"मुख्यपृष्ठम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
द्वितीयप्रयोगः
<!----- अन्तर्विकि कड़ियाँ -----> {{अन्तर्विकि कड़ियाँ}} __NOTOC__ __NOEDITSECTION__
पङ्क्तिः ४२: पङ्क्तिः ४२:
| colspan=2 style="padding:15px 5px" | <div style="text-align:left;">{{मुखपृष्ठ विश्वकोष}}</div>
| colspan=2 style="padding:15px 5px" | <div style="text-align:left;">{{मुखपृष्ठ विश्वकोष}}</div>
|}
|}
<!----- {{अन्तर्विकि कड़ियाँ}} अन्तर्विकि कड़ियाँ ----->
<!----- अन्तर्विकि कड़ियाँ ----->
{{अन्तर्विकि कड़ियाँ}}
__NOTOC__ __NOEDITSECTION__
__NOTOC__ __NOEDITSECTION__

१५:०८, ५ मार्च् २०१७ इत्यस्य संस्करणं

फलकम्:मुखपृष्ठ स्वागतम 2
নির্বাচিত নিবন্ধ
शास्त्रीयलेखाः
शङ्कराचार्यः

अद्वैतवेदान्तः दर्शनेषु अन्यतमः। न द्वैतम् अद्वैतम्। ज्ञानस्य चरमस्थितिरेव अद्वैतमित्युच्यते। शङ्कराचार्याणाम् आगमनात् प्रागपि अद्वैतसिद्धान्तः आसीत्। परन्तु शङ्कराचार्याणाम् आगमनानन्तरं प्रसिद्धिं गतम् एतत् दर्शनम्। अस्य मतस्य प्रवर्तकः शङ्कराचार्यः। अद्वैतदर्शनं शङ्कराचार्यः प्रस्थानत्रयेण श्रुतिस्मृतिसूत्रैः समर्थितवान् अस्ति। अतः अस्य दर्शनस्य "शाङ्करदर्शनम्" इत्यपि प्रसिद्धिः अस्ति। अस्मिन् दर्शने जीवब्रह्मणोः ऐक्यं प्रतिपादितमस्ति। प्रपञ्चे जीवभावङ्गतस्य विवेकिनः प्रत्येकं पुरुषस्य धर्मार्थकाममोक्षाख्याः चत्वारः पुरुषार्थाः सन्ति। चतुर्षु एतेषु आद्यास्त्रयः पाञ्चभौतिकेऽस्मिन् प्रपञ्चे भौतिकस्य जीवस्य कृते इहफलभोगत्वेन विहिताः भवन्ति। अन्तिमः मोक्षः परमसुखात्मकः इति कथनात् अयं परमपुरुषार्थः भवति। (अधिकवाचनाय)



ভালো নিবন্ধ
वार्ताः
অন্যান্য ভাষায় উইকিপিডিয়া
अद्यतनचित्रम्
फलकम्:POTD/२०२४-०५-१०
আপনি জানেন কি?
आधुनिकाः लेखाः

भारतीया वायुसेना भारतस्य सशस्त्रसेनायाः कश्चन भागः। सर्वकारीयसुरक्षामन्त्रालयेन नियन्त्रिता इयं संस्था आकाशयुद्धम्, लोकरक्षणस्य महत्वपूर्णकार्यं सर्वदा करोति। अस्य आरम्भः सा.श. १९३२तमवर्षस्य अक्टोबर् मासस्य अष्टमे दिने अभवत्। सम्पूर्णगणतन्त्रात् पूर्वमेव अस्य नाम रायल् इण्डियन् एर्फोर्स् इति आसीत्। सा.श. १९४५तमवर्षस्य द्वितीयविश्वयुद्धे अस्याः सेनायाः महत्त्वपर्णं योगदानम् आसीत्। भारतस्य स्वातन्त्र्योत्तरं रायल् इति पदम् अपनीय इण्डियन् एर्फोर्स् (भारतीयवायुसेना) इति नाम रक्षितम्। स्वातन्त्र्योत्तरं पार्श्वदेशेन पाकिस्तानेन सह सम्भूतेषु चतृषु युद्धेषु, चीनादेशेनसह सञ्जाते एकस्मिन् युद्धे भारतीयवायुसेनायाः योगदानम् अनुपमम् अस्ति। एतावति काले इयं सेना अनेकेषु युद्धप्रकल्पेषु परिणामम् अदर्शयत्। भारतीयवायुसेना विजयः इति गोवामुक्तिसङ्ग्रमे, आपरेशन् मेघदूतम्, आपरेशन् कैक्टस्, आपरेशन् पुमलायी, इत्यादिषु युद्धप्रकल्पेषु आत्मसात् कृत्वा यशोवती अभवत्। कांश्चन विवादान् अतिरिच्य भारतीयवायुसेना संयुक्तराष्ट्रसङ्घस्य शान्तिमिश्न् सङ्घटनस्यापि सक्रियः सदस्यः। भारतस्य राष्ट्रपतिः वायुसेनायाः मुख्यसेनापतिः (कमाण्डर् इन् चीफ्) इति कार्यं करोति। वायुसेनाध्यक्षः एर् चीफ् मार्शल् (ए.सि.एम्) चत्वारिनक्षत्रधारी सेनपतिः वायुसेनायाः नेता भवति। भारतीयवायुसेनायाम् एकस्मिन्नेव काले अनेके एर् चीफ् मार्शल् सेवायां न भवन्ति। अस्य प्रधानकार्यालयः नवदेहल्याम् अस्ति। सा.श. २००६तमवर्षस्य गणनानुगुणम् आहत्य १७०००० सैनिकाः, १३५० लडाकूविमानानि, सन्ति। इयं सेना विश्वस्य चतुर्थी बृहद्वायुसेना इति स्थानम् आप्नोत्। (अधिकवाचनाय »)




নির্বাচিত ছবি
ज्ञायते किं भवता?
नास्तिकदर्शनानि एतानि -

(यानि वेदप्रामाण्यं न अङ्गीकुर्वन्ति तानि)

चार्वाकदर्शनम्
जैनदर्शनम्
बौद्धदर्शनम् च इति ।
बौद्धदर्शने चत्वारः भेदाः - माध्यमिकं, वैभाषिकं, सौत्रान्तिकं, योगाचारं च ।
आहत्य नास्तिकदर्शनानि अपि षट् ।



অবদানকারীর জন্য পাঠ্য
सुभाषितानि

व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाश्च शत्रव इव प्रहरन्ति देहम्।
आयुः परिस्रवति भिन्नघटादिवाम्भः
लोकस्तथाप्यहितमाचरतीति चित्रम् ॥

वैराग्यशतकम् ३८

वार्धक्यं व्याघ्री इव मनुष्यं भाययन्ती अस्ति। रोगाः शत्रवः इव शरीरं घातयन्तः सन्ति। भग्नात् घटात् जलं यथा स्रवति तथा अस्माकम् आयुः परिस्रवन्ती अस्ति। तथापि जनाः अन्यान् अपकुर्वन्ति। वयम् अशाश्वताः इति न अवगच्छन्ति एव इत्येतत् विचित्रमेव।


ज्ञानकोश

सामाजिक विज्ञान और दर्शन

पुरातत्त्वमानवशास्त्रअर्थशास्त्रदर्शनशिक्षाविधिसमाजशास्त्रराजनीतिराजनीति विज्ञान

  भूगोल

भूगोलमहाद्वीपदेशशहरपर्वतसागरपृथ्वीखगोल शास्त्रसौर मंडल

ललितकला और संस्कृति

नृत्यसंगीतकार्टूनकाव्यशिल्पकलानाट्यकलाफलज्योतिषसंस्कृति

धर्म

धर्महिन्दू धर्मइस्लाम धर्मईसाई धर्मसिख धर्मरोमन धर्मबौद्ध धर्मजैन धर्मयहूदी धर्मईश्वरदेवी-देवतानास्तिकता

प्रौद्योगिकी और अभियान्त्रिकी

तकनीकीजैवप्रौद्योगिकीनैनोतकनीकीअभियान्त्रिकीरासायनिक अभियान्त्रिकीवैमानिक अभियान्त्रिकीअन्तरिक्षीय अभियान्त्रिकीसंगणकसंगणक अभियान्त्रिकीसिविल अभियान्त्रिकीवैद्युत अभियांत्रिकीइलेक्ट्रॉनिक्सयान्त्रिकी

विज्ञान और स्वास्थ्य

विज्ञानजीव विज्ञानवनस्पति विज्ञानप्राणि विज्ञानआयुर्विज्ञानभौतिकीरसायन शास्त्रजैवरसायनिकीज्योतिषगणितअंकगणितबीजगणितरेखागणितकलनस्वास्थ्यविज्ञानरोगचिकित्साशास्त्रचिकित्सा पद्धति

भाषा और साहित्य

विश्व की भाषाएँभाषाभाषा-परिवारभाषाविज्ञानसाहित्यकाव्यकहानीपद्य

मनोरंजन और खेल

खेलक्रिकेटफ़ुटबॉलकॉमिक्सटेलिविज़नपर्यटनरसोईइंटरनेटरेडियोसिनेमाबॉलीवुडफ़िल्म

जीवनी
व्यक्तिगत जीवनअभिनेताअभिनेत्रीखिलाड़ीलेखकवैज्ञानिकसंगीतकारअन्वेषकआविष्कारक

इतिहास

इतिहासकैलंडरसभ्यतादेशों के इतिहासयुद्धविश्व के युद्धसाम्राज्य

फलकम्:अन्तर्विकि कड़ियाँ

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=421766" इत्यस्माद् प्रतिप्राप्तम्