अन्ताराष्ट्रियः व्यापारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अन्ताराष्ट्रियः व्यापारः ( /ˈəntɑːrɑːʃhtrɪjəhə vjɑːpɑːrəhə/) (हिन्दी: अन्तर्राष्ट्रीय व्यापार, आङ्ग्ल: International Trade) विभिन्नदेशेषु वस्तूनां स्वैच्छिकरूपेण आदानप्रदानाय क्रियते । व्यापारस्य स्तरद्वयं वर्तते – राष्ट्रियः व्यापारः, अन्ताराष्ट्रियः व्यापारश्च । व्यापारस्य अर्थः अस्ति यत्, विभिन्नवस्तूनां परस्परं स्वैच्छिकरूपेण आदानप्रदानम् । व्यापाराय पक्षद्वयस्य आवश्यकता वर्तते । तयोः पक्षयोः एकः वस्तूनि विक्रीणाति, अपरः क्रीणाति च । व्यापारः द्वाभ्यां पक्षाभ्यां समानरूपेण लाभकरः भवति ।[१]

ये देशाः स्वयं येषां वस्तूनाम् उत्पादनं कर्तुम् असमर्थाः सन्ति, ते तेषां वस्तूनाम् आयातं व्यापारमाध्यमेन कुर्वन्ति । यदा कस्मिंश्चित् देशे तेषां वस्तूनां मूल्यम् अधिकं भवेत्, तदा अपि वस्तूनाम् आयातः स्वल्पेन मूल्येन भवितुं शक्यते अतः व्यापारः क्रियते ।[२]

आदिमसमाजे व्यापारस्य आरम्भिकं स्वरूपं 'विनिमयव्यवस्था' आसीत् । तस्यां व्यवस्थायां वस्तूनां प्रत्यक्षरूपेण आदान-प्रदानं भवति स्म । अर्थात् वस्तूनां विनिमयः भवति स्म । यदि कुम्भकारः घटनिर्माणाय किमपि यन्त्रम् इच्छति, तर्हि तस्य अपरेऽस्मिन् पक्षे ये जनाः भवन्ति, तेभ्यः कुम्भकारस्य घटानाम् आवश्यकता भवेत् इति आवश्यकम् आसीत् । तदैव व्यापारे विनिमयः भवितुं शक्नोति स्म । घटानां, यन्त्रस्य च विनिमयः भवति । किन्तु इदानीं तु व्यापारे अधिकतमेषु स्थानेषु वस्तूनां व्यापारे धनम् एव प्रचलति ।[३]

प्रतिवर्षं जनवरी-मासे सस्यानां लवनकार्यानन्तरं गुवाहाटी-नगरात् ३५ कि. मी. दूरे जागीरॉड् इति नामके स्थले जॉन् बील्-मेला-उत्सवः भवति । अयं भारतस्य एकः एव मेला-उत्सवः अस्ति, यस्मिन् इदानीमपि विनिमयव्यवस्था वर्तते । अस्मिन् मेला-उत्सवे एकस्याः बृहत्तमायाः वणिग्वीथ्याः व्यवस्था क्रियते । तस्यां विभिन्नजनजातीनां समुदायानां जनाः वस्तूनां विनिमयं कुर्वन्ति ।[४]

रूप्यकाणां, मुद्राणां च कारणेन विनिमयव्यवस्था लुप्ता जाता । पुरा कर्गजमुद्राणां, धात्विकमुद्राणां च व्यवस्था नासीत् । अतः पुरा उच्चमूल्यानां दुर्लभवस्तूनां मूद्रारूपेण उपयोगः भवति स्म । यथा – चकमकपाषाणः, आब्सीडियन्, आग्नेयकाचः, सिंहहस्तः, व्हेल् इत्यस्य दन्ताः, श्वानदन्ताः, चर्म, केशः, अक्षताः, लवणं, लघुयन्त्राणि, ताम्रं, स्वर्णं, रजतं च ।[५]

सैलेरी इति शब्दः लैटिन्-भाषायाः सैलेरिअम् इति शब्देन निर्मितः अस्ति । तस्य अर्थः अस्ति यत् ’लवणमाध्यमेन प्रदानम्’ इति । यतः पुरा समुद्रात् लवणस्य निर्माणं न भवति स्म । केवलं खानिजैः लवणस्य निर्माणं भवति स्म । तस्मिन् काले लवणं दुर्लभं, बहुमूल्यम् च आसीत् । अतः तत् प्रदानस्य माध्यमरूपेण आसीत् ।[६]

अन्ताराष्ट्रियव्यापारस्य इतिहासः[सम्पादयतु]

प्राचीने काले दैर्घ्यान्तरं वस्तूनां परिवहनं कष्टपूर्णम् आसीत् । अतः व्यापारः स्थानीयेषु वणिग्वीथिषु एव भवति स्म । तदा जनाः स्वेषां संसाधनानाम् उपयोगं मूलभूतावश्यकताभ्यः एव कुर्वन्ति स्म । यथा – भोजनं, वस्त्रम् इत्यादयः । तदा धनिकाः एव आभूषणानि, बहुमूल्यानि परिधानानि च क्रीणन्ति स्म । तेन कारणेन विलासवस्तूनां व्यापारस्य आरम्भः जातः ।[७]

रेशम-मार्गः दैर्घ्यकालस्य व्यापारस्य एकम् आरम्भिकम् उदाहरणम् अस्ति । तस्य मार्गस्य दैर्घ्यं ६००० कि. मी. वर्तते । स मार्गः रोम-देशं चीन-देशेन सह योजयति । व्यापारिणः चीन-देशे निर्मितस्य कौशेयस्य(Silk), रोम-देशे निर्मितस्य ऊर्णायाः (Wool), बहुमूल्यधातूनां, विभिन्नबहुमूल्यवस्तूनां च परिवहनं कुर्वन्ति स्म ।[८]

रोमन-साम्राज्यस्य विनाशानन्तरं त्रयोदशशताब्द्यां यूरोप-देशस्य वाणिज्ये वृद्धिर्जाता । समुद्रमार्गिणां युद्धयानानां विकासेन यूरोप् एशिया इत्येतयोः मध्ये व्यापारे वृद्धिरभवत् । तेन कारणेन अमेरिका-देशः अन्विष्टः ।

पञ्चदशशताब्दितः एव यूरोपीय-उपनिवेशवादस्य आरम्भः जातः । वैदेशिकवस्तूनां व्यापारेण सह दासव्यापारनामकस्य एकस्य नूतनव्यापारस्वरूपस्य उदयो जातः । अस्मिन् व्यापारे दासजनानां विक्रयः भवति । धनिकाः स्वस्य दासजनानाम् अधिकमूल्यं दत्त्वा तान् क्रीणन्ति स्म । तेन कारणेन दासपरिवारजनाः स्वजनेभ्यः पृथग्भवन्ति स्म ।[९]

पुर्तगालि, डच्, स्पेनिश्, आङ्ल इत्येतैः जनैः आफ्रीका-मूलवासिनः स्थानं परिवर्तितम् । नूतने अन्विष्टे अमेरिका-देशे उद्यानेषु श्रमकार्यार्थम् आफ्रीका-मूलवासिनां परिवहनं कृतम् । २०० अधिकवर्षपर्यन्तम् अपि दासव्यापारः अभवत् । तेन व्यापारेण लाभः अपि अधिकः सञ्जातः ।[१०]

औद्योगिक्याः क्रान्तेः अनन्तरम् अपक्ववस्तूनाम् अभियाचना वर्धिता । यथा – धान्यानि, मांसम्, ऊर्णा इत्यादयः । किन्तु एतेषां वस्तूनां मूल्ये ह्रासः अभवत् । औद्योगिकैः देशैः अपक्ववस्तूनाम् आयातः कृतः । तदनन्तरम् अनौद्योगिकान् देशान् प्रति सज्जवस्तूनां निर्यातः कृतः ।[११]

नवदशशताब्द्याः उत्तरार्द्धे प्राथमिकवस्तूनाम् उत्पादकप्रदेशाः अधिकमहत्वपूर्णाः नासन् । तेन कारणेन औद्योगिकाः देशाः परस्परं क्रेतारः अभवन् ।[१२]

प्रथमद्वितीयविश्वयुद्धयोः प्रथमवारं देशैः व्यापारस्य विक्रयकरणे प्रतिबन्धः कृतः । विश्वयुद्धानन्तरं “व्यापार व शुल्क हेतु सामान्य समझौता(GATT)” इत्येतया संस्थया शुल्कस्य न्यूनीकरणे साहाय्यं कृतम् आसीत् ।[१३]

किमर्थम् अन्ताराष्ट्रियव्यापारस्य अस्तित्वम्[सम्पादयतु]

उत्पादने वैशिष्ट्यं वर्तते । अतः अन्ताराष्ट्रियव्यापारस्य महत्वं वर्तते । अनेन विश्वस्य अर्थव्यवस्थायाः अपि विकासः भवति । आधुनिके समये विश्वस्य आर्थिकसङ्घटनस्य आधारः व्यापारः अस्ति । अयं देशानां वैदेशिकनीत्या सह सम्बद्धः अस्ति । येषु देशेषु विकसितपरिवहनं, सञ्चारः च वर्तते, ते देशाः अन्ताराष्ट्रियव्यापारे लाभं प्राप्नुवन्ति एव ।[१४]

अन्तारष्ट्रियव्यापास्य आधारः[सम्पादयतु]

राष्ट्रियसंसाधनेषु भिन्नता[सम्पादयतु]

भूविज्ञानेन, मृदाजलवाय्वोः भिन्नतायाः कारणेन च विश्वस्य राष्ट्रियसंसाधनानि भिन्नानि सन्ति ।

  • भौगोलिकसंरचनया एव खानिजसंसाधनानाम् आधारः निर्धारितः भवति । धरातलीयाः भिन्नताः सस्यानां, पशूनां च वैविध्यं निर्धारितं कुर्वन्ति । तासु भूमिषु कृषिकार्यार्थं विशेषता भवति । पर्वताः पर्यटकान् आकर्षयन्ति । तेन कारणेन पर्यटने वृद्धिर्भवति ।
  • खानिजसंसाधनानि सम्पूर्णे विश्वस्मिन् असमानरूपेण विस्तृतानि सन्ति । खानिजसंसाधनानाम् उपलब्ध्या औद्योगिकविकासस्य आधारः दीयते ।
  • केषुचित् क्षेत्रेषु जीवितपादपाः जलवायुना एव प्रभाविताः भवन्ति । विभिन्नानाम् उत्पादनानां वैविध्यम् अपि जलवायुना एव निश्चीयते । यथा – ऊर्णायाः उत्पादनं शीतक्षेत्रेषु एव भवितुं शक्नोति, कदलीफलस्य, रबड, कहवा इत्यादीनाम् उत्पादनं कटिबन्धीयक्षेत्रेषु एव भवितुं शक्नोति ।[१५]

जनसङ्ख्या[सम्पादयतु]

विभिन्नदेशेषु जनसङ्ख्यायाः वैविध्येन अपि वस्तूनां प्रकारः, मात्रा च प्रभाविता भवन्ति ।

संस्कृतिः[सम्पादयतु]

विशिष्टसंस्कृतिषु कलायाः, हस्तशिल्पस्य च विभिन्नरूपाणि विकसितानि सन्ति । यथा - चीन-देशे चीनीमृत्तिकायाः पात्राणि (पॉर्सलिन्), ईरान्-देशस्य कालीन, उत्तरी अमेरिका-महाद्वीपस्य चर्मोद्योगः, इण्डोनेशिया इत्यस्य बटिक्-वस्त्राणि, बहुमूल्यानि हस्तशिल्पानि च ।[१६]

जनसङ्ख्यायाः आकारः[सम्पादयतु]

येषु देशेषु जनसङ्ख्या अधिका भवति तेषु व्यापारः अपि अधिकः भवति । जनसङ्ख्यायाः जीवनस्तरेण अधिकगुणवत्तायुतानाम् उत्पादनानाम् अभियाचना निश्चीयते । यतः निम्नस्तरे केचित् जनाः एव बहुमूल्यवस्तूनि क्रेतुं समर्थाः भवन्ति ।[१७]

आर्थिकविकासस्य अवस्था[सम्पादयतु]

देशानाम् आर्थिकविकासस्य विभिन्नासु अवस्थासु व्यापारस्य वस्तूनां स्वरूपं, प्रकारः च परिवर्तते । कृषिदृष्ट्या महत्वपूर्णदेशेषु विनिर्मितवस्तुभ्यः कृष्युत्पादनानां विनिमयः क्रियते । किन्तु औद्योगिकाः देशाः यन्त्राणां, निर्मितोत्पादनानां च निर्यातं कुर्वन्ति । खाद्यान्नस्य अपक्वपदार्थानाम् आयातम् अपि कुर्वन्ति ।[१८]

विदेशीनिवेशमर्यादा[सम्पादयतु]

विदेशीनिवेशेन विकासिदेशेषु व्यापारस्य वृद्धिर्भवति । विकासिदेशेषु उद्योगानां विकासेन औद्योगिकाः देशाः खाद्यपदार्थानां, खानिजानां च आयातं निश्चिन्वन्ति । स्वनिर्मितोत्पादनानां वणिग्विथ्याः निर्माणं कुर्वन्ति । इदं व्यापारचक्रं विश्वस्य देशानां मध्ये व्यापारस्य परिमाणे वृद्धिं करोति ।[१९]

परिवहनम्[सम्पादयतु]

पुरातने काले परिवहनस्य पर्याप्तसाधनानि न आसन् । तेषाम् अभावेन स्थानीयक्षेत्रेषु व्यापारः सङ्कुचितः आसीत् । बहुमूल्यवस्तूनाम् एव दैर्घ्यान्तरे व्यापारः क्रियते स्म ।[२०]

अन्ताराष्ट्रियव्यापारस्य महत्वपूर्णः पक्षः[सम्पादयतु]

अन्ताराष्ट्रियस्य व्यापारस्य त्रयः महत्वपूर्णाः पक्षाः सन्ति । परिमाणं, प्रखण्डीयं संयोजनं, व्यापारस्य दिशा च ।

व्यापारस्य परिमाणम्[सम्पादयतु]

येषां वस्तूनां व्यापारः भवति, तेषां वस्तूनां वास्तविकः भारः परिमाण इति उच्यते । किन्तु व्यापारिणां सेवानां भारस्य मानम् अशक्यं भवति । अतः तासां व्यापारिणां सेवानां मूल्यम् एव व्यापारस्य परिमाणम् इति कथ्यते ।[२१]

व्यापारस्य संयोजनम्[सम्पादयतु]

गतशताब्द्यां विभिन्नदिशैः विभिन्नवस्तूनाम् आयातः निर्यातश्च अभवत् । तेषां वस्तूनां, सेवानां च प्रकारेषु परिवर्तनम् अभवत् । गतशताब्द्याः आरम्भे प्राथमिकोत्पादनानां व्यापारः प्रधानः आसीत् । तदनन्तरं विनिर्मितवस्तूनां प्राधान्यम् अभवत् । साम्प्रते काले विश्वव्यापारस्य अधिकांशः भागः विनिर्माणक्षेत्रस्य आधिपत्ये अस्ति ।[२२]

विश्वस्य आयातः निर्यातश्च[२३](US दशलक्ष डॉलर्-मुद्रायां)[सम्पादयतु]

  • १९५५ तमे वर्षे सकलव्यापारिकवस्तूनां ९५,०००$ निर्यातः, ९९,०००$ आयातः च अभवत् ।
  • १९६५ तमे वर्षे सकलव्यापारिकवस्तूनां १,९०,०००$ निर्यातः, १,९९,०००$ आयातः च अभवत् ।
  • १९७५ तमे वर्षे सकलव्यापारिकवस्तूनां ८,७७,०००$ निर्यातः, ९,१२,०००$ आयातः च अभवत् ।
  • १९८५ तमे वर्षे सकलव्यापारिकवस्तूनां १९,५४,०००$ निर्यातः, २०,१५,०००$ आयातः च अभवत् ।
  • १९९५ तमे वर्षे सकलव्यापारिकवस्तूनां ५१,६२,०००$ निर्यातः, ५२,९२,०००$ आयातः च अभवत् ।
  • २००५ तमे वर्षे सकलव्यापारिकवस्तूनां १,०३,९३,०००$ निर्यातः, १,०७,५३,०००$ आयातः च अभवत् ।

यन्त्राणां, परिवहनस्य उपकरणानाम्, इन्धनस्य, खननोत्पादनानां, कार्यालयस्य उपकरणानां, दूरसञ्चारस्य उपकरणानां, रासायनिकपदार्थानां, वाहनानां, कृषेः उत्पादनानां, लौहस्य, वस्त्राणां, व्यापारिकवस्तूनां च समूहः एकस्य बृहद्व्यापारस्य संरचनां करोति । सेवाक्षेत्रे व्यापारः, विनिर्माणक्षेत्रस्य प्राथमिकोत्पादनानां व्यापारः इत्येतयोः मध्ये भिन्नता वर्तते । यतः सेवानाम् अमर्यादितविस्तारः क्रियते ।[२४]

व्यापारस्य क्षेत्रम्[सम्पादयतु]

ऐतिहासिकपरम्परानुसारं वर्तमानकालिकाः विकासिदेशाः बहुमूल्यवस्तूनां, शिल्पानां च निर्यातं कुर्वन्ति। एकोनविंशतितमायां शताब्द्यां व्यापारस्य क्षेत्रे परिवर्तनम् अभवत् । यूरोप्-महाद्वीपस्य देशाः विनिर्माणवस्तूनां निर्यातं कुर्वन्ति स्म । यूरोप्-महाद्वीपः, संयुक्तराज्य-अमेरिका-देशश्च एतौ द्वौ व्यापारिकौ मित्रदेशौ स्तः । विनिर्माणवस्तूनां व्यापारे एतौ द्वौ अग्रण्यौ अपि स्तः । तदा जापान्-देशः अपि व्यापारिकदेशेषु तृतीयः आसीत् । विंशतितमायाः शताब्द्याः उत्तरार्द्धे विश्वव्यापारस्य पद्धत्यां तीव्रपरिवर्तनानि जातानि । यूरोप्-महाद्वीपस्य उपनिवेशाः समाप्ताः अभवन् । किन्तु भारत-देशस्य, चीन-देशस्य, अन्येषां विकासिदेशानां प्रतिस्पर्धाः आरब्धाः । व्यापारयोग्यवस्तूनां प्रकारे प्रकृतौ अपि परिवर्तनानि जातानि ।[२५]

व्यापारस्य सन्तुलनम्[सम्पादयतु]

व्यापारस्य सन्तुलनेन देशानां वस्तूनां परस्परम् आयातस्य, निर्यातस्य, सेवानां च परिमाणः ज्ञायते । यदि आयातस्य मूल्यं देशस्य निर्यातमूल्यस्य अपेक्षया अधिकं भवेत्, तर्हि देशस्य व्यापारस्य सन्तुलनम् ऋणात्मकं प्रतिकूलं वा अस्ति इति ज्ञायते । यदि निर्यातस्य मूल्यं देशस्य आयातमूल्यस्य अपेक्षया अधिकं भवेत्, तर्हि देशस्य व्यापारस्य सन्तुलनं धनात्मकम् अनुकूलं वा अस्ति इति ज्ञायते ।[२६]

व्यापारसन्तुलने ऋणात्मकसन्तुलनम् अर्थात् देशः वस्तूनां क्रयणे विक्रयणस्य तुलनायाम् अधिकं व्ययं करोति इति । तेन कारणेन वित्तीयसञ्चयस्य समाप्तेः सूचना प्राप्यते ।[२७]

अन्ताराष्ट्रियव्यारस्य प्रकाराः[सम्पादयतु]

अन्ताराष्ट्रियव्यापारस्य प्रकारद्वयं वर्तते । द्विपार्श्विकः व्यापारः, बहुपार्श्विकः व्यापारः च ।

द्विपार्श्विकः व्यापारः[सम्पादयतु]

अयं व्यापारः द्वयोः देशयोः परस्परं क्रियते । तौ देशौ निर्दिष्टवस्तूनां व्यापारे परस्परं समर्थनं दत्तः । उदारहणम् अस्ति यत् – एकः देशः अपक्ववस्तूनां व्यापारे स्वस्य समर्थनं ददाति यत्, अपरः देशः निर्दिष्टानां वस्तूनां क्रयणं करिष्यति इति । [२८]

बहुपार्श्विकः व्यापारः[सम्पादयतु]

अस्य व्यापारस्य नाममात्रेण ज्ञायते यत्, अस्मिन् व्यापारे बहवः देशाः परस्परं सम्बद्धाः भवन्ति । ते देशाः अनेकैः देशैः सह व्यापारं कर्तुं शक्नुवन्ति । [२९]

मुक्तव्यापारस्य स्थितिः[सम्पादयतु]

व्यापाराय निर्मितानाम् अर्थव्यवस्थानाम् उद्घाटनाय कृतः व्यापारः मुक्तव्यापारः उच्यते । अस्मिन् व्यापारे व्यापारिकावरोधानां निवारणं भवति । मुक्तव्यापारेण प्रतिस्पर्धकेभ्यः गृहोद्योगानां, सेवानां च व्यापारस्य अनुज्ञा प्रदीयते ।[३०] परिवहनतन्त्रेण सञ्चारतन्त्रेण च दूरस्थक्षेत्रान् प्रति तीव्रगतिना वस्तूनां यातायातः भवति ।

विश्व-व्यापार-सङ्घटनम् (WTO)[सम्पादयतु]

१९४८ तमे वर्षे विश्वस्मै अन्यबाधाभ्यः मुक्तिं दातुं कैश्चित् देशैः जनरल् एग्रीमेण्ट् ऑन् ट्रेड् एण्ड् टैरिफ् (GATT) इत्यस्याः संस्थायाः रचना कृता । १९९४ तमे वर्षे विभिन्नेषु देशेषु मुक्तनिष्पक्षव्यापारम् उन्नेतुम् एकस्याः स्थायिसंस्थायाः निर्माणस्य निश्चयः विश्व-व्यापार-सङ्घटनस्य सदस्यदेशैः कृतः । तदा १९९५ तमस्य वर्षस्य जनवरी-मासात् जनरल् एग्रीमेण्ट् ऑन् ट्रेड् एण्ड् टैरिफ् (GATT) इति अस्याः संस्थायाः विश्व व्यापार सङ्गचनम् (WTO) इत्यस्यां रूपान्तरणम् अभवत् ।[३१]

विश्व व्यापार सङगटन (WTO) इति एकम् अन्ताराष्ट्रियसङ्घटनम् अस्ति । अस्य सङ्घटनस्य मुख्यालयः स्विटजरलैण्ड्-देशे जिनेवा-महानगरे स्थितः अस्ति । २००५ तमस्य वर्षस्य दिसम्बर-मासे अस्मिन् सङ्घटने १४९ देशाः सम्मिलिताः आसन् । तेषु देशेषु सदस्यदेशेषु भारत-देशः अन्यतमः आसीत् । अनेन सङ्घटनेन वैश्विकनियमानां व्यवहारः भवति । इदं सङ्घटनं विश्वस्य व्यापारतन्त्राय नियमान् रचयति, सदस्यदेशानां विवादान् अपि निवारयति । दूरसञ्चारस्य सेवाः, वित्तकोषालयस्य (Bank) सेवाः, बौद्धिकसम्पदाम् अधिकारस्य व्यापारश्च अपि विश्वव्यापारसङ्घटनस्य कार्येषु अन्तर्भवति । मुक्तव्यापारेण, अर्थव्यवस्थानां भूमण्डलीकरणस्य प्रभावैः च ये जनाः त्रस्ताः सन्ति, ते सर्वे अस्य सङ्घटनस्य आलोचनां, विरोधं च कुर्वन्ति । मुक्तव्यापारेण सामान्यजनानां जीवने आर्थिकवृद्धिः न भवति इति तर्कः अस्ति । अनेन व्यापारेण धनिकाः अधिकधनं प्राप्नुवन्ति । अतः निर्धनधनिकयोः अन्तरं वर्धते । यतः विश्व व्यापार सङ्गठन इत्यस्मिन् प्रभावशालिनः देशाः केवलं स्वेषां वाणिज्यहितेषु एव ध्यानं ददति ।[३२]

प्रादेशिकव्यापारसमूहाः[सम्पादयतु]

देशानां मध्ये व्यापारस्य वृद्ध्यर्थं, व्यापारशीलदेशेषु व्यापारप्रतिबन्धानां निवारणार्थं च प्रादेशिकव्यापारसमूहानां रचना कृता । साम्प्रते १२० प्रादेशिकव्यापारसमूहाः विश्वस्य ५२% व्यापारं कुर्वन्ति । वैश्विकसङ्घटनानाम् असफलतायाः कारणेन तेषां प्रादेशिकव्यापारसमूहानां विकासः अभवत् ।[३३]

एते प्रादेशिकसमूहाः सदस्यदेशेषु व्यापारशुल्कम् अपाकुर्वन्ति, मुक्तं व्यापारं वर्धयन्ति च । किन्तु भविष्यत्काले विभिन्नानां व्यापारिकसमूहानां मध्ये मुक्तव्यापारः कठिनः भविष्यति ।

विश्वस्मिन् बहवः प्रादेशिकसमूहाः भवन्ति । तेषु केचित् प्रमुखप्रादेशिकव्यापारसमूहाः निम्नलिखिताः सन्ति । तेषां स्थापना, मुख्यालयः, सदस्यदेशाः इत्यादि सङ्क्षिप्तपरिचयः प्रदत्तः अस्ति ।[३४]

आसियान् (ASEAN)[सम्पादयतु]

अस्य समूहस्य मुख्यालयः इण्डोनेशिया-देशस्य जकार्ता-महानगरे वर्तते । १९६७ तमस्य वर्षस्य ऑगस्ट्-मासे अस्य स्थापना कृता आसीत् । अस्मिन् समूहे ब्रुनेई, इण्डोनेशिया, मलेशिया, सिङ्गापुर, थाईलैण्ड्, वियतनाम् इत्यादीनि सदस्यराष्ट्राणि सन्ति ।[३५]

सी. आई. एस्. (C.I.S.)[सम्पादयतु]

अस्य समूहस्य मुख्यालयः मिन्सक्, बेलारूस् वर्तते । अस्मिन् समूहे आरमीनिया, अजरबैजान्, बेलारूस्, जॉर्जीया, कजाखस्तान्, खिरगिस्तान्, मॉल्डोवा, रूस्, ताजीकिस्तान्, तुर्कमेनिस्तान्, यूक्रेन्, उजबेकिस्तान् इत्यादीनि सदस्यराष्ट्राणि सन्ति ।[३६]

यूरोपीय सङ्घ (E. U.) [३७][सम्पादयतु]

अस्य समूहस्य मुख्यालयः ब्रूसेल्स्, बेल्जियम् वर्तते । अस्य समूहस्य स्थापना १९५७ तमस्य वर्षस्य मार्च-मासे अभवत् । अस्मिन् समूहे ऑस्ट्रेलिया, बेल्जियम्, डेनमार्क्, फ्रान्स्, फिनलैण्ड्, आयरलैण्ड्, इटली, नीदरलैण्ड्, लक्जमबर्ग्, पुर्तगाल्, स्पेन्, स्वीडन्, यूनाइटेड् किङ्गडम् इत्यादीनि सदस्यराष्ट्राणि सन्ति ।

लेटिन् अमेरिकन् इण्टीग्रेशन् एसोसिएशन् (L.A.I.A.) [३८][सम्पादयतु]

अस्य समूहस्य मुख्यालयः मॉण्टेविडियो उरुवे वर्तते । अस्य समूहस्य स्थापना १९६० तमे वर्षे अभवत् । अस्मिन् समूहे अर्जेण्टाइना, वोलीविया, ब्राजील्, कोलम्बिया, इक्वाडोर्, मैक्सिको, पराग्वे, पेरू, उरुग्वे, वेनेजुएला इत्यादीनि सदस्यराष्ट्राणि सन्ति ।

नॉर्थ अमेरिकन् फ्री ट्रेड् एसोसिएशन् (N.A.F.T.A.)[सम्पादयतु]

अस्य समूहस्य स्थापना १९९४ तमे वर्षे अभवत् । अस्मिन् समूहे संयुक्त राज्य अमेरिका इति सदस्यराष्ट्रं वर्तते ।[३९]

ऑर्गेनाइजेशन् ऑफ् पैट्रोलियम् एक्स्पोर्टिङ्ग् कण्ट्रीज् (O.P.E.C.)[सम्पादयतु]

अस्य समूहस्य मुख्यालयः वियना वर्तते । अस्य समूहस्य स्थापना १९४९ तमे वर्षे अभवत् । अस्मिन् समूहे अल्जीरिया, इण्डोनेशिया, ईरान्, ईराक्, कुवैत्, लीबिया, नाइजीरिया, कतर्, सऊदी अरब, संयुक्त अरब अमीरात्, वेनेजुएला इत्याीनि सदस्यराष्ट्राणि सन्ति ।[४०]

साउथ् एशियन् फ्री ट्रेड् एग्रीमेण्ट्[४१][सम्पादयतु]

अस्य समूहस्य स्थापना २००६ तमस्य वर्षस्य जनवरी-मासे अभवत् । अस्मिन् समूहे बाङ्ग्लादेश, मालदीव, भूटान्, नेपाल्, भारत, पाकिस्तान्, श्रीलङ्का इत्यादीनि सदस्यराष्ट्राणि सन्ति ।

अन्ताराष्ट्रियव्यापारसम्बद्धाः विषयाः[सम्पादयतु]

यदि अन्ताराष्ट्रियव्यापारः प्रादेशिकं वैशिष्ट्यम्, उत्पादनस्य उच्चस्तरम्, उच्चनिवासस्य स्तरं, वस्तूनां, सेवानां च उपलब्धिं, मूल्यानां वेतनानां च समानीकरणं, ज्ञानस्य, संस्कृतेः च प्रस्फुरणं प्रेरयेत्, तर्हि अन्ताराष्ट्रियव्यापारः राष्ट्राणां पारस्परिकस्थितौ लाभकरं भवति । यदि अन्ताराष्ट्रियव्यापारः अन्यदेशेभ्यः आधारितः भवेत्, तर्हि देशेभ्यः हानिकरः भवति ।[४२]

विश्वव्यापकेन व्यापारेण जीवनस्य अनेकाः पक्षाः प्रभाविताः भवन्ति । अनेन व्यापारेण विश्वस्य पर्यावरणं, जनानां स्वास्थ्यं, कल्याणं च प्रभावितं भवति । यथा यथा देशे अधिकव्यापाराय प्रतिस्पर्धिनां वृद्धिः जायते, तथैव उत्पादनसंसाधनानां, प्राकृतिकसंसाधनानां च उपयोगे अपि वृद्धिः भवति । तेन कारणेन सामुद्रिकं जीवनम् अपि तीव्रतया नष्टं भवति । वनानां छेदनं भवति, पेयजलस्य संस्थाभ्यः नदीनां विक्रयणं भवति । [४३]

पत्तनम्[सम्पादयतु]

पत्तनम् अन्ताराष्ट्रियव्यापाराय अस्माकं देशस्य प्रवेशद्वारं भवति । इदं पत्तनं पोताश्रयः अपि कथ्यते । एतेषां पत्तनानां साहाय्येन यात्रिणः जलयानानां वस्तूनां विश्वस्मिन् परिवहनं कुर्वन्ति ।[४४]

पत्तनानि जलयानेभ्यः यातायातस्य सौकर्याणि प्रददति । एतेभ्यः सौकर्येभ्यः पत्तनानाम् अधिकारिणः विभिन्नसेवानाम् आयोजनं कुर्वन्ति । कस्यचित् पत्तनस्य महत्त्वं नौका भारस्वरूपेण, बृहज्जलयानानां सङ्ख्यया च निश्चयीक्रियते । नौकाभारः पत्तनस्य पृष्ठप्रदेशस्य विकासस्य सूचकः वर्तते ।[४५]

पत्तनस्य प्रकाराः[४६][सम्पादयतु]

प्रायः पत्तनानां वर्गीकरणं तेषां यातायातस्य प्रकारानुसारं क्रियते ।

नौभारानुसारं पत्तनस्य प्रकाराः अधः लिखिताः सन्ति ।

औद्योगिकं पत्तनम्[सम्पादयतु]

इदं पत्तनं महाविक्रयनौकाभाराय विशिष्टम् अस्ति । एतेषु पत्तनेषु धान्यानां, शर्करायाः, अयस्कस्य, तैलस्य, रसायनस्य च यातायातं भवति ।[४७]

वाणिज्यिकं पत्तनम्[सम्पादयतु]

एतानि पत्तनानि सामान्यनौकाभारस्य उत्पादनानां, विनिर्मितवस्तूनां च यातायातं कुर्वन्ति । एतेषु पत्तनेषु यात्रिणां यातायातम् अपि भवति ।[४८]

विस्तृतं पत्तनम्[सम्पादयतु]

एतानि पत्तनानि अधिकमात्रायां सामान्यनौकाभारस्य महाविक्रये आयोजनं कुर्वन्ति । विश्वस्य अधिकतमानि पत्तनानि विस्तृतपत्तनानां स्वरूपे विभक्तानि सन्ति ।[४९]

अवस्थित्याधारेण पत्तनस्य प्रकाराः[सम्पादयतु]

अन्तर्देशीयपत्तनम्[सम्पादयतु]

एतानि पत्तनानि समुद्रतटात् दूरं स्थितानि भवन्ति । नदीमाध्यमेन, कूल्यामाध्यमेन च समुद्रैः सह एतानि पत्तनानि सम्बद्धानि सन्ति । एतानि पत्तनानि वर्गतलयुतैः जलयानैः एव गन्तुं योग्यानि सन्ति । मानचेस्टर् इति एतन्नगरम् एकस्या कूल्यया सह सम्बद्धं वर्तते । मेम्फिस् इत्येतन्नगरं मिसीसिपी-नद्यां घोषे स्थितम् अस्ति । कोलकाता-महानगरं हुगलीनद्याः तटे स्थितमस्ति । हुगली-नदी गङ्गायाः एव अपरा शाखा वर्तते ।[५०]

बाह्यपत्तनम्[सम्पादयतु]

एतानि पत्तनानि गहनजलयुतानि सन्ति । एतानि पत्तनानि वास्तविकपत्तनेषु सुदूरं निर्मितानि भवन्ति । यानि बृहज्जलयानानि भवन्ति, तानि जलयानानि पत्तनं प्राप्तुम् असमर्थानि भवन्ति । तानि जलयानानि बाह्यपत्तनानि प्रानुवन्ति । एथेन्स्, यूनान् इत्येतयोः पत्तनयोः पिरेइअस् नामकं बाह्यपत्तनं वर्तते ।[५१]

विशिष्टकार्याधारितानां पत्तनानां प्रकाराः[सम्पादयतु]

तैलपत्तनम्[सम्पादयतु]

एतानि पत्तनानि तैलस्य प्रक्रमणस्य, नौकापरिवहनस्य च कार्यं कुर्वन्ति । तेषु पत्तनेषु किञ्चित् टैङ्कर्-पत्तनं, किञ्चित् तैलशोधन-पत्तनं च वर्तते । वेनेजुएला-देशे माराकाइबो, ट्युनिशिया-देशे एस्सखीरा, लेबनान्-देशे त्रिपोली च टैङ्कर्-पत्तनम् अस्ति । पर्शिया-देशस्य गर्ते अबादान्-नामकं तेलशोधनपत्तनं वर्तते ।[५२]

मार्गपत्तनम् (विश्रामपत्तनम्)[सम्पादयतु]

एतानि पत्तनानि समुद्रमार्गेषु विश्रामकेन्द्ररूपेण विकसितानि सन्ति । जलयानानि इन्धनं, जलं, खाद्यसामग्रीं च आनेतुं तत्र गच्छन्ति । समयान्तरे तानि पत्तनानि वाणिज्यिकपत्तनेषु परिवर्तितानि अभवन् । अदन्, हानोलूलू, सिङ्गापुर् च मार्गपत्तनं वर्तते ।[५३]

पैकेट् स्टेशन्[सम्पादयतु]

एतानि पत्तनानि फेरी-पत्तनम् इत्यपि कथ्यते । एतैः पत्तनैः लघ्वन्तराले जलीयक्षेत्रं प्रति सन्देशानां, यात्रीणां च परिवहनं क्रियते ।[५४]

आन्त्रपो-पत्तनम्[सम्पादयतु]

एतेषु पत्तनेषु विभिन्नदेशेभ्यः निर्याताय वस्तूनि एकत्रीक्रियन्ते । एशिया-महाद्वीपे सिङ्गापुर-महानगरम् आन्त्रपो-पत्तनम् अस्ति । यूरोप्-महाद्वीपे रोटरडम् इति नामकम् आन्त्रपो-पत्तनं स्थितम् अस्ति ।[५५]

नौसेनापत्तनम्[सम्पादयतु]

एतेषां पत्तनानां सामाजिकं महत्त्वं वर्तते । एतानि पत्तनानि युद्धजलयानेभ्यः सेवाः प्रददति । तेभ्यः जलयानेभ्यः तानि पत्तनानि कार्यशालाः अपि प्रचालयन्ति । भारत-देशे कोच्चि, कारवाड इत्येते द्वे नौसेनापत्तने स्तः ।[५६]

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यनुबन्धाः[सम्पादयतु]


सन्दर्भः[सम्पादयतु]

  1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 82. ISBN 8174506748. 
  2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 82. ISBN 8174506748. 
  3. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 82. ISBN 8174506748. 
  4. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174506748. 
  5. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174506748. 
  6. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174506748. 
  7. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174506748. 
  8. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174506748. 
  9. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174506748. 
  10. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174506748. 
  11. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174506748. 
  12. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174506748. 
  13. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 84. ISBN 8174506748. 
  14. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 84. ISBN 8174506748. 
  15. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 84. ISBN 8174506748. 
  16. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 84. ISBN 8174506748. 
  17. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 84. ISBN 8174506748. 
  18. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 84. ISBN 8174506748. 
  19. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 85. ISBN 8174506748. 
  20. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 85. ISBN 8174506748. 
  21. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 85. ISBN 8174506748. 
  22. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 85. ISBN 8174506748. 
  23. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 85. ISBN 8174506748. 
  24. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 86. ISBN 8174506748. 
  25. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 86. ISBN 8174506748. 
  26. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 86. ISBN 8174506748. 
  27. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 86. ISBN 8174506748. 
  28. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 86. ISBN 8174506748. 
  29. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 86. ISBN 8174506748. 
  30. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 86. ISBN 8174506748. 
  31. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 87. ISBN 8174506748. 
  32. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 87. ISBN 8174506748. 
  33. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 88. ISBN 8174506748. 
  34. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 88. ISBN 8174506748. 
  35. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 88. ISBN 8174506748. 
  36. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 88. ISBN 8174506748. 
  37. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 88. ISBN 8174506748. 
  38. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 88. ISBN 8174506748. 
  39. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 88. ISBN 8174506748. 
  40. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 88. ISBN 8174506748. 
  41. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 88. ISBN 8174506748. 
  42. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174506748. 
  43. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174506748. 
  44. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174506748. 
  45. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174506748. 
  46. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174506748. 
  47. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174506748. 
  48. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174506748. 
  49. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 90. ISBN 8174506748. 
  50. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 90. ISBN 8174506748. 
  51. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 90. ISBN 8174506748. 
  52. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 90. ISBN 8174506748. 
  53. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 90. ISBN 8174506748. 
  54. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 90. ISBN 8174506748. 
  55. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 90. ISBN 8174506748. 
  56. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 90. ISBN 8174506748.