द्रौपदी मुर्मू

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
द्रौपदी मुर्मू
ᱫᱨᱚᱩᱯᱚᱫᱤᱻ ᱢᱩᱨᱢᱩᱻ
Droupadi Murmu official portrait.jpg
आधिकारिकालेख्यम्, २०२२
पञ्चदशी भारतस्य राष्ट्रपतिः
Assumed office
२५ जुलाई २०२२
Prime Minister नरेन्द्र मोदी
Vice President वेङ्कैया नायडू
Preceded by रामनाथः कोविन्दः
नवमी झारखण्डराज्यस्य राज्यपाला
In office
१८ मई २०१५ – १२ जलाई २०२१
मुख्यमन्त्रयः रघुवर दास
हेमन्त सोरेन्
Preceded by सैयद् अह्मद्
Succeeded by रमेश बैस
राज्यमन्त्री, ओडिशा
(स्वतन्त्रप्रभारी)
In office
६ अगस्त २००२ – १६ मई २००४
राज्यपालः एम॰एम॰ राजेन्द्रण्
मुख्यमन्त्री नवीन पटनायकः
मन्त्रालयः मत्स्य-पशुसंसाधनयोः विकासः
In office
६ मार्च २००० – ६ अगस्त २००२
राज्यपालः एम॰एम॰ राजेन्द्रण्
मुख्यमन्त्री नवीन पटनायकः
मन्त्रालयः वाणिज्यं परिवहनं च
ओडिशाराज्यसभायाः सदस्या
In office
५ मार्च २००० – २१ मई २००९
Preceded by लक्ष्मण माञ्झी
Succeeded by श्यामचरण हंसदाह
Constituency राइरङ्गपुरम्
व्यैय्यक्तिकसूचना
Born

द्रौपदी बिरञ्चि तुडु
(१९५८-२-२) २० जून १९५८ (आयुः ६४)
उपरबेडा

मयुरभञ्जम्, ओडिशा, भारतम्
Political party भारतीयजनतापक्षः
Residence राष्ट्रपतिभवनं, नवदेहली
Alma mater रमादेवी महिलाविश्वविद्यालयः
Occupation राजनीतिज्ञः
Profession शिक्षिका

द्रौपदी मुर्मू (सान्ताली: ᱫᱨᱚᱩᱯᱚᱫᱤᱻ ᱢᱩᱨᱢᱩᱻ; ओडिया: ଦ୍ରୌପଦୀ ମୁର୍ମୂ) (जन्म २० जून १९५८, तुडु नाम्ना सह) एकः भारतीयः राजनीतिज्ञः, भारतदेशस्य वर्तमानः (पञ्चदशः) राष्ट्रपतिः च । सा भारतीयजनतापक्षस्य सदस्य ।[१] अनुसूचित जनजात्याः मध्ये भारतस्य राष्ट्रपतिपदाय निर्वाचित प्रथमा व्यक्तिः । मूर्मू वर्ष २०१५ तः २०२१ पर्यन्तं झारखण्डराज्ये नवम्याः राज्यपालायाः भूमिका निर्वाहितवती, २००० तः २००४ पर्यन्तम् ओडिशासर्वकारस्य मन्त्रिमण्डले विविधानि कार्याणि धारितवती च ।

राजनीतिप्रवेशात् पूर्वं सा १९७९ तः १९८३ पर्यन्तं राज्यसिञ्चनविद्युत्विभागे लिपिकरूपेण कार्यं कृतवती, ततः १९९७ पर्यन्तं राइरङ्गपुरे शिक्षिकारूपेण च ।


भारतस्य राष्ट्रपतयः
Orange animated left arrow.gif पूर्वतनः
रामनाथकोविन्दः
द्रौपदी मुर्मू अग्रिमः
---
Orange animated right arrow.gif


सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=द्रौपदी_मुर्मू&oldid=469724" इत्यस्माद् प्रतिप्राप्तम्