भारतीय उपमहाद्वीपः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भारतीय उपमहाद्वीपः
जनसङ्ख्या १८० कोटिः (1.8 बिलियन्)
राष्ट्रीयता देसी (स्थानीय; पारम्परिक)
देशाः
अवलम्बिताः ब्रिटानीय हिन्दुमहासारप्रदेशः
भाषाः
समयवलयानि
बृहत्तमनगराः

भारतीय उपमहाद्वीपः (हिन्दी: भारतीय उपमहाद्वीप, आङ्ग्ल: Indian subcontinent) अथवा केवलम् उपमहाद्वीपः दक्षिणजम्बुद्वीपे विद्यमानं कश्चन भौगोलिकक्षेत्रम् अस्ति । इदं भारतीयपट्टिकायां स्थितम् अस्ति, हिमालयात् हिन्दुमहासागरे दक्षिणदिशि प्रक्षेप्य । भूराजनीतिकदृष्ट्या अस्मिन् नेपाल, पाकिस्थान, बाङ्गलादेशः, भारत, भूटान, मालाद्वीपः, श्रीलङ्का देशाः समाविष्टाः सन्ति । भारतीय उपमहाद्वीपः-दक्षिणजम्बुद्वीपः इति पदयोः प्रायः अस्य क्षेत्रस्य वाचनाय परस्परं प्रयुक्ताः भवन्ति, यद्यपि दक्षिणजम्बुद्वीपः इति भूराजनीतिकपद्ये बहुधा अफगानिस्थानदेशः अन्तर्भवति, यस्य अन्यथा मध्यजम्बुद्वीपः इति वर्गीकरणं कर्तुं शक्यते । कदाचित् ब्रिटानीय हिन्दुमहासारप्रदेशः अपि अन्तर्भूतः भवति । संयुक्तराष्ट्रेषु भू-योजनायां दक्षिणजम्बुद्वीपे-उपक्षेत्रे ईरान-देशः अपि अन्तर्भवति ।

नामः[सम्पादयतु]

आक्सफोर्ड्-आङ्ग्लशब्दकोशस्य अनुसारम् उपमहाद्वीपः "महाद्वीपस्य उपविभागः यः विशिष्टं भौगोलिकं, राजनैतिकं, सांस्कृतिकं वा परिचयं धारयति" तथा च "महाद्वीपात् किञ्चित् लघुः" अस्ति २० शताब्द्याः आरम्भात् एव अस्य उपयोगः भारतीय उपमहाद्वीपस्य सूचनार्थं भवति यदा अधिकांशः प्रदेशः ब्रिटिशभारतस्य भागः आसीत्, यतः भारतं ब्रिटेनं प्रति, ब्रिटिश-परमाउण्टी-राज्यं रियासतराज्येभ्यः च निर्दिष्टुं सुलभं पदम् आसीत् ।

भारतीय उपमहाद्वीपः पदरूपेण ब्रिटानीयसाम्राज्ये तस्य उत्तराधिकारिषु च विशेषतया प्रचलितः अस्ति, दक्षिण एशिया इति पदस्य प्रयोगः यूरोपे उत्तर-अमेरिकायां च अधिकः अस्ति ।इतिहासकाराः सुगाता बोसः आयशा जलालः च मते भारतीय उपमहाद्वीपः दक्षिणः इति उच्यते एशिया।इण्डोलॉजिस्ट् रोनाल्ड बी.इण्डेन् इत्यस्य तर्कः अस्ति यत् दक्षिण एशिया इति पदस्य प्रयोगः अधिकः व्यापकः भवति यतोहि एतत् क्षेत्रं पूर्व एशियातः स्पष्टतया पृथक् करोति।राजनैतिकसीमाकरणं प्रतिबिम्बयति तथा च भारतीय उपमहाद्वीपः इति पदस्य स्थाने भवति, यत् पदं अस्य क्षेत्रस्य औपनिवेशिकविरासतां सम्बद्धम् अस्ति, आवरणपदरूपेण उत्तरपदस्य अद्यापि प्रकारविज्ञानस्य अध्ययनेषु व्यापकरूपेण उपयोगः भवति ।

अन्यभाषा[सम्पादयतु]

'भारत-उपमहाद्वीपः' कदाचित् 'भारतमहाद्वीपः' इति अपि कथ्यते । फारसीभाषायां 'बरर्-ए-सघीर-ए-हिन्द' अथवा केवलं 'बर-ए-सघीर' (برصغیر ) इति उच्यते – अस्मिन् 'ग' अक्षरस्य उच्चारणं लक्षयन्तु यतः अबिन्दुयुक्तस्य 'ग' इत्यस्य सदृशम् अस्ति '. किञ्चित् भिन्नम् । आङ्ग्लभाषायां 'भारतीय उपमहाद्वीपः' इति कथ्यते ।

परिभाषा[सम्पादयतु]

"भारतीय उपमहाद्वीपः" "दक्षिण एशिया" इत्यादयः पदाः परस्परं प्रयुक्ताः सन्ति । राजनैतिकसंवेदनशीलतायाः कारणात् कदाचित् "भारतीय-उपमहाद्वीपस्य" स्थाने "दक्षिण-एशिया-उपमहाद्वीपः", अथवा केवलं "दक्षिण-एशिया" इति प्रयोगः भवति ।

भूगोल[सम्पादयतु]

भौतिक भूगोल[सम्पादयतु]

उपमहाद्वीपे प्रायः भारतं, पाकिस्थानं, बाङ्गलादेशः च सन्ति, प्रायः नेपालः, भूटानः, श्रीलङ्का च सन्ति, कदाचित् अफगानिस्थानः, मालदीवः च सन्ति । अस्मिन् प्रदेशे अक्साई चिन् इति विवादास्पदः प्रदेशः अपि अस्ति, यः ब्रिटानीयराजस्य रियासतराज्यस्य जम्मू-कश्मीरस्य भागः आसीत्, परन्तु सम्प्रति चीनस्य झिञ्जियाङ्ग् स्वायत्तप्रदेशस्य भागः अस्ति यदा दक्षिण एशियायाः सन्दर्भे भारतीय-उपमहाद्वीपस्य उपयोगः भवति तदा कदाचित् श्रीलङ्का-मालाद्वीप-देशयोः बहिष्कारः भवति, यदा तु नेपाल-तिब्बत-देशयोः समावेशः भवितुं शक्नोति वा न वा इति प्रकरणस्य आधारेण ।

मानव भूगोल[सम्पादयतु]

भौगोलिकदृष्ट्या भारतीय उपमहाद्वीपः दक्षिणमध्य एशियायां स्थितः प्रायद्वीपीयः प्रदेशः अस्ति । अस्मिन् क्षेत्रे समाविष्टानां सप्तानाम् अपि देशानाम् योगक्षेत्रं ४४ लक्षं कि.मी. योगः अत्र एशियायाः ३४% जनसङ्ख्या (विश्वस्य १६.५%) निवासः अस्ति, अत्र बहुसङ्ख्याकाः भिन्नाः जातीयसमूहाः निवसन्ति ।

भारतस्य इतिहासः[सम्पादयतु]

भारतस्य इतिहासस्य विषये इतिहासकारानां भिन्नाः मताः सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भारतीय_उपमहाद्वीपः&oldid=481897" इत्यस्माद् प्रतिप्राप्तम्