महबूबनगरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
महबूब् नगरमण्डलम्
'रुक्मम्मपेटा' 'पलामूर्
—  मण्डलम्  —
महबूब् नगरमण्डलम्
Location of महबूब् नगरमण्डलम्
in तेलङ्गाणाराज्यम्
निर्देशाङ्काः

१६°२८′उत्तरदिक् ७७°३४′पूर्वदिक् / 16.46°उत्तरदिक् 77.56°पूर्वदिक् / १६.४६; ७७.५६

देशः भारतम्
राज्यम् तेलङ्गाणाराज्यम्
मण्डलम् महबूब् नगरमण्डलम्
MLA येन्नम् श्रीनिवासरेड्डी
MP के. चन्द्रशेखरराव्
सांसदक्षेत्रम् Mahabubnagar Lok Sabha
योजनायोगः Mahabubnagar Municipal Corporation
जनसङ्ख्या

• सान्द्रता

३,५१३ ९३४ (2001)

167 /किमी2 (433 /वर्ग मील)

लिङ्गानुपातः 0.973 /
व्यावहारिकभाषा(ः) हिन्दीभाषा, तेलुगुभाषा, उर्दूभाषा
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्
• तीरप्रदेशः

18,432 वर्ग किलोमीटर (7,117 वर्ग मील)

498 मीटर (1,634 फ़ुट)
0 किलोमीटर (0 मील)

वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः

उष्णवातावरणम् (कोप्पेन्)

     803 मिमी (31.6 इंच)
     35.0 °से (95.0 °फ़ै)
     40.9 °से (105.6 °फ़ै)
     25.0 °से (77.0 °फ़ै)

जालस्थानम् www.mahabubnagar.nic.in/

महबूबनगरमण्डलम् (Mahbubnagar district) तेलङ्गाणाराज्यम् स्थितमेकमण्डलं अस्ति।

इतिहासः[सम्पादयतु]

१८७० तमे वर्षे नागरकर्नूल् इति नाम्ना आविर्भूतं महबूब् नगरमण्डलम् । १८८३ तमे वर्षे मण्डलस्य केन्द्रं नागरकर्नूल् तः महबूब् नगरं प्रति परिवर्तितम् । ततः पूर्वं चोलैः, काकतीयैः, बहमनीसुल्तानजनैः, कुतुब्शाहीसुल्तानजनैः, मोघल् चक्रवर्तिभिः नैजां नवाब् पालकैः च चिरं परिपालितम् । १९०५ तमे वर्षे तेलङ्गाणाराज्ये संयोजितम् इदं मण्डलम् ।

भौगोलिकम्[सम्पादयतु]

अस्य मण्डलस्य प्राच्यां दिशि नल्गोण्डा,प्रकाशमण्डले , पश्चिमदिशि कर्णाटकराज्यम्, उत्तरे भाग्यनगरं, दक्षिणे च कृष्णा, तुङ्गभद्रानद्यौ च सीमायां वर्तन्ते । राज्यविस्तीर्णे ६.७% भूम्यां मण्डलम् इदं विस्तृतम् । १६.४% भूमिः अरण्येन विस्तृता । मक्तल् प्रान्ते कृष्णानद्याः प्रवेशः अस्मिन् मण्डले । क्वार्टस्, आसबेस्टास्, फेलस्पर्, सुधाशिलाः इत्यादयः खनिजाः उपलभ्यन्ते । गद्वाल्, आलम्पूर्, प्रान्तयोः तुङ्गभद्रानदी प्रवाहः वर्तते । कलवकुर्ति, अच्चम्पेटा, प्रान्तयोः “ दिण्डी नदी प्रवहन्ती, चन्द्रगिरिप्रान्ते कृष्णानद्या सम्मिलति ।

कृषिः वणिज्यं च[सम्पादयतु]

कलायः, एरण्डः इत्यादीनां धान्यानां सेद्यं क्रियते कृषकैः । रायचूर - चेन्नै, सिकिन्दराबाद् - मुम्बै, सिकिन्दराबाद् - गुन्तकल् रैल्मार्गाः मण्डलेस्मिन् वर्तन्ते ।

वीक्षणीयस्थलानि[सम्पादयतु]

आलम्पूर् जोगुलाम्बादेवीपीठं, उमामहेश्वरग्रामे प्रसिद्धपुण्यक्षेत्रं शिवालयः, मल्लेलतीर्थग्रामे प्रसिद्ध शिवलिङ्गं, मण्यं कोण्ड श्रीवेङ्कटेश्वरस्वमी देवालयः, राजोलिकोट देवालयः, पिल्ललमर्रि, गद्वाल् दुर्गम्, तुङ्गभद्रानदी तीरस्थः नवब्राह्मालयः इत्यादीनी पर्याटकानां मनोल्लासं जनयन्ति ।

तालूकाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=महबूबनगरमण्डलम्&oldid=483649" इत्यस्माद् प्रतिप्राप्तम्