सामग्री पर जाएँ

हावडामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(हाउडामण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)

हावडामण्डलम्(Howrah) पश्चिमबङ्गराज्ये स्थितम् एकं मण्डलम्। अस्य मण्डलस्य केन्द्रं हावडानगरम्

हावडामण्डलम्
मण्डलम्
देशः  भारतम्
राज्यम् पश्चिमबङ्गराज्यम्
प्रशासनिकविभागः प्रेसिडेन्सी
केन्द्रनगरम् हावडानगरम्
Area
 • Total १,४६७ km
Population
 (2011)
 • Total ४८,४१,६३८
 • Density २,९१३/km
Time zone UTC+५:३० (भारतीय-मान-समयः)
लोकसभाकेन्द्राणि हावडा, उलुबेडिया, श्रीरामपुर् (आंशिक)
Website http://www.howrah.gov.in/

नामौचित्यम्

[सम्पादयतु]

हावडा इति पदस्य व्युत्पत्तिविषये विप्रतिपत्तिः अस्ति । अष्टादशशतके वर्तमान हावडातः अदूरे हाडिडा नामकः ग्रामः आसीत् । 'हावडा' इति 'हडिडा' पदस्य अपभ्रंशरूपम् इति एकः पक्षः । हावड(यस्यार्थः 'यत्र पङ्कः अधिकः भवति')इति शब्दात् 'हावडा' रूपमागतम् इति अपरपक्षः । भाषातात्विकः सुकुमार सेन् महोदयस्य मतानुसारं 'हावडा' शब्दस्यार्थः 'अवनतस्थले यत्र वर्षाजलं सञ्चितं भवति'। हावडाप्रान्तस्य भू-रूपमपि तथैव आसीत्, एतस्मात् कारणात् उक्तनामकरणं जातम् ।

इतिहासः

[सम्पादयतु]
हावडा, १९४५ वर्षस्य चित्रम्
हावडा, १९४५ वर्षस्य चित्रम्
  • यद्यपि हावडामण्डले पुरातात्विक-निदर्शनानि अधिकानि न सन्ति तथापि वागनान्, श्यामपुर्, जगत्-वल्लभपुर् इत्यादिषु प्रान्तेषु उत्खननेन प्राचीननिदर्शनानि स्वल्पं लब्धानि । हावडामण्डले दग्धमृत्तिकायाः कारुकार्यसमन्वितानि प्राचीनमन्दिराणि सन्ति । प्राचीनजैन-बौद्ध-हिन्दूसाहित्ये हावडाप्रदेशविषये सुनिर्दिष्टः उल्लेखः नास्ति । मध्ययुगे पश्चिमबङ्गस्य अन्यतमः प्रधानपोताश्रयः आसीत् सप्तग्रामः । परन्तु वाणिज्यानुकुला परिस्थितिः हावडामण्डले अधिकासीत् । अनन्तरवर्तीकाले सरस्वतेः गभीरता ह्रासकारणात् सप्तग्रामस्य विकल्परूपेण हावडास्थितः बेतर्नामकः वाणिज्यप्रदेशः अधिकः प्रसिद्धः अभवत् । विप्रदासस्य (१४१७-१४९७)मङ्गलचण्डीकाव्ये बेतर्-प्रदेशस्य उल्लेखः अस्ति । १५५३ तमे वर्षे ब्यारोज़्-महोदयेन निर्मितमानचित्रे हावडामण्डलस्य विविधस्थलानि चिह्नितानि अभवन् ।
  • अष्टादशशतकस्य शेषभागतः हावडामण्डलस्य विकाशापरम्परायाः आरम्भः अभूत् । १७९६ तमे वर्षे पोतनिर्माणकेन्द्रम् अत्र आसीत् । १८१७ तमे वर्षे बाउरियायां भारतस्य प्रथमकार्पासकेन्द्रं निर्मीतमासीत् । वर्तमाने हावडामण्डले ४० कार्पासकेन्द्राणि सन्ति । इयमेव हावडामण्डलस्य वाणिज्यिकविकाशस्य सूचना आसीत् ।

भौगोलिकावस्थानम्

[सम्पादयतु]
उपग्रहचित्रे हावडामण्डलम्

भूरूपम्

[सम्पादयतु]

हावडामण्डलस्य विस्तीर्णम् - उत्तर-अक्षांशः २२˚१२'- २२˚४८' पूर्वरेखांशः - ८७˚५०'- ८८˚२३' । पूर्वदिशि विद्यमाना हुगलिनदी हावडामण्डलम्, उत्तर २४ परगणा-कोलकता-दक्षिण २४ परगणा मण्डलेभ्यः पृथक् करोति । तथैव पश्चिमदिशि रूपनारायणनदेन पूर्वमेदिनीपुरमण्डलतः हावडामण्डलं पृथक्करोति । दामोदरनदेन धौतपललमृत्तिकया निर्मितसमभूमेः उपरि 'हावडामण्डलम्' अवस्थितम् । हावडामण्डलस्य भूमिरूपस्य द्वे वैशिष्ट्ये यथा उच्चनदीतटः, दीर्घजलनिमज्जभूमिः निम्नभूमिः वा ।

नद-नद्यः

[सम्पादयतु]

हावडामण्डलस्य नद-नदीषु हुगलि, रूपनारायणः, दामोदरः, सरस्वती इत्याद्याः उल्लेखयोग्याः । हावडामण्डलस्य पूर्वदिशि हुगलिनदी, पश्चिमदिशि रूपनारायणनदः च प्रवहति । दामोदरनदः मण्डलस्य मध्यभागे समानान्तरे प्रवहति । वर्षाकाले नदीतटभङ्गः, जलप्लावनम् इत्यादि प्राकृतिकविपर्ययाः अत्र समस्यायन्ते । दामोदर-उपत्यका-निगमेन(दमोदर-व्यालि-कर्पोरेशन्) निर्मितजलबन्धेन जलप्रकोपसमस्यातः इदं मण्डलमिदं सुरक्षितमस्ति ।

वातावरणम्

[सम्पादयतु]

हावडामण्डलस्य वातावरणम् उष्णतायुक्तं परिक्लिन्नं च वर्तते । अस्य मण्डलस्य ऋतुमानम् एवं भवति - ग्रीष्म(मार्च-जुन्)-वर्षा(जुन्-सेप्टेम्बर्)-शरत(सेप्टेम्बर्-अक्टोबर्)-शिशिर(नवेम्बर्-फेब्रुवारि) । ग्रीष्मकाले अस्मिन् मण्डले उष्णता-आर्द्रता च भवति, शीतकाले शुष्कता । हावडामण्डले वार्षिकवृष्टेः परिमाणः १४००-१६०० मिलिमिटर् ।

प्रशासनिकविभागः

[सम्पादयतु]
प्रशासनिकभवनम्(हावडा,१८५६)

हावडामण्डलं प्रशासनिकदृष्ट्या द्विधा विभाजितम् । यथा-

  • हावडासदरमहकुमा
  • उलुवेडियामहकुमा

हावडासदरमहकुमा

[सम्पादयतु]

हावडासदरमहकुमायां हावडापौरनिगमः बालिपौरसभा च अन्तर्भवति । अस्मिन् विभागे बालि-जगाछा-डोमजुर्-पांचाला-सांकराईल्-जगत्-वल्लभादयः उन्नयनपरिषदः सन्ति ।

उलुवेडियामहकुमा

[सम्पादयतु]

उलुवेडियामहकुमायाम् उलुवेडियापौरसभा तथा दश उन्नयनपरिषदः(उलुवेडिया,आमता, उदयनारायणपुर्, बागनान्, श्यामपुर् इत्यादि) सन्ति ।

उपविभागः

[सम्पादयतु]

समग्रे हावडामण्डले एकः पौरनिगमः, पौरसभाद्वयम्, एकादश उपनगरपरिषदः, ५० परिकल्पितनगराणि च सन्ति । तथा १४ पञ्चायतसमितयः, १५७ ग्रामोन्नयनपरिषदः सन्ति ।

संस्कृतिः

[सम्पादयतु]
शारदोत्सवः
शारदोत्सवः

पश्चिमबङ्गस्य अन्यमण्डलसदृशः दुर्गोत्सवः अस्य मण्डलस्याऽपि मुख्योत्सवः । अन्यान्यसामाजिक-उत्सवाः यथा जगद्धात्रीपूजा, कालीपूजा, ईदुल्-फितर्, होलि, वैशाखी, रवीन्द्रजयन्ती, सरस्वतीपूजा, रथयात्रा, पौषपालनेत्यादयः महोत्साहेन जनैः पालिताः भवन्ति । पश्चिमबङ्गस्य प्रचलितोत्सवान् त्यक्त्वा हावडामण्डलस्य चण्डीपुजा विख्यातः । अस्मिन् मण्डले चण्ड्याः असंख्यलौकिकरूपप्रसिद्धाः सन्ति । तासु कल्याणचण्डी, मङ्गलचण्डी, माकालचण्डी, माकडचण्डी, ओलाइचण्डी इत्याद्याः अन्यतमाः । मण्डलस्य आमताप्रदेशे स्थितं मेलाइचण्डीमन्दिरं देव्याः द्विपञ्चाशत्सु पीठेषु अन्यतमम् । हावडामण्डले आवर्षं विभिन्नसामाजिकोत्सवाः भवन्ति । एतादृशं मेलनं प्रधानतः द्विविधम् - धार्मिकोत्सवः तथा धर्मनिरपेक्षोत्सवः ।

धार्मिकोत्सवाः

[सम्पादयतु]

धार्मिकोत्सवोऽपि पुनश्च त्रिविधं यथा- हिन्दूदेवदेवीकेन्द्रीतधार्मिकोत्सवः, मुस्लिमधार्मिकोत्सवः, आदिवासी धार्मिकोत्सवः इति । हावडामण्डलस्य 'रामराजातला' इति स्थाने पश्चिमबङ्गस्य दीर्घकालिकधार्मिकोत्सवः भवति । १७५१ वर्षतः प्रतिरामनवमीतिथौ अस्य मेलनस्य शुभारम्भः भवति । तथा श्रावणमासान्तपर्यन्तं अयं धार्मिकोत्सवः तिष्ठति । मण्डलस्य अन्योत्सवाः यथा- उलुवेडियायां रासोत्सवः, सिंटि ग्रामे प्रचलितः 'पिरोत्सवः', 'वाणीवन' ग्रामे पालितः काननविलासोत्सवः इत्यादयः

धर्मनिरपेक्षोत्सवः

[सम्पादयतु]

हावडामण्डलस्य आमता रसपुरग्रामे दामोदर नदकेन्द्रिकोत्सवः तथा 'कुलगाछिया'प्रदेशस्य नवान्नोत्सवः धर्मनिरपेक्षोत्सवेषु अन्यतमौ ।

धार्मिकस्थलानि

[सम्पादयतु]

हावडामण्डलस्य धार्मिकस्थलेषु रामराजातलायाः राममन्दिरं, जलेश्वरे स्थितं शिवमन्दिरं, मध्यहावडानगरस्थितं सहस्रहस्ताकालीमन्दिरं, सुलतान्-पुरस्थितं शिवमन्दिरं, बेलुडमठमेत्यादिनि अन्यतमानि भवन्ति ।

शिक्षा स्वास्थ्यश्च

[सम्पादयतु]
बिशप् महाविद्यालयः (हावडा,१८८०)
बिशप् महाविद्यालयः (हावडा,१८८०)
  • हावडामण्डले २६६८ विद्यालयाः सन्ति । तेषु २११६ प्राथमिकविद्यालयाः, ३७८ माध्यमिकविद्यालयाः तथा १७४ उच्चविद्यालयाः सन्ति । एते विद्यालयाः पश्चिमबङ्गमध्यशिक्षापर्षदा पश्चिमबङ्गशिक्षासंसदा वा अनुमोदिताः भवन्ति । अस्मिन् मण्डले १६ स्नातकमहाविद्यालयाः, द्वौ चिकित्सामहाविद्यालयौ, पञ्चमिश्रयान्त्रिकमहाविद्यालयाश्च सन्ति । हावडामण्डले द्वौ विश्वविद्यालयौ स्तः(शिवपुरे बङ्गीय यन्त्रविज्ञानविश्वविद्यालयः तथा बेलुडे विवेकानन्दविश्वविद्यालयः) ।
  • नगरकेन्द्रिक हावडामण्डलस्य स्वास्थ्यपरिसेवा उत्कर्षतां सूचयति । मण्डलेऽस्मिन् ३३ सर्वकारस्य चिकित्सालयाः, ५२ स्वास्थ्यकेन्द्राणि ८९ लघ्वारोग्यालयाः तथा ४४ ओषधालयाः सन्ति ।

परिसीमा

[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=हावडामण्डलम्&oldid=464709" इत्यस्माद् प्रतिप्राप्तम्