नल्गोण्डामण्डलम्
Nalgonda, Andhra Pradesh | |||||||
'Nilagiri' | |||||||
— city — | |||||||
निर्देशाङ्काः
१७°०३′उत्तरदिक् ७९°१६′पूर्वदिक् / 17.05°उत्तरदिक् 79.27°पूर्वदिक् | |||||||
देशः | भारतम् | ||||||
भूप्रदेशः | तेलङ्गाणः | ||||||
राज्यम् | आन्ध्रप्रदेशराज्यम् | ||||||
मण्डलम् | नल्गोण्डामण्डलम् | ||||||
MLA | कोमतिरेड्डि वेङ्कटरेड्डि | ||||||
MP | गुतसिकन्दर् रेड्डि | ||||||
सांसदक्षेत्रम् | नल्गोण्डालोकसभा | ||||||
जनसङ्ख्या | १३५,१६३ (2011[update]) | ||||||
व्यावहारिकभाषा(ः) | तेलुगु, उर्दू | ||||||
---|---|---|---|---|---|---|---|
समयवलयः | IST (UTC+05:30) | ||||||
विस्तीर्णम् • औन्नत्यम् |
• 421 मीटर (1,381 फ़ुट) | ||||||
सङ्केताः
|
नल्गोण्डामण्डलम् (Nalgonda district) दक्षिणभरतदेशस्य आन्ध्रप्रदेशराज्ये स्थितमेकमण्डलं अस्ति। अस्य मण्डलस्य केन्द्रं नल्गोण्डा नगरम्।
इतिहासः[सम्पादयतु]
बहुभिः राजवंशीयैः पालितमिदं नीलगिरिः इति व्यवहृतं मण्डलं नल्गोण्डा । काकतीयराजाः, शातवाहनाः, कदम्बवंशजाः, चालक्याः , मोघल् राजाः च पालकेषु प्रमुखाः । १९०५ तमवर्षपर्यन्तं वरङ्गल्, मेदक् इति मण्डलयोः मध्ये सम्मिलितम् आसीत् । निजांविरोधिकरणोद्यमे सप्रश्रयं भागः स्वीकृतः अस्य मण्डलस्य सामाजिकैः । भौगोलिकम् अस्य मण्डलस्य प्राग्दिशि खम्मं, कृष्णा च मण्डले, पश्चिमायां रङ्गारेड्डि, भाग्यनगरमण्डले, दक्षिणे महबूब् नगरमण्डलं च सीमायां वर्तन्ते । राज्यवैशाल्ये ५.१७% भूम्याम् इदं मण्डलं विस्तृतम् । अरण्यं ५.८३% वर्तते । ७५% कृषिभूमिः अस्ति । नागार्जुनसागर् वामकुल्याभ्यः सस्यभूमये जलं प्रेष्यते ।
कृषिः वाणिज्यं च[सम्पादयतु]
कार्पासः, मरीचिकाः, कलायः, इत्यादीनां विरलतया सेद्यं क्रियते । मण्डलं पारिश्रामिकक्षेत्रे प्रकृतं न प्रवर्तते । सिमेण्ट् कर्मागाराणि, दोण्डपाडु, वाडपल्ली, केहपल्लीप्रान्तेषु वर्तन्ते । पोयम्पल्ली हस्तकलाशाटिकाः प्रसिध्दाः ।
वीक्षणीयस्थलानि[सम्पादयतु]
यादगिरि लक्ष्मीनरसिंहस्वामी देवालयः, भुवनगिरिदुर्गम्, मिट्टपल्लि नृसिंहस्वामी देवालयः, नागार्जुनसागरवारधिः, जनगामसमीपस्थाः बौध्दस्तूपाः इत्यादीनि पर्याटकस्थलानि विराजन्तेऽस्मिन् मण्डले । मण्डलमिदं पञ्चनारसिंहक्षेत्रम् इति प्रसिद्धम् ।
तालूकाः[सम्पादयतु]
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
![]() |
विकिमीडिया कॉमन्स् मध्ये नल्गोण्डामण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
- Nalgonda.info
- [१] List of Villages in Nalgonda
- फलकम्:Wikivoyage-inline
- Nalgonda.org
- Nalgonda District online
- Nalgonda factfile at APOnline.gov.in
- Nalgonda District Tourist Opportunities
- Neelagiri to Nalgonda.page 160
![]() |
मेदकमण्डलम् | वरंगल् मण्डलम् | ![]() | |
रंगारेड्डी मण्डलम् | ![]() |
खम्मम् मण्डलम् कृष्णामण्डलम् | ||
![]() ![]() | ||||
![]() | ||||
महबूब् नगरमण्डलम् | गिण्डूरुमण्डलम् |