बर्धमानमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बर्धमान्(Burdwan) पश्चिमबङ्गराज्ये स्थितमेकं जनपदम् । अस्य मण्डलस्य केन्द्रं बर्धमान्नगरम्

बर्धमानजनपदम्
मण्डलम्
देशः  भारतम्
राज्यम् पश्चिमबङ्गराज्यम्
प्रशासनिकविभागः बर्धमानविभागः
केन्द्रनगरम् बर्धमान्
Area
 • Total ७,०२४ km
Population
 (2011)
 • Total ७७,२३,६६३
 • Density १,१००/km
Time zone UTC+५:३० (भारतीय-मान-समयः)
लोकसभाकेन्द्राणि आसानसोल, दुर्गापुर्, बर्धमान्(पूर्वः), बोलपुर्, विष्णुपुर् ।
Website http://bardhaman.nic.in/

बर्धमानमण्डलस्य भित्तिः मूलतः कृषिः । मण्डलमिदं पश्चिमबङ्गराज्यस्य शस्यभण्डारम् इति प्रसिद्धम् अस्ति । बर्धमानमण्डलस्य राणिगंज अङ्गार-खनिः तथा आसानसोल अङ्गार-खनिः भारतेप्रसिद्धः

नामौचित्यम्[सम्पादयतु]

बर्धमान इति नामकरणप्रसङ्गे विविधमतानि प्रचलितानि सन्ति । प्रथममतानुसारं २४तमजैनतीर्थङ्करस्य वर्धमानस्य नामानुसृत्यैव मण्डलस्य नाम आगतम् । अन्यमतानुसारं भारते आर्यीकरणसमये अस्य जनपदस्य वर्धिष्णुता एव नामकरणप्राप्तेः कारणम् । गाङ्गेय-उपत्यकायाम् आर्यसभ्यतायाः विकाससमये उन्नतेः प्रतीकरूपेण प्रान्तोऽयं विख्यातः आसीत् । 'गलसि'-आरक्षकालयसंलग्नः "मल्लसरुल्" इति ग्रामे प्राप्ते षष्ठशतकस्य ताम्रपत्रशासने अस्य मण्डलस्य नाम प्रप्रथमवारम् अलभत ।

"https://sa.wikipedia.org/w/index.php?title=बर्धमानमण्डलम्&oldid=333480" इत्यस्माद् प्रतिप्राप्तम्