"छत्राकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎बाह्यसम्पर्कतन्तुः: सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १५: पङ्क्तिः १५:
* [http://www.namyco.org/ North American Mycological Association]
* [http://www.namyco.org/ North American Mycological Association]
* [http://www.pnwfungi.org/ Pacific Northwest Fungi Online Journal]
* [http://www.pnwfungi.org/ Pacific Northwest Fungi Online Journal]

{{शाकानि}}


[[वर्गः:शाकानि]]
[[वर्गः:शाकानि]]
[[वर्गः:Stubs]]
[[वर्गः:Stubs]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
{{शाकानि}}

०९:४१, १४ डिसेम्बर् २०१५ इत्यस्य संस्करणं

छत्राकाणि
अन्यविधछत्राकम्

एतत् छत्राकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् छत्राकम् आङ्ग्लभाषायां Mushroom इति उच्यते । एतत् छत्राकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन सूपः, क्वथितं, व्यञ्जनम् इत्यादिकं निर्मीयते । एतत् छत्राकं बहुवर्णीयं, बहुविधं, बह्वाकारकं चापि भवति ।

रक्तवर्णीयं छत्राकम्

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=छत्राकम्&oldid=341191" इत्यस्माद् प्रतिप्राप्तम्