निष्पावप्रभेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सस्ये दृश्यमानः निष्पावप्रभेदः
सस्यात् उत्पाटितः निष्पावप्रभेदः
निष्पावप्रभेदस्य खण्डाः
गृहवाटिकायां निष्पावप्रभेदस्य वर्धनम्

एषः निष्पावप्रभेदः अपि भारते वर्धमानः कश्चन शाकविशेषः । अयम् अपि सस्यजन्यः आहारपादार्थः । एषः निष्पावप्रभेदः आङ्ग्लभाषायां Green Bean इति उच्यते । एषः निष्पावप्रभेदः भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, दाधिकम् इत्यादिकं निर्मीयते । अयं निष्पावप्रभेदः उपमा-शाकान्न-सेविकायाः उपमा इत्यादिषु उपहारेषु अपि योज्यते ।


"https://sa.wikipedia.org/w/index.php?title=निष्पावप्रभेदः&oldid=345522" इत्यस्माद् प्रतिप्राप्तम्