"छत्राकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2+) (Robot: Removing as:কাঠফুলা
(लघु) Robot: Adding uk:Гриб (плодове тіло)
पङ्क्तिः ६३: पङ्क्तिः ६३:
[[to:Fakamaluʻatēvolo]]
[[to:Fakamaluʻatēvolo]]
[[ug:مور]]
[[ug:مور]]
[[uk:Гриб (плодове тіло)]]
[[vi:Nấm lớn]]
[[vi:Nấm lớn]]
[[wa:Tchampion-åbusson]]
[[wa:Tchampion-åbusson]]

०९:५८, ८ जून् २०१२ इत्यस्य संस्करणं

छत्राकाणि
अन्यविधछत्राकम्

एतत् छत्राकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् छत्राकम् आङ्ग्लभाषायां Mushroom इति उच्यते । एतत् छत्राकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन सूपः, क्वथितं, व्यञ्जनम् इत्यादिकं निर्मीयते । एतत् छत्राकं बहुवर्णीयं, बहुविधं, बह्वाकारकं चापि भवति ।

रक्तवर्णीयं छत्राकम्
"https://sa.wikipedia.org/w/index.php?title=छत्राकम्&oldid=196651" इत्यस्माद् प्रतिप्राप्तम्