कालिका पुराण

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कालिकापुराणम् ( संस्कृत: कालिकापुराणम्, Kālikā Purāṇa : कालिकापुराणम्, कालिकापुराणम् ), कालीपुराणम्, सतीपुराणम् अथवा कालिकातन्त्रम् इति अपि उच्यते, हिन्दुधर्मस्य शक्तिपरम्परायां अष्टादशसु लघुपुराणेषु ( उपपुराणम् ) अन्यतमम् अस्ति | [१] [२] [३] अयं ग्रन्थः भारतस्य असम अथवा कूचबिहार [४] क्षेत्रे रचितः इति सम्भवतः मार्कण्डेयऋषिः इति आरोपः अस्ति । ९० तः ९३ अध्यायेषु विविधरूपेण व्यवस्थितं बहुषु संस्करणेषु विद्यते । ग्रन्थस्य जीविताः संस्करणाः असामान्याः सन्ति यत् ते अचानकं आरभ्य हिन्दुधर्मस्य प्रमुखेषु लघुपुराण -विधा पौराणिकग्रन्थेषु न प्राप्यमाणस्य प्रारूपस्य अनुसरणं कुर्वन्ति [१] नानाविधा देव्यै पशुबलिदानानि पुराणे विस्तरेण विवृतानि सन्ति।

विषयः[सम्पादयतु]

पाठस्य आरम्भः अस्ति यत् देवी शिवं पुनः प्रेम्णि पतित्वा तपस्वीजीवनात् गृहस्थस्य जीवने पुनः आनेतुं प्रयतते। [१] लुडो रोचरस्य मते मार्कण्डेयः वर्णयति यत् कथं ब्रह्मा, शिवः, विष्णुः च "एकः एव" अस्ति तथा च सर्वाणि देवीः (सती, पार्वती, मेनका, काली इत्यादयः) एकस्यामेव स्त्रीशक्तिस्य अभिव्यक्तिः इति [१] [२] कामाख्या वा कामाक्षी देवीं महिमा करोति, तस्याः पूजायाः आवश्यकाः संस्काराः च विस्तरेण वर्णिताः सन्ति । अस्मिन् कामरूपतीर्थे नद्यः पर्वताः च विस्तरेण वर्णिताः सन्ति तथा च ब्रह्मपुत्रनद्याः कामाख्यमन्दिरस्य उल्लेखः अस्ति |. [१] [५]

रुधिराध्याय[सम्पादयतु]

ग्रन्थस्य ६७ तः ७८ पर्यन्तं अध्यायाः रुधिराध्यायस्य निर्माणं कुर्वन्ति यस्मिन् बली (पशुयज्ञस्य) वामचरतन्त्रस्य च चर्चा कृता अस्ति । [१] रुधिराध्यायखण्डः मानवयज्ञस्य असामान्यविमर्शस्य कृते उल्लेखनीयः अस्ति । देवीप्रीत्यर्थं मानवयज्ञः करणीयः, परन्तु युद्धात् पूर्वं वा आसन्नसंकटप्रकरणेभ्यः पूर्वं राजपुत्रस्य अनुमोदनेन एव इति ग्रन्थे उक्तम् यः कश्चित् शारीरिकविकलाङ्गः, ब्राह्मणसम्बद्धः, अथवा यज्ञद्वारा "मृतुं न इच्छति" सः संस्कारस्य अयोग्यः इति अपि ग्रन्थे उक्तम् अस्ति । ग्रन्थे युद्धात् पूर्वं बलि, अथवा शत्रुविकल्पेन तण्डुलपिष्टेन सह सम्बद्धाः संस्काराः वर्णिताः सन्ति, परन्तु यथार्थतः यज्ञः कथं कृतः इति न वर्णितम् [६]

इतिहास[सम्पादयतु]

कृतिः हिन्दुधर्मस्य देवीप्रधानशाक्तशाखायाः अस्ति . अधिकतया मध्ययुगीनकामरूपे (आधुनिक असम ) अथवा तस्य समीपे एव अस्य रचना अभवत् । शक्तिपूजाविषये निबन्धलेखकानां विलम्बितग्रन्थः इति हजारः वदति । [३] इदमपि दुर्लभेषु हिन्दुग्रन्थेषु अन्यतमम् अस्ति यत्र वस्तुतः "हिन्दु" इति शब्दस्य उल्लेखः अस्ति ।

दिनाङ्कः[सम्पादयतु]

हजरस्य मते विद्यमानग्रन्थात् प्राचीनः ग्रन्थः आसीत्, तस्य ग्रन्थस्य उत्पत्तिः बङ्गालदेशः इति । [३] एतत् शास्त्रीणा निराकृतं यत् पूर्वग्रन्थस्य कृते हज्रेण प्रदत्तं प्रमाणं प्राचीनग्रन्थस्य आह्वानं विना अन्यैः उपायैः व्याख्यातुं शक्यते इति। [७] शास्त्री मते स्थानीयवर्णनानि; नरकस्य पौराणिकस्य व्याख्या यस्मात् कामरूपस्य सर्वे वंशाः स्ववंशं आकर्षितवन्तः; ब्रह्मपुत्रनद्याः पौराणिकस्य वर्णनम्; तथा च वाराणसी इत्यस्मात् अपि कामरूपः पवित्रतरः इति ग्रन्थे दावाः कामरूपे एव ग्रन्थस्य रचिताः इति दर्शयति। [८]

कालिदास - माघ- सन्दर्भेभ्यः पूर्वपुराणेषु अन्यतमं नास्ति इति ज्ञायते । [८] कामरूपप्रदेशस्य रत्नपाल (९२०-९६०) इत्यनेन सह सम्बद्धानां स्थानानां घटनानां च उल्लेखः १० शताब्द्याः अनन्तरं ग्रन्थं स्थापयति । [९] म्लेच्छाजनसंख्यायाः कृते ग्रन्थे व्याख्या, हरजरवर्मनस्य (८१५-८३२) ह्युन्थलताम्रपट्टिकाशिलालेखे समानान्तरव्याख्यायाः सूचनं च पाठं तस्य शासनकालस्य समीपे स्थापयति [९] रोचरस्य मते कामरूपस्य राजा धर्मपालस्य उल्लेखेन कालिकापुराणस्य ११ वा १२ शताब्द्याः ग्रन्थः इति प्रस्तावः उत्पन्नः अस्ति । परन्तु ग्रन्थस्य विभिन्नखण्डानां अनुमानं ७ शताब्द्याः १२ शताब्द्याः यावत् अस्ति । [१०] [१]

मुद्रित संस्करण[सम्पादयतु]

अस्य ग्रन्थस्य प्रारम्भिकं मुद्रितं संस्करणं वेङ्कटेश्वरप्रेस्, बम्बई इत्यनेन १८२९ सकायुगे (१९०७ ई.) तमे वर्षे प्रकाशितम्, तदनन्तरं १३१६ तमे वर्षे बङ्गाब्दा (१९०९ ई.) तमे वर्षे कलकत्ता-नगरस्य वङ्गवासी-पत्रिकायां प्रकाशितम् ।

  1. १.० १.१ १.२ १.३ १.४ १.५ १.६ Rocher (1986), pp. 179-183.
  2. २.० २.१ Dalal (2010), p. 187.
  3. ३.० ३.१ ३.२ Hazra (2003), p. 280.
  4. (Rosati 2017): "This story is recounted also in the Kālikāpurāṇa—the earliest text devoted to the worship of Kāmākhyā, probably compiled no later than the tenth–eleventh century in a region between Assam and Koch Bihar (a district of West Bengal)."
  5. Dowson (1984), p. 143.
  6. Lawrence (1976), pp. 232-234, with footnotes
  7. Shastri (1994), p. 23.
  8. ८.० ८.१ Shastri (1994), p. 24.
  9. ९.० ९.१ Shastri (1994), p. 25.
  10. Shin 2018.
"https://sa.wikipedia.org/w/index.php?title=कालिका_पुराण&oldid=476508" इत्यस्माद् प्रतिप्राप्तम्