धर्मरायस्वामिदेवालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

 

रात्रौ मन्दिरस्य बाह्यभागः

श्री धर्मरायस्वामिमन्दिरं कर्नाटकस्य बेङ्गलूरुनगरस्य प्राचीनतमेषु प्रसिद्धेषु च हिन्दुमन्दिरेषु अन्यतमम् अस्ति |

इतिहासः[सम्पादयतु]

धर्मरायस्वामी मन्दिरं तिगलैः अष्टशतवर्षपूर्वं निर्मितम् आसीत् । तिगलाः अस्य प्रदेशस्य प्राचीनतमसामाजिकसमूहेषु अन्यतमः अस्ति, मूलतः कृषिसमुदायः आसीत् । ते शाकं पुष्पाणि च उत्पादयन्ति स्म |

मन्दिरम्[सम्पादयतु]

अस्मिन् मन्दिरे पश्चिमगङ्गवंशस्य, पल्लववंशस्य, विजयनगरसाम्राज्यस्य च भवनानां वास्तुशिल्पविशेषताः प्रदर्शिताः सन्ति । मन्दिरं ८०० वर्षाणाम् अपेक्षया अधिकं पुरातनं स्यात् । १५३० तमे वर्षे केम्पे गौडा प्रथमः बेङ्गलूरुनगरस्य प्रथमं पङ्कदुर्गं यदा निर्मितवान् ततः पूर्वमेव अत्रत्यानि आदिमानि भवनानि निर्मितानि आसन् । द्रविड़शैल्या निर्मिते अस्मिन् मन्दिरे अलङ्कृतं स्मारकप्रवेशगोपुरम् अस्ति । धर्मरायः, कृष्णः, अर्जुनः, द्रौपदी, नकुलः, सहदेवः भीमश्च अत्र पूज्यन्ते । मार्च-एप्रिल-मासेषु करागा-उत्सवः आचर्यते ।

करग-महोत्सवः[सम्पादयतु]

प्रतिवर्षं मन्दिरात् कारगोत्सवस्य आरम्भः भवति । द्रौपद्यै समर्पिते अस्मिन् आचरणे अस्याः वीथियात्रायाः नेतृत्वं महिलायाः वेषं धृतवद्भिः पुरोहितैः क्रियते, ये "कारगा" इति विशालं मृत्तिकाघटं शिरसि वहन्ति, पुरातननगरस्य वीथिषु नृत्यन्ति च । पूर्णिमायाम् अयम् उत्सवः आचर्यते । जलेन पूर्णं कतिपयपादम् ऊर्ध्वं अलङ्कृतं संस्कारघटं पुरोहिताः वहन्ति, नर्तकाः अनेकैः वाद्ययन्त्रैः सह शोभायात्रायाः अनुसरणं कुर्वन्तः विविधानि चमत्कारपूर्णानि कौशलानि प्रदर्शयन्ति । एतेषां संस्काराणां मूलं महाभारतम् विद्यते । विशेषतः द्रौपद्याः वस्त्रक्षेपः (वस्त्रविच्छेदनं), पाण्डवानां निर्वासनं, अश्वत्थाम्नः हस्तेन द्रौपदीपुत्राणां मृत्युः इत्येतेषां क्लेशानाम् अनुभवेन सा आदर्शस्त्रीरूपेण स्थानं प्राप्नोत् ।

करगोत्सवस्य सम्प्रदायस्य निर्वहणाय वह्निकुलक्षत्रियेषु गौड-गणाचार्य-चक्रीदारकुलीयाः नियुक्ताः ।। करगोत्सवे चक्रीदारकुलीयाः विविधान् पूजाकलापान् निर्वहन्ति । एतेषु घण्टार्चकाः (ये गुरोः मन्दिरस्य आचरणानि निर्वहनि), करगपुरोहितकुटुम्बः, पोतराजगोत्रस्य वंशजाः, बङ्कार्चकाः (करगोद्घोषकाः) कोलकाराः (दूताः) च सन्ति । एतेषु पञ्चसु कुलेषु ब्राह्मणजातीयकुलपुरोहिताः सन्ति । ते शास्त्रानुसारेण कर्माणि कुर्वन्ति । सर्वाणि आचरणानि गोप्यानि भवन्ति । उत्सवाणां समग्रप्रबन्धन पर्यवेक्षणं च गणाचार्यैः क्रियते । एतेषां सर्वेषां कार्यणां निरीक्षणं गौडाः कुर्वन्ति । ते सुचारुकार्यनिर्वहणं सुनिश्चितं कुर्वन्ति ।  

२००९ तमे वर्षे एप्रिल्मासस्य ९ दिनाङ्के, इन्दिरा शङ्करनारायण धर्मरायस्वामी-मन्दिर-विश्वस्थमण्डल्याः करगोत्सवस्य च अध्यक्षा सती, धार्मिकघटवाहकोत्सवस्य प्रथमा महिला मार्गदर्शिका जाता ।

अत्रत्यः कश्चन विशिष्टः अंशः नाम भावैक्यस्य सङ्केतरूपेण करगोत्सवसन्दर्भे करगवाहकाः आदौ ’काटन्पेटे’प्रदेशस्य हजरततवक्कलमस्तानदर्गां प्रति आगच्छन्ति, तत्र धूपं प्राप्य ततः नगरं परिभ्रमन्ति। करगोत्सवस्य दिनत्रयात् प्राक् करगधारी वीरकुमारः तत्रत्यैः अर्चकैः (मुझवीरपदनिर्दिष्टैः) पूजादिकं निरूह्य निम्बूकस्य आदान-प्रदानं कुर्वन्ति [१]

सन्दर्भाः[सम्पादयतु]

१. शेखर, दिव्या (१६ जून २०१६)। "बेङ्गलुरुनगरे विद्यमानं ८०० वर्षाणि पुरातनम् इदं मन्दिरं द्रौपद्याः कृते निर्मितम् आसीत् किन्तु युधिष्ठिरस्य नाम्ना कृतम्" द इकोनोमिक टाइम्स् । 26 January 2020 - पुनः सम्पादितमस्ति ।

२. बिजू मैथ्यू (2013) मन्दिरपरम्परायाः तीर्थयात्रा . बिजू मैथ्यू प्टष्टम् 544 आईएसबीएन 978-81-921284-4-3 .

३. पीवी जगदीश अय्यर (1 अप्रैल 1998) दक्षिणभारतीयसम्प्रदायाः रूपा एवं कम्पनी। ISBN इति ९७८-८१-७१६७-३७२-८ .

४. एम् आर् दीप्ति (21 April 2009) " करगोत्सवे महिलाशक्तिः ". बेङ्गलूरु दर्पण . मूलतः 23 July 2011 प्राप्तम् . 15 February 2020 पुनः सम्पादितमस्ति ।

बाह्यानुबन्धाः[सम्पादयतु]

  1. ಡೆಕ್ಕನ್ ಹೆರಾಲ್ಡ್ ಲೇಖನ