केन्द्रीयविश्वविद्यालयाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

केन्द्रीयविश्वविद्यालयाः (Central Universities) शिक्षणसंस्थाः भवन्ति । केन्द्रीयविश्वविद्यालयाः एते संसदः अधिनियमेन स्थापिताः भवन्ति । उन्नतशिक्षाविभागेन एते विश्वविद्यालयाः स्थापिताः । परन्तु अन्ये राज्यसर्वकाराणाम् अधिनियमेन स्थापिताः भवन्ति । विश्वविद्यालयस्य अनुदानायोगेन ४४ केन्द्रीयविश्वविद्यालयाः स्थापिताः सन्ति । केन्द्रीयजम्मूविश्वविद्यालयस्य कार्यारम्भः नाभवत् । अतः केवलं ४३ विश्वविद्यानलयाः सन्ति ।

क्र.संख्या नाम नगरम् राज्यम्
आंग्ल तथा विदेशीयभाषाविश्वविद्यालयः हैदराबाद् आन्ध्रप्रदेशः
मौलाना आझाद् राष्ट्रियविश्वविद्यालयः हैदराबाद् आन्ध्रप्रदेशः
हैदराबाद् विश्वविद्यालयः हैदराबाद् आन्ध्रप्रदेशः
राजीवगान्धिविश्वविद्यालयः ईटानगरम् अरुणाचलप्रदेशः
अस्साम् विश्वविद्यालयः सिल्चार् असम
तेजपुरविश्वविद्यालयः तेजपुरम् असम
केन्द्रीयविश्वविद्यालयः पटना बिहार
गुरुघासीदासविश्वविद्याकयः विलासपुरम् छत्तीसगढ्
इन्दिरागान्धिमुक्तविश्वविद्यालयः नवदेहली देहली
१० जामीया मिलिया इस्लामीयाविश्वविद्यालयः नवदेहली देहली
११ जवाहरलालनेहरुविश्वविद्यालयः नवदेहली देहली
१२ देहलीविश्वविद्यालयः नवदेहली देहली
१३ सौथ् एशियन् युनिवर्सिटि नवदेहली देहली
१४ युनिवर्सिटि कालेज् आफ् मेडिकल् सैन्सस् देहली देहली
१५ केन्द्रीयविश्वविद्यालयः गान्धिनगरम् गुजरात
१६ केन्द्रीयविश्वविद्यालयः(हिमाचलप्रदेशः) धर्मशाला हिमाचलप्रदेशः
१७ केन्द्रीयविश्वविद्यालयः(हरियाणा) महेन्द्रघर् हरियाणा
१८ केन्द्रीयविश्वविद्यालयः(काश्मीरम्) गन्देर्बाल् जम्मू-काश्मीरम्
१९ केन्द्रीयविश्वविद्यालयः(जम्मू) [[जम्मू जम्मू-काश्मीरम्
२० केन्द्रीयविश्वविद्यालयः(झारखण्डः) ब्राम्बे झारखण्डः
२१ केन्द्रीयविश्वविद्यालयः(कर्णाटकम्) गुल्बर्गा कर्णाटकम्
२२ केन्द्रीयविश्वविद्यालयः(केरलम्) कासरगोडु केरलम्
२३ केन्द्रीयकृषिविश्वविद्यालयः(मणिपुरम्) इम्फाल् मणिपुरम्
२४ केन्द्रीयविश्वविद्यालयः(मणिपुरम्) इम्फाल् मणिपुरम्
२५ डा.हरिसिङ्गगौरविश्वविद्यालयः सागर मध्यप्रदेशः
२६ इन्दिरा गान्धि न्याषनल् ट्रैबल् युनिवर्सिटि अमरकण्टकम् मध्यप्रदेशः
२७ महात्मा गान्धिअन्ताराष्ट्रियः हिन्दिविश्वविद्यालयः वार्धा महाराष्ट्रम्
२८ पूर्वोत्तरगिरिविश्वविद्यालयः शिल्लाङ्ग मेघालयः
२९ मिझोरां विश्वविद्यालयः ऐज्वाल् मिझोराम्
३० नागाल्याण्ड् विश्वविद्यालयः कोहिमा नागाल्याण्ड्
३१ ओरिस्साकेन्द्रीयविश्वविद्यालयः कोरापत् ओरिस्सा
३२ पाण्डीचेरीकेन्द्रीयविश्वविद्यालयः पुदुचेरी पुदुचेरी
३३ केन्द्रीयविश्वविद्यालयः(पञ्जाब्) भटिण्डा पञ्जाब्
३४ केन्द्रीयविश्वविद्यालयः(राजास्थानम्) अजमेर् राजास्थानम्
३५ सिक्किम् विश्वविद्यालयः याङ्गाङ्ग् सिक्किम्
३६ तमिळ्नाडुकेन्द्रीयविश्वविद्यालयः तिरुववूरु तमिळ्नाडु
३७ इण्डियन् मरिटैन् विश्वविद्यालयः चेन्नै तमिळ्नाडु
३८ त्रिपुराविश्वविद्यालयः अगर्तला त्रिपुरा
३९ हेमवतीनन्दनबहुगुणगढ्वालीविश्वविद्यालयः श्रीनगरम् उत्तराखण्डः
४० अलीगढ् मुस्लिं विश्वविद्यालयः अलिगढ् उत्तरप्रदेशः
४१ अलहाबाद् विश्वविद्यालयः अलहाबाद् उत्तरप्रदेशः
४२ बाबासाहेब् भीमराव् अम्बेड्करविश्वविद्यालयः लखनौ उत्तरप्रदेशः
४३ बनारस् हिन्दूविश्वविद्यालयः वाराणसी उत्तरप्रदेशः
४४ विश्वभारतीविश्वविद्यालयः शान्तिनिकेतनम् पश्चिमबङ्गाल
केन्द्रीयविश्वविद्यालयाः