आग्रादुर्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(आग्रादुर्गम् इत्यस्मात् पुनर्निर्दिष्टम्)
आग्रादुर्गम्
विश्वपरम्परास्थानानि

आग्रादुर्गस्य प्रवेशद्वारम्
आग्रादुर्गस्य प्रवेशद्वारम्
राष्ट्रम् भारतम्
प्रकारः सांस्कृतिकम्
मानदण्डः iii
अनुबन्धाः 251
क्षेत्रम् South Asia
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः 1983  (7th सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

अद्वितीयं वास्तुकौशलम्[सम्पादयतु]

आग्रादुर्गं मोगलवंशीयानां शासकानां वैभवस्य प्रतीकम् अस्ति । इदम् उत्तरप्रदेशे विद्यते । तेषां शासनस्य उत्तुङ्गस्थितौ चक्रवर्ती शाहजहानः १६३८-१६४८ वर्षयोः मध्ये दुर्गम् एतत् निर्मितवान् । दुर्गं परितः रक्षणदृष्ट्या महाप्राकारद्वयं श्वेतशिलया निर्मितम् अस्ति। बाह्यप्राकारः ७० पादमितः, अपरः च ३० पादमितः । तयोः मध्ये खाते मकराः भवन्ति, खातप्राकारयोः मध्ये विद्यमाने स्थले व्याघ्राः भवन्ति स्म । 'दीवान्-इ-आम्'नामके सभागृहे चक्रवर्ती जनसन्दर्शनं करोति स्म । कृष्णशिलया निर्मिते सिंहासने सः उपविशति स्म । विशिष्टानां जनानां मेलनाय 'दीवान्-ई-खास'नामकं सभागारम् आसीत्, यत्र श्वेतशिलासनं भवति स्म । मल्लिकासौधे आधिक्येन शाहजहानस्य प्रिया पत्नी मुमताज वसति स्म, या च चतुर्दशपुत्रान् प्रसूय दिवङ्गता । तदनन्तरवर्षेषु शाहजहानः अत्रैव बन्दीकृतः । स्वस्य अन्तिमेषु दिनेषु ततः एव यमुनातीरस्थं ताजभवनं पश्यन् सः कालं यापितवान् ।

"https://sa.wikipedia.org/w/index.php?title=आग्रादुर्गः&oldid=436904" इत्यस्माद् प्रतिप्राप्तम्