निजामाबादमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
निज़ामाबाद् (ఇందూరు)(ఇంద్రపురి)
—  जनपदम्  —
निज़ामाबाद् (ఇందూరు)(ఇంద్రపురి)
Location of निज़ामाबाद् (ఇందూరు)(ఇంద్రపురి)
in तेलङ्गाणाराज्यम्
निर्देशाङ्काः

१८°४०′१९″उत्तरदिक् ७८°०५′३८″पूर्वदिक् / 18.672°उत्तरदिक् 78.094°पूर्वदिक् / १८.६७२; ७८.०९४

देशः भारतम्
भूप्रदेशः Deccan Plateau
राज्यम् तेलङ्गाणाराज्यम्
मण्डलम् निजामाबाद्
लोकसभासदस्यः मधुगैड् यक्षी
राज्यसभासदस्यः लक्ष्मीनारायणः
सांसदक्षेत्रम् निजामाबाद्
विधानसभा निजामाबाद्
जनसङ्ख्या

• सान्द्रता

४,२३,००० (2005)

2,938 /किमी2 (7,609 /वर्ग मील)

लिङ्गानुपातः 1021/1000 पु/स्त्री /
साक्षरता 80% 
व्यावहारिकभाषा(ः) तेलुगुभाषा
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्

144 वर्ग किलोमीटर (56 वर्ग मील)

395 मीटर (1,296 फ़ुट)

वायुमण्डलम्

तापमानम्
• ग्रीष्मकालः
• शीतकालः


     32 °से (90 °फ़ै)
     40 °से (104 °फ़ै)
     18 °से (64 °फ़ै)

जालस्थानम् www.nizamabad.nic.in

निज़ामाबाद् जनपदम् (Nizamabad, Telangana) भारतदेशस्य तेलङ्गाणाराज्यम् स्थितमेकं मण्डलं अस्ति।

इतिहासः[सम्पादयतु]

इन्द्रपुरी, इन्दूरु इत्याख्यातं प्रान्तमेव “ निजामाबाद्” मण्डलं जातम् । १९०५ तमे वर्षे काकतीयाः, खिल्जीजनाः, चालक्याः,राष्ट्रकूटाः, मोगलायिनः च पालितवन्तः ।

भौगोलिकम्[सम्पादयतु]

अस्य मण्डलस्य उत्तरदिशे आदिलाबाद्, दक्षिणदिशे मेदक्, प्राच्यां करीम्नगरं, पश्चिमे च नान्देड् (महराष्ट्र) च इत्यादीनि मण्डलानि परितः वर्तन्ते । २०.८४% अरण्यभूमिः मण्डले अस्ति । गोदावरिनदी उत्तरवाहिनी भूत्वा ११३ कि.मी. मितं दूरं मण्डलभूमिं पावयति । पोचम्पाडु श्रीरामसागरसेतुः, अच्चम्पेट जलवारधिः च निर्मिते । मञ्जीरानदी बोधन् प्रान्ते महाराष्ट्रतः गोदावरीनद्यां विलीना भवति । मण्डले पुलङ्गु, एड्लकट्ट, सरसः जलं पानाय कल्पते । नैऋतिपवनेभ्यः वृष्टिपातः भवति । मण्डले बेङ्गलूरु,नागपूर्, राजमार्गः ११४ कि.मी पर्यन्तं विस्तृतोस्ति । काचिगूड, मन्माड्, बोधन् रेल्मार्गाः वर्तन्ते ।

वीक्षणीयस्थलानि[सम्पादयतु]

काकतीयैः निर्मितं कोसलपुरदुर्गम्, केन्द्रयवनमन्दिरम्, निजांसागरसेतुः च दर्शनीयाः । बासरग्रामे सरस्वती देवालयः, बीम्गल् ग्रामे निंबासलश्रीलक्ष्मीनरसिंहस्वामी देवालयः, बिक्नूर् ग्रामे राजराजेश्वरी देवालयः, सिर्नपल्ली जलपातं, उस्मानिया विश्वविद्यालयस्य परिधौ विद्यालयाः प्रचाल्यन्ते ।

तालूकाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=निजामाबादमण्डलम्&oldid=483651" इत्यस्माद् प्रतिप्राप्तम्