पूर्वगोदावरीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
తూర్పు గోదావరి జిల్లా
पूर्वगोदावरी
"पूर्वगोदावरी"
—  मण्डलम्  —
पूर्वगोदावरीमण्डलम्
पूर्वगोदावरीमण्डलम्
తూర్పు గోదావరి జిల్లా
पूर्वगोदावरी
Location of తూర్పు గోదావరి జిల్లా
पूर्वगोदावरी
in आन्ध्रप्रदेशराज्यम्
निर्देशाङ्काः

१६°३४′१२″उत्तरदिक् ८२°०९′००″पूर्वदिक् / 16.570°उत्तरदिक् 82.150°पूर्वदिक् / १६.५७०; ८२.१५०

देशः भारतम्
राज्यम् आन्ध्रप्रदेशराज्यम्
मण्डलम् पूर्वगोदावरी
Collector & District Magistrate
जनसङ्ख्या

• सान्द्रता

५१,५१,५४९ (2011)

477 /किमी2 (1,235 /वर्ग मील)

व्यावहारिकभाषा(ः) तेलुगुभाषा
समयवलयः IST (UTC+05:30)
विस्तीर्णम् 10,807 वर्ग किलोमीटर (4,173 वर्ग मील)
वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः

Aw (कोप्पेन्)

     1,200 मिमी (47 इंच)
     26.0 °से (78.8 °फ़ै)
     45.9 °से (114.6 °फ़ै)
     23.5 °से (74.3 °फ़ै)

जालस्थानम् eastgodavari.nic.in

पूर्वगोदावरिमण्डलम् (East Godavari district) आन्ध्रप्रदेशराज्ये स्थितमेकं मण्डलम् । अस्य मण्डलस्य केन्द्रं काकिनाड नगरम् ।

इतिहासः[सम्पादयतु]

आन्ध्रप्रदेशराज्ये महत्या कृषिभूम्या गवां सम्पदा च विराजमानम् अत्यन्तं सुरम्यं मण्डलं प्राग्गोदावरी । इदं १९०४ तमे वर्षे आविष्कृतम् । ततः पूर्वं [[1069. (इतिहासः) ‎पूर्वगोदावरीमण्डलम् ‎[११,०३३ अष्टकानि] मौर्य-शातवाहन-चालक्य-तुरुष्ककाकतीयादिराट्भिः पालितम् । अस्य मण्डलस्य आधिपत्यनिमित्तं फ्रेञ्च्, तथा निजां नवाबयोः मध्ये महत् युध्दं संवृत्तं चन्दुर्तिप्रान्तम् । १७६६ पश्चात् अयं प्रान्तः ब्रिटिश् ईस्टिंडियाकम्पन्याः आधीनतां गतः । आन्ध्रमहाभारतरचयितुः नन्नयकवेः जन्मस्थानमिदम् । सङ्गीतसाहित्यकलाविज्ञानक्षेत्रेषु इदम् अन्यतमं मण्डलम् । कन्दुकूरिवीरेशलिङ्गमहोदयेन हितकारी समाजः निर्मितः ।

भौगोलिकम्[सम्पादयतु]

भौगोलिकरीत्या अत्यन्तं विस्तृतम् इदं मण्डलम् । इतः १९०४, १९६० कालयोः कांश्चन प्रान्तान् विभज्य अन्यमण्डलेषु संयोजितवन्तः । मण्डले ३०% अरण्येन विस्तृतम् । ग्राफैट्, बाक्सैट्, जिर्कान्, मोनोजैट् इत्यादि खनिजानि उपलभ्यन्ते । राजमहेन्द्रवरे अत्यन्तं दीर्घः रेल्, रोड्मार्गः अस्याः गोदावर्याः उपरि निर्मितः । प्राक्चालक्यराजेन प्रथमभीमराजेन भीमवरं, द्राक्षारामं च निर्मितम् ।

कृषिः वाणिज्यं च[सम्पादयतु]

काकिनाडनौकायानकेन्द्रद्वारा तिलाः, चायपत्रं, जूटवस्तूनि, ग्राफैट् इत्यादीनां प्रेषणं भवति स्म । राजोलुकोत्तपेटप्रदेशौ नारिकेलानां मूलस्रोतसी इति प्रसिद्धौ । काकिनाडप्रान्ते गोदावरीसस्यवर्धकानां कर्मागारः, नागार्जुनसस्य संवर्धककर्मागारः च स्थापितः । राजमहेन्द्रवरे आन्ध्रपत्रनिर्माणसंस्था विज्जेश्वरप्रान्ते अनिलाधारित विद्युदुत्पादककेन्द्रं, राजमहेन्द्रवरे अङ्गारकविद्युत्केन्द्रम् इत्यादीनि बहूनि कर्मागाराणि मण्डले प्रचाल्यन्ते । गोदावरी नदी रम्पचोडवरम् इत्यस्मिन् स्थाने मण्डलं प्रविश्य धवलेश्वरप्रान्ते पथद्वये वशिष्टगौतमी, इति नामभ्यां प्रवहति । वशिष्टः पश्चिमायां दिशि प्रवहन् वैनतेयम् इति उपनाम्ना राजोलुसमीपे सागरं प्रविशति । धवलेश्वरे प्रप्रथमतया सर्. आर्थर् काटन् सेतुनिर्माणम् अस्याः नद्याः उपरि अकारयत् । ततः तस्मिन् स्थाने बारेज् निर्माणं समभूत् । माङ्गनीस्, क्लिङ्कर, मूलगन्धकम् इत्यादीनाम् अवतरणमपि भवति । मण्डले धान्यम्, इक्षुः, कदली, आम्रम्, नारिकेलम् इत्यादीनां कृषिः भवति । कृषकाणां दुकूलं, गोपोषणं, शाखादिकानां सस्यवर्धने अतीव श्रध्दा वर्तते ।

तालुकाः[सम्पादयतु]

बाह्यम्पर्कतन्तुः[सम्पादयतु]

Note: यनम्-मण्डलम्, पाण्डिच्चेरी is completely surrounded by East Godavari district.
"https://sa.wikipedia.org/w/index.php?title=पूर्वगोदावरीमण्डलम्&oldid=480584" इत्यस्माद् प्रतिप्राप्तम्