स्वामी रामतीर्थः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वामी रामतीर्थः
स्वामी रामतीर्थः
Religion हिन्दू
Philosophy अद्वैतम्
Known for वेदान्त
Personal
Nationality भारतीय:
Born (१८७३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२२)२२ १८७३
पाक् पालित पंजाब्
Died १७ १९०६(१९०६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१७) (आयुः ३२)
तेह्रि, उत्तराखन्ड्
Religious career
Disciple(s) पुराण् सिङ्, नारायण स्वामि:

स्वामी रामतीर्थ ( २२ अक्टोबर १८७३ – १७ अक्टोबर १९०६ [१] ) राम सोमी इति नाम्ना प्रसिद्धः भारतीयः शिक्षकः हिन्दुदार्शनिकः च आसीत् । स्वामी रामतीर्थः १८९३ तमे वर्षे स्वामी विवेकानन्दस्य अनन्तरं अमेरिकादेशे व्याख्यानं दत्तवान् हिन्दुधर्मस्य प्रथमेषु प्रमुखेषु शिक्षकेषु अन्यतमः आसीत् । ततः १९२० तमे दशके परमहंसयोगानन्दस्य पदचिह्नानि अनुसृत्य अमेरिकनभ्रमणकाले स्वामी रामतीर्थः बहुधा 'व्यावहारिकवेदान्त' भारतीययुवानां शिक्षाविषये च व्याख्यानं दत्तवान् सः भारतीययुवकान् अमेरिकनविश्वविद्यालयेषु आनयितुं प्रस्तावम् अयच्छत्, भारतीयछात्राणां कृते छात्रवृत्तिस्थापनं च साहाय्यं कृतवान् । [२]

जीवनी[सम्पादयतु]

रामथीर्थस्य जन्म पंजाबीब्राह्मणकुटुम्बे पण्डितहिरानन्दगोस्वामी इत्यस्याः २२ अक्टोबर् १८७३ तमे वर्षे पाकिस्तानस्य पञ्जाबस्य गुजरान्वालामण्डलस्य मुरलीवालाग्रामे अभवत्[१] तस्य माता बाल्ये एव मृता, तस्य अग्रजः घोसेन् गुरदासः च पालितः । लाहौरस्य शासकीयमहाविद्यालयात् गणितशास्त्रे स्नातकोत्तरपदवीं प्राप्त्वा सः लाहौरस्य फोरमैन् क्रिश्चियनमहाविद्यालये गणितस्य प्राध्यापकः अभवत् ।१८९७ तमे वर्षे लाहौरनगरे स्वामीविवेकानन्देन सह संयोगेन मिलित्वा तस्य तपस्वीजीवनं ग्रहीतुं निर्णयः प्रेरितवान् । कृष्णाद्वैतवेदान्तयोः प्रवचनैः प्रसिद्धः सः १८९९ तमे वर्षे दीपावलीदिने स्वामी अभवत्, [१] स्वपत्न्याः, बालकानां, कार्यमपि त्यक्त्वा ।

"तपस्वीत्वेन सः न धनं स्पृशति स्म, न च सामानं स्वेन सह वहति स्म। तथापि सः जगत् भ्रमति स्म।" [३] हिन्दुधर्मस्य प्रचारार्थं जापानदेशस्य यात्रा तेहरीनगरस्य महाराजा कीर्तिषाबहादुरेण प्रायोजितवती: ततः सः १९०२ तमे वर्षे अमेरिकासंयुक्तदेशं गतः, यत्र सः वर्षद्वयं हिन्दुधर्मस्य, अन्यधर्मस्य, स्वस्य "व्यावहारिकवेदान्त"दर्शनस्य च विषये व्याख्यानं दत्तवान् . सः बहुधा भारते जातिव्यवस्थायाः अन्यायान्, स्त्रियाः निर्धनानाम् च शिक्षायाः महत्त्वं च कथयति स्म यत्, "स्त्रीबालानां श्रमिकवर्गाणां च शिक्षायाः उपेक्षा करणं अस्मान् समर्थयन्तः शाखाः छित्त्वा इव अस्ति - न, राष्ट्रवृक्षमूलेषु मृत्युप्रहारः इव अस्ति” इति । भारते शिक्षितयुवकानां आवश्यकता अस्ति, न तु मिशनरीणां आवश्यकता इति तर्कयन् सः अमेरिकनविश्वविद्यालयेषु भारतीयछात्राणां साहाय्यार्थं संस्थाम् आरब्धवान् । भारतीयछात्राणां कृते अनेकानि छात्रवृत्तयः स्थापयितुं सः साहाय्यं कृतवान् । [४]

सः सर्वदा तृतीयपुरुषे स्वं निर्दिशति स्म, अहङ्कारात् पृथक् भवितुं हिन्दुधर्मे सामान्यः आध्यात्मिकः प्रथा अस्ति ।

यद्यपि १९०४ तमे वर्षे भारतं प्रत्यागमनानन्तरं प्रारम्भे तस्य व्याख्यानेषु बृहत् प्रेक्षकाः उपस्थिताः आसन् तथापि १९०६ तमे वर्षे सः सार्वजनिकजीवनात् सर्वथा निवृत्तः भूत्वा हिमालयस्य पादभागे, यत्र सः व्यावहारिकधर्मशास्त्रस्य व्यवस्थितं व्याख्यानं लेखितुं प्रवृत्तः कदापि न सम्पन्नम् : १९०६ तमे वर्षे अक्टोबर्-मासस्य १७ दिनाङ्के तस्य मृत्युः अभवत् ।

सः न मृतः अपितु गङ्गानद्याः स्वशरीरं दत्तवान् इति बहवः मन्यन्ते | [१]

शिव आर स्वामी रामतीर्थ के भावी भारत के बारे में अनुभव। झावरस्य पुस्तके उद्धृतम्, Building a Noble World . रामतीर्थः भविष्यवाणीं कृतवान् यत् – “ जापान -देशस्य अनन्तरं चीनदेशः उन्नतिं करिष्यति, अधिकाधिकं बलं च प्राप्स्यति । चीनस्य अनन्तरं पुनः भारते समृद्धिः, उदयमानः सूर्यः च स्मितं करिष्यति। [५]

उत्तराधिकार[सम्पादयतु]

१९६६ तमे वर्षे भारतस्य मुद्रापत्रे रामतीर्थः


पंजाबीभारतीयराष्ट्रवादी भगतसिंहः "पञ्जाबभाषायाः लिप्याः च समस्या" इति ग्रन्थे भारतीयराष्ट्रवादी आन्दोलने पञ्जाबस्य महत् योगदानस्य उदाहरणरूपेण तीर्थस्य प्रयोगं कृतवान् । सिंहः तीर्थस्य स्मारकानाम् अभावं, आन्दोलने पञ्जाबस्य योगदानस्य सम्मानस्य अभावं च उद्धृतवान् । [६]

भारतीय क्रान्तिकारी पंडित रामप्रसाद बिस्मिलः युवा संन्यासी इति काव्ये स्वामी रामतीर्थस्य चरित्रस्य चित्रणं कृतवान् . [१] तस्य शिष्यद्वयं स. सः पूरनसिंहस्य नारायणस्वामी च जीवनी रचितवान् । पूरनसिंहस्य The Story of Swami Rama: The Poet Monk of the Punjab इति ग्रन्थः १९२४ तमे वर्षे प्रकाशितः, हिन्दीभाषायां अपि च आङ्ग्लभाषायां प्रकाशितः । रामतीर्थस्य संगृहीतग्रन्थानां भागरूपेण नारायणस्वामी इत्यस्य अनामिका विवरणं १९३५ तमे वर्षे प्रकाशितम् ।

तस्य जीवनस्य अन्यः विवरणः हरिप्रसादशास्त्री इत्यनेन लिखितः, १९५५ तमे वर्षे एच.पी.शास्त्री इत्यनेन स्वामीरामतीर्थस्य श्लोकैः सह 'वैज्ञानिकः महात्मा च' इति नाम्ना प्रकाशितः [७] परमहंसयोगानन्दः रामतीर्थस्य अनेकानि काव्यानि बङ्गलाभाषायाः आङ्ग्लभाषायां अनुवादितवान् तेषु कतिपये सङ्गीतेन स्थापिताः आसन् : एकः "मार्चिंग् लाइट्" इति शीर्षकेण योगानन्दस्य पुस्तके Cosmic Chants इति "स्वामी रामतीर्थगीत" इति रूपेण प्रकटितः । स्वामी रामथीर्थ मिशन आश्रमः भारतस्य उत्तराखण्डस्य डेहरादूनस्य समीपे कोटलगांवराजपुरानगरे स्थितः अस्ति . हेमावतीनन्दनबहुगुणगढ़वालविश्वविद्यालयस्य त्रयाणां परिसराणां मध्ये एकः परिसरः स्वामी रामथीर्थपरिसरः (SRTC) इति नाम्ना प्रसिद्धः अस्ति । तस्य भगिन्याः पुत्रः एच् डब्ल्यू एल पूनजा लखनऊ - नगरे प्रमुखः अद्वैतशिक्षकः अभवत्, तस्य प्रपौत्रः हेमन्तगोस्वामी चण्डीगढ - नगरे समाजसेवकः आसीत् |

  1. १.० १.१ १.२ १.३ १.४ Verma, M.L. Swadhinta Sangram Ke Krantikari Sahitya Ka Itihas. Vol 2. pp. 418–421
  2. Singh, appendix, article from Minneapolis Tribune: Would Save Countrymen: Swami Ram Plans the Redemption of the Ignorant Masses in India—American Education: He Would Have Them Come Here, as Did the Young Japanese.
  3. Tirtha, Swami Rama (1949) In Woods of God-Realization, Volume V, Preface, p. vii. Lucknow, India: Swami Rama Tirtha Pratisthan.
  4. Singh, appendix, article from Minneapolis Tribune.
  5. Tirtha, Swami Rama (1913) In Woods of God-Realization, Volume IV, Chapter “Talk at Faizabad”. Lucknow, India: Swami Rama Tirtha Pratisthan, p. 286.
  6. Singh, Bhagat. "The Problem of Punjab's Language and Script". Marxist Internet Archive. आह्रियत 17 March 2018. 
  7. Hari Prasad Shastri (1955, 2nd ed. 2006) Scientist and Mahatma, Shanti Sadan.

अधिकं पठन्तु[सम्पादयतु]

  • स्वामी रामतीर्थ विरचित राम दृष्टान्त . रामतीर्थप्रतिस्थानम् । [१]
  • व्यावहारिक वेदान्त स्वामी राम तीर्थ की चयनित कृतियाँ : स्वामी राम तीर्थ की चयनित कृतियाँ। 1978, हिमालयन संस्थान प्रेस. ISBN 0-89389-038-3 ISBN 0-89389-038-3 .
  • योग तथा परमानन्द : प्रबुद्धता गीत। स्वामी रामतीर्थ, 1982, अनुवाद. ए जे आल्स्टन्। ISBN 0-9508019-0-9 ISBN 0-9508019-0-9 .
  • प्रेम लता द्वारा स्वामी रामतीर्थ का जीवन, शिक्षा एवं लेखन । सुमित प्रकाशन, 1999।  .
  • स्वामी रामतीर्थ - भारत के महान आध्यात्मिक कवि। [२]
  • "द लेगेसी ऑफ द पंजाब" में स्वामी रामतीर्थ पर आर एम चोपड़ा द्वारा लेख, 1997, पंजाबी ब्रॉडरी, कलकत्ता।
  • "इकबालस्य नेत्रेषु रामः"। २०१० डा. केदारनाथ प्रभाकर एवं डॉ. आकाश चण्डा (  ) २.
  • डॉ. केदारनाथ प्रभाकर एवं डॉ. "वेहदतनाम: स्वामी रामतीर्थ की पंजाबी वेदांत काव्य का गुलदस्ता" by Akash Chanda 2013 (  ) ९.
  • "मस्कुलर वेदान्त: स्वामी रामतीर्थ द्वारा प्रस्तावित वेदान्त दर्शन का एक व्यावहारिक रूप"। २०११ डा. केदारनाथ प्रभाकर एवं डॉ. आकाश चण्डा (  ) ९.
  • " वैज्ञानिक एवं महात्मा: स्वामी रामथीर्थ का जीवन एवं शिक्षा " हरिप्रसाद शास्त्री (द्वितीय संस्करण 2006)। शांति सदन। ISBN 0-85424-008-X ISBN 0-85424-008-X .

बाह्यलिङ्काः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=स्वामी_रामतीर्थः&oldid=479256" इत्यस्माद् प्रतिप्राप्तम्