वल्लभदेवः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वल्लभदेवः प्रसिद्धः संस्कृतलेखकः भाष्यकारः च आसीत् । सः एव कालिदासस्य रघुवंसं काव्यस्य प्रथमं टीकं दत्तवान् । तस्य जीवनस्य विषये अत्यल्पं ज्ञायते । तस्य आयुः १० शतके इति मन्यते । तस्य पितुः नाम 'आनन्ददेव' इति तस्य लेखनैः प्रकाशितम्।

वल्लभदेवः कालिदासस्य ग्रन्थानां प्राचीनभाष्यकारः इति मन्यते । जनार्दन, मल्लिनाथ, गुणविनयसुरी, चरितवर्धन इत्यादयः कवयः स्वग्रन्थेषु वल्लभदेवं नामेन वा कदाचित् नामहीनेन वा निर्दिशन्ति। अत एव केचित् कालिदासस्य प्रथमभाष्यकारं मन्यन्ते ।

लेखनम्[सम्पादयतु]

काश्मीरीभाष्यकारस्य वल्लभदेवस्य नाम्ना ७ भाष्याणि उपलभ्यन्ते . ते सन्ति:

वल्लभदेवस्य स्वामित्वम्[सम्पादयतु]

वल्लभदेवः बहुपक्षीयः । सामान्यतया सर्वेषां व्याख्याकारानाम् अलङ्कारशास्त्रस्य व्याकरणस्य च उत्तमं ज्ञानं भवति | वल्लभदेवोऽपि तानि शास्त्राणि जानाति स्म। व्याकरणज्ञानस्य कारणात् सः कालिदासस्य 'मानक' प्रयोगान् आव्हानं करोति। सः पाणिनी, कात्यायन ऋषिः, पतञ्जलिः इत्यादीनां दृष्ट्या कालिदासस्य विषये टिप्पणीं कृतवान् । वल्लभदेवः अलङ्कारकलां च जानाति स्म । वल्लभदेवः नाटक-प्रवृत्ति-प्रसङ्गे भरतस्य निर्देशान् उद्धृतवान् । अनेन तस्य नाट्यशास्त्रपरिचयः सूचितः । तस्य अलङ्कारग्रन्थानां ज्ञानं नैमित्तिकं अलङ्कारध्वनिभिः अपि स्पष्टम् अस्ति । तस्य सुरुचिपूर्णसंस्कृतसाहित्यस्य परिचयः किरातार्जुनियमस्य उद्धरणैः स्पष्टः भवति | मेघसंदेश-रघुवंश-कुमारसंभव-शिशुपालवधयोः भाष्याणि तस्य प्रमाणम् । सम्भवति वल्लभदेवः अपि वैदिकसाहित्यस्य अध्ययनं कृतवान् । बहुषु स्थानेषु वैदिकसाहित्यम् उद्धृत्य (कुमारसंभवः ५/४१, ८/४१, ८/४२) । कुमारसम्भवे २/१२ मध्ये संहितापदं कर्मपथानां च उल्लेखं करोति । उदत्त-अनुदत्त-स्वरितयोः विषये अपि तेषां सूचनाः सन्ति । श्रीमद्भगवद्गीतायाः अनेकाः श्लोकाः उद्धृताः | ईश्वरकृष्णस्य सांख्यकारिकस्य पतञ्जलिस्य च योगसूत्रस्य परिचयः अपि स्पष्टः अस्ति । वल्लभदेवः योगदर्शनस्य अष्टगुह्यानां चर्चां करोति। गुणानां पञ्चभूतानां च सन्दर्भाः वल्लभदेवस्य दार्शनिकपाण्डित्यं प्रकाशयन्ति । सः मनुस्मृतिं बहु सम्यक् जानाति। 'कृच्छ्चन्द्रायण' इत्यादयः प्रयोगाः स्मृतिभिः परिचिताः भवन्ति . मत्स्यपुराणस्य सन्दर्भः, अनेकपुराणानां विषये सूचना च तस्य पुराणज्ञानस्य सूचकम् अस्ति । वल्लभदेवस्य अर्थशास्त्रस्य (पाठस्य) ज्ञानं जलगुप्तेः, अग्निदुर्गत्वस्य, प्राकारगुप्तस्य च उल्लेखेन प्रकाशितं भवति। सः सङ्गीतकारः अस्ति . वल्लभदेवस्य शब्दकोशशास्त्रस्य ज्ञानं अप्रचलितशब्दप्रयोगेन दर्शितम् अस्ति ।

वल्लभदेव कालिदासः सर्वेषां स्तोत्राणां भाष्याणि रघुवमसामुनन्दमल्लिनाथसूरिहेमाद्रीकविषु अपि न लिखितवान् संरक्षितवान् च। अद्यत्वे यदा कालिदासस्य मूलग्रन्थः अस्माकं कृते न प्राप्यते तदा प्राचीनभाष्यकारस्य वल्लभदेवस्य भाष्यात् उत्पन्नानां नवीनश्लोकानां महत्त्वं वर्धते।

व्याकरण, शब्दकोश, श्लोक, अलङ्कार सहित सुगमशैल्या वल्लभदेव द्वारा निर्मित 'रघुपञ्चिका' रघुवंसा साधकस्य कृते अतीव उपयोगी भवति।

"https://sa.wikipedia.org/w/index.php?title=वल्लभदेवः&oldid=477872" इत्यस्माद् प्रतिप्राप्तम्