्टमशतकतः चतुर्दशशतकपर्यन्तकाले निर्मिताः दुर्गाः, प्रासादाः, धार्मिकभवनानि, आवासीयभवनानि, कृषिकर्मसम्बद्धवस्तूनि, कृषिकर्मनिर्माणानि, इत्यादीनां भग्नावशेषाः सन्ति ।

हिन्दुतीर्थस्थानम्[सम्पादयतु]

पावागढपर्वतस्य मस्तके निर्मितः कालिकादेवालयः अतिप्राचीनं अतिपवित्रस्थानम् इति जनविश्वासः । अत्र आवर्षं सहस्रशः श्रद्धालवः आगच्छान्ति । एतत् किञ्चिद्विशिष्टं स्थानं यतः बहुकालं मुगलानां प्रशसने आसीदपि महम्मदीयपरिवर्तनं न प्राप्तम् । अस्य पत्तनस्य विषये वास्तुज्ञः करणग्रोवरः विशेषं लक्ष्यं दत्तवान् यः अस्त्र बहुकालम् एतत् पत्तनं पुनस्थापयितुं परिश्रमेण कार्यं कृतवान् । भारतस्य एतां सांस्कृतिकसम्पत्तिं संरक्षितुम् अस्य योगगानं महत् अस्ति ।

बाह्यानुबन्धाः[सम्पादयतु]