उर्वारुकम्
Cucumber | ||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() Cucumbers grow on vines
| ||||||||||||||||
जैविकवर्गीकरणम् | ||||||||||||||||
| ||||||||||||||||
द्विपदनाम | ||||||||||||||||
Cucumis sativus L. | ||||||||||||||||
एतत् उर्वारुकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् उर्वारुकं द्विविधं भवति । आङ्ग्लभाषायाम् एकविधं Gourd इति, अपरविधं Cucumber इति उच्यते । एतत् उर्वारुकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन सूपः, क्वथितं, व्यञ्जनं, तेमनं, अवलेहः, दोसा, कोषम्बरी, दाधिकम् इत्यादिकं निर्मीयते ।
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
- Plant profile at the Plants Database – shows classification and distribution by US state.
- The Art of Promoting the Growth of the Cucumber and Melon by Thomas Watkins
- Cucumber Nutrition Information from USDA SR22 database