पटोलः
दिखावट
![](http://upload.wikimedia.org/wikipedia/commons/thumb/c/c7/Trichosanthes_Cucumerina_aka_Snake_Gourd.jpeg/150px-Trichosanthes_Cucumerina_aka_Snake_Gourd.jpeg)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/57/Trichosanthes_cucumerina_flower_1.jpg/150px-Trichosanthes_cucumerina_flower_1.jpg)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/2/20/%E3%83%98%E3%83%93%E3%82%A6%E3%83%AA%E3%81%AE%E5%AE%9F.jpg/150px-%E3%83%98%E3%83%93%E3%82%A6%E3%83%AA%E3%81%AE%E5%AE%9F.jpg)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/6/6c/Vegetable_Cart_in_Guntur.jpg/200px-Vegetable_Cart_in_Guntur.jpg)
एषः पटोलः अपि भारते वर्धमानः कश्चन शाकविशेषः । अयम् अपि सस्यजन्यः आहारपादार्थः । एषः पटोलः आङ्ग्लभाषायां snake gourd अथवा Trichosanthes cucumerina इति उच्यते । एषः पटोलः भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, दाधिकम् इत्यादिकं निर्मीयते ।