शास्त्रीयभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शास्त्रीयभाषा (हिन्दी: शास्त्रीय भाषा, आङ्ग्ल: Classical language) स्वतन्त्रसाहित्यपरम्परा, लिखितसाहित्यस्य विशालः प्राचीनः निकायः च युक्ता यापि भाषा अस्ति ।[१] शास्त्रीयभाषाः सामान्यतया मृतभाषाः भवन्ति, अथवा उच्चपरिमाणस्य द्विभाषा दर्शयन्ति, यतः भाषायाः भाषितविविधताः कालान्तरेण शास्त्रीयलिखितभाषायाः अपेक्षया अधिकं दूरं विचलन्ति ।

शास्त्रीयाध्ययनम्[सम्पादयतु]

पारम्परिक यूरोपीयशास्त्रीय अध्ययनस्य सन्दर्भे "शास्त्रीयभाषा" यूनानीभाषायाः लातिनीभाषायाः च संदर्भं ददति, ये शास्त्रीयप्राचीनकाले भूमध्यसागरीयजगतः साहित्यिकभाषा आसीत् । विश्वव्यापी सांस्कृतिकमहत्त्वस्य दृष्ट्या एडवर्ड् सपीर् स्वस्य पुस्तके लॅङ्गवेज् (आङ्ग्ल: Language, अनु. 'भाषा') इति सूचीं विस्तारयिष्यति यत् चीनी, अरबी, संस्कृतभाषा च अन्तर्भवति: ।

सामान्यप्रयोगः[सम्पादयतु]

सामान्यतया निम्नलिखित भाषाः शास्त्रीयपदं गृहीतवन्तः इति ज्ञायन्ते । एतादृशः चरणः कालस्य सीमितः भवति, यदि पूर्ववृत्तरूपेण साहित्यिकं "स्वर्णयुगम्" इति गणयितुं आगच्छति तर्हि "शास्त्रीयः" इति मन्यते च । "शास्त्रीय" कालः प्रायः "पुराण"कालस्य अनन्तरं साहित्यस्य पुष्पीकरणस्य अनुरूपः भवति, यथा- पुरातनलातिनीभाषायाः उत्तराधिकारी शास्त्रीयलातीनीभाषा, पुरातनसुमेरीभाषायाः उत्तराधिकारी शास्त्रीयसुमेरीभाषा, वैदिकसंस्कृतभाषायाः उत्तराधिकारी शास्त्रीयसंस्कृतभाषा, पुरातनफारसीभाषायाः उत्तराधिकारी शास्त्रीयफारसीभाषा । एषः अंशतः शब्दावलीयाः विषयः अस्ति, उदाहरणार्थं पुरातनचीनीभाषा शास्त्रीयचीनीभाषायाः पूर्वं न अपितु समावेशार्थं गृह्यते । केषुचित् सन्दर्भेषु, यथा अरबी-तमिळभाषायोः, "शास्त्रीय" अवस्था प्रारम्भिकप्रमाणितसाहित्यरूपान्तरेण सह मेलनं करोति ।

‌प्राचीनकालः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. हार्ट्, जॉर्ज्. "Statement on the status of Tamil as a Classical Language" [तमिळ्भाषायाः शास्त्रीयभाषायाः स्थितिविषये कथनम्]. इन्स्टीट्युट् फॉर् साउथ् एशिया स्टडीज्, यूसी बर्कली. आह्रियत 18 अक्तुबर 2021. 
  2. Article "Panini" from The Columbia Encyclopedia (Sixth Edition) at Encyclopedia.com
  3. ब्रौकिङ्गटन्, जे॰एल॰ (1998). The Sanskrit epics, Part 2 [संस्कृतमहाकाव्यानि, भागः २] 12. BRILL. p. 28. ISBN 978-90-04-10260-6. 
  4. ज्वेलेबिल्, कामिल् (1997). The Smile of Murugan: On Tamil Literature of South India [मुरुगनस्य स्मितं- दक्षिणभारतस्य तमिळ्साहित्यम्]. BRILL Academic Publishers. p. 378. ISBN 90-04-03591-5. 
"https://sa.wikipedia.org/w/index.php?title=शास्त्रीयभाषा&oldid=468055" इत्यस्माद् प्रतिप्राप्तम्