पर्णशाकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पूर्णं, कर्तितं च पर्णशाकम्
पर्णशाकस्य सस्यस्य कश्चन प्रभेदः

एतत् पर्णशाकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् पर्णशाकम् आङ्ग्लभाषायां Cabbage इति उच्यते । एतत् पर्णशाकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं,भर्ज्यं, रोटिका, दाधिकम् इत्यादिकं निर्मीयते ।

रक्तवर्णीयं पर्णशाकम्

एतत् शाकं पत्तागोभी[सामान्यतया १] इति नाम्नापि ज्ञायते। पित्तरोगिणां कृते एतत् शाकं पथ्यं भवति।

सस्ये दृश्यमानं पर्णशाकम्
विक्रयणार्थं राशीकृतानि पर्णशाकानि
पर्णशाकक्षेत्रम्



उद्धरणे दोषः : <ref> "सामान्यतया" नामकस्य गणस्य अङ्कनं विद्यते, कीन्तु किमपि अनुरूपं <references group="सामान्यतया"/> अङ्कनं न प्राप्तम्

"https://sa.wikipedia.org/w/index.php?title=पर्णशाकम्&oldid=435493" इत्यस्माद् प्रतिप्राप्तम्