सिन्धीभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सिन्धी इत्यस्मात् पुनर्निर्दिष्टम्)
सिन्धी
सिन्धी, ਸਿੰਧੀ, 𑈩𑈭𑈞𑈵𑈝𑈮, 𑋝𑋡𑋑𑋪𑋐𑋢, سنڌي
देवदेन (खुदाबादी), फारसी-अरबी, देवनागरी लिपिभिः लिखितः 'सिन्धी/सिंधी'
विस्तारः पाकिस्थानं भारतं
प्रदेशः सिन्ध (पाकिस्थानं)
कच्छ (भारतम्)
Ethnicity सिन्धीजनाः
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
लिपिः फारसी-अरबी (नास्ख), देवनागरी (भारत) अन्ये च
आधिकारिकस्थितिः
व्यावहारिकभाषा

Pakistan पाकिस्थानम्

भारतम् भारतम्
नियन्त्रणम्
  • सिन्धी भाषाधिकरणम् (पाकिस्थानम्)
  • सिन्धीभाषाप्रवर्धनार्थं राष्ट्रियपरिषद् (भारतम्)
भाषा कोड्
ISO 639-1 sd
ISO 639-2 snd
ISO 639-3 variously:
फलकम्:ISO639-3 documentation – सिन्धी
फलकम्:ISO639-3 documentation – लसि
फलकम्:ISO639-3 documentation – सिन्धी भील
Linguasphere 59-AAF-f
२०१७ तमस्य वर्षस्य पाकिस्थानस्य जनगणनानुसारं प्रत्येकस्मिन् पाकिस्थानमण्डले सिन्धीभाषा मातृभाषा इति जनानां अनुपातः

सिन्धी (देवनागरी: सिन्धी/सिंधी, खोजकी: 𑈩𑈭𑈞𑈵𑈝𑈮/𑈩𑈭𑈴𑈝𑈮, देवदेन (खुदाबादी): 𑋝𑋡𑋑𑋪𑋐𑋢/𑋝𑋡𑋟𑋐𑋢, नस्ख: سنڌي‎) भारतीय उपमहाद्वीपस्य पश्चिमभागे स्थितस्य ऐतिहासिकसिन्धप्रदेशस्य एकः हिन्दु-आर्यभाषा अस्ति, या सिन्धीजनाः भाषन्ते । पाकिस्थानस्य सिन्धप्रदेशस्य राजभाषा अस्ति । भारते सिन्धी केन्द्रसर्वकारेण आधिकारिकतया मान्यताप्राप्तासु अनुसूचितभाषासु अस्ति, यद्यपि भारतस्य कस्यापि राज्यस्य सिन्धी राजभाषा नास्ति । पाकिस्थानस्य २०१७ तमस्य वर्षस्य जनगणनायाः प्रारम्भिकपरिणामानुसारं सिन्धीभाषा ३.०२६ कोटिः (30.26 मिलियन्)-जनानाम् अथवा देशस्य जनसङ्ख्यायाः १४.५७% प्रथमा भाषा अस्ति ।[१] भारते २०११ जनगणनानुसारं १६.८ लक्षं (1.68 मिलियन्) जनानां प्रथमा भाषा आसीत् ।[२][३]

शब्दसङ्ग्रहः[सम्पादयतु]

इतिहासकारस्य नबी बख्श् बलोच् इत्यस्य मते अधिकांशः सिन्धीशब्दसङ्ग्रहः प्राचीनसंस्कृतस्य अस्ति । परन्तु उपमहाद्वीपे फारसीभाषायाः प्रभावात् सिन्धीभाषायाः फारसीभाषायाः अरबीभाषायाः च बहवः शब्दाः अनुकूलिताः सन्ति । आङ्ग्लभाषायाः हिन्दुस्थानीभाषायाः च ऋणं गृहीतवान् अस्ति । अद्य पाकिस्थाने सिन्धी उर्दूभाषायाः किञ्चित् प्रभाविता अस्ति, यत्र अधिकानि ऋणानि फारसी-अरबी-तत्त्वानि सन्ति, यदा तु भारते सिन्धीभाषायां हिन्दीभाषायां प्रभावः अस्ति, यत्र अधिकं ऋणं गृहीतं तत्सम संस्कृत-तत्त्वानि सन्ति ।

उपभाषाः[सम्पादयतु]

सिन्धीभाषायाः उपभाषासु सिरोली, विचोली, लारी, लासी, काठियावाड़ी कच्छी, थारी अथवा थरेली, मचरिया, दक्स्लिनु, मुस्लिमसिन्धी च सन्ति ।[४] उत्तरसिन्धे "सिरोली अथवा सिराइकी" उपभाषा दक्षिणपञ्जाबस्य सराइकीभाषायाः भिन्ना अस्ति, तस्याः उपभाषारूपेण अथवा सिन्धीभाषायाः उपभाषारूपेण व्यवहृता अस्ति च । पूर्वं "सिराइकी" इति नाम्ना प्रसिद्धाः सिन्धीउपभाषाः अद्यत्वे अधिकतया "सिरोली" इति उच्यन्ते ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "CCI defers approval of census results until elections" [सीसीआई जनगणनापरिणामानां अनुमोदनं निर्वाचनपर्यन्तं स्थगयति]. डॉन् (Dawn). २८ मई २०१८. आह्रियत १० मार्च २०२१.  सिन्धीभाषिणां कृते १४.५७% पाकिस्थानस्य कुलजनसङ्ख्यायाः २०.७६८५ कोटिः (207.685 मिलियन्) च प्रतिवेदितात् ३.०२६ कोटिः (30.26 मिलियन्) भवति ।
  2. "2011 Census tables: C-16, population by mother tongue" [२०११ जनगणनासारणी- सी-१६, मातृभाषानुसारं जनसङ्ख्या]. भारतस्य जनगणनाजालस्थानम्. आह्रियत ४ नवम्बर २०१८. 
  3. एषा एव जनानां सङ्ख्या अस्ति ये स्वभाषां "सिन्धी" इति परिचययन्ति स्म; तस्मिन् कच्छी इव सम्बन्धितभाषाभाषिणः न समाविष्टाः ।
  4. "Sindhi Language, Sindhi Dialects, Sindhi Vocabulary, Sindhi Literature, Sindhi, Language, History of Sindhi language" [सिन्धीभाषा, सिन्धीउपभाषाः, सिन्धीशब्दसङ्ग्रहः, सिन्धीसाहित्यं, सिन्धी, भाषा, सिन्धीभाषायाः इतिहासः]. Indianmirror.com. आह्रियत २४ सितम्बर २०१९. 
"https://sa.wikipedia.org/w/index.php?title=सिन्धीभाषा&oldid=473906" इत्यस्माद् प्रतिप्राप्तम्