सिंहलभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सिंहल
සිංහල
Siṁhala
उच्चारणम् ˈsiŋɦələ
विस्तारः श्रीलङ्का
Ethnicity सिंहलीजनाः
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
२० लक्षाणि (2 मिलियन्) द्वितीयाभाषिक (२०१२)[१]
भाषाकुटुम्बः
उपभाषा(ः)
वेद्द (सम्भवतः एका मिश्रितभाषा)
लिपिः
आधिकारिकस्थितिः
व्यावहारिकभाषा Sri Lanka श्रीलङ्का
नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-1 si
ISO 639-2 sin
ISO 639-3 sin
Linguasphere 59-ABB-a
Indic script
Indic script
This page contains Indic text. Without rendering support you may see irregular vowel positioning and a lack of conjuncts. More...

सिंहल (सिंहल: සිංහල) इति हिन्दु-आर्यभाषा मुख्यतया श्रीलङ्कादेशस्य सिंहलीजनैः भाष्यते, ये द्वीपस्य बृहत्तमं जातीयसमूहं भवन्ति, येषां सङ्ख्या प्रायः १.६ कोटिः (16 मिलियन्) भवति । श्रीलङ्कादेशस्य अन्यैः जातीयसमूहैः सिंहलभाषा प्रथमाभाषारूपेण अपि भाष्यते, २००१ तमे वर्षे कुलं २० लक्षाणि (20 मिलियन्) जनाः सन्ति ।[२] ब्रह्मिकलिपिषु अन्यतमं सिंहललिपिं प्रयुज्य लिख्यते; ये ग्रन्थलिपिसम्बन्धः प्राचीनभारतीयब्राह्मीलिपिवंशजम् अस्ति ।[३]

सिंहलभाषा श्रीलङ्कादेशस्य आधिकारिकभाषासु, राष्ट्रभाषासु अन्यतमा च अस्ति । पाली इत्यनेन सह थेरवादबौद्धसाहित्यस्य विकासे अस्य प्रमुखा भूमिका आसीत् ।[१]

श्रीलङ्कादेशे बौद्धधर्मस्य आगमनानन्तरम् ई॰पू॰ तृतीयतः द्वितीयशताब्दपर्यन्तं प्राप्ताः प्राचीनतमाः सिंहलप्राकृतशिलालेखाः सन्ति, यदा तु प्राचीनतमाः विद्यमानाः साहित्यिकग्रन्थाः नवमशताब्द्याः सन्ति । निकटतमाः बन्धुभाषाः सन्ति वेद्दभाषा (एकः विलुप्तप्रायः, स्वदेशीमिश्रितभाषा (क्रियोल्) यः अद्यापि श्रीलङ्कादेशस्य अल्पसङ्ख्याकैः भाष्यते, सिंहलभाषाम् अज्ञातमूलस्य पृथक्करणेन सह मिश्रयति, यस्मात् पुरातनसिंहलभाषायाः विभिन्नपक्षं स्वस्य मुख्यहिन्दु-आर्य-उपस्तरं प्रति उधारं गृहीतवान् च), मालद्वीपीयभाषा च । अस्य लिखितभाषितयोः मुख्यविविधौ स्तः, 'भाषाद्वैत' इति प्रसिद्धस्य भाषावैज्ञानिकघटनायाः स्पष्टम् उदाहरणम् अस्ति ।

सिंहललिप्याः अक्षराणि

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. १.० १.१ "Sinhala" [सिंहल]. एथ्नोलॉग्. आह्रियत ६ अप्रैल २०१७. 
  2. "Census of Population and Housing 2001" [जनसङ्ख्यायाः आवासस्य जनगणना २००१]. Statistics.gov.lk. Archived from the original on 2022-07-12. आह्रियत १६ नवम्बर २०१३. 
  3. जयरञ्जन, पॉल् एम॰ (१ जनवरी १९७६). History of the Evolution of the Sinhala Alphabet [सिंहलवर्णमालायाः विकासस्य इतिहासः] (in आङ्ग्ल). Colombo Apothecaries' Company, Limited. 
"https://sa.wikipedia.org/w/index.php?title=सिंहलभाषा&oldid=481087" इत्यस्माद् प्रतिप्राप्तम्