वर्तुलकम्
दिखावट
![](http://upload.wikimedia.org/wikipedia/commons/thumb/e/e1/Illustration_Vicia_faba1.jpg/150px-Illustration_Vicia_faba1.jpg)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/7/74/Fava_beans_1.jpg/200px-Fava_beans_1.jpg)
एतत् वर्तुलकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् वर्तुलकम् अपि सस्यजन्यः आहारपदार्थः । एतत् वर्तुलकम् आङ्ग्लभाषायां Favabean इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Vicia faba इति । एतत् वर्तुलकं भारते सर्वत्र उपयुज्यते । अनेन वर्तुलकेन क्वथितं, व्यञ्जनं चापि निर्मीयते । एतत् वर्तुलकं चित्रान्न-पृथुक-उपमादिषु अपि योज्यते ।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/c/c8/Tuinboon_voor_zaad.jpg/200px-Tuinboon_voor_zaad.jpg)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/58/Broad-beans-after-cooking.jpg/200px-Broad-beans-after-cooking.jpg)